________________
द्वितीयः प्रकाशः ।
४२५..
उदन्तेन ततस्तेन दारुणेनाथ मुर्छितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ॥ ४३ ॥ लब्धसंज्ञस्ततो राजा रुदित्वा जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डयिष्यन्ति प्रोणयिष्यन्ति मां सुताः । इत्याशा धिग्ममासारं संसारं जानतोऽप्यभूत् ॥ ४५ ॥ हिस्त्रिचतुरैः पञ्चषैर्वाऽन्येषां भवेत्कथम् । .. पुस्तृप्तिरियन्मात्रैरपि यन्मे बभूव न ॥ ४६ ...
प्ति कथममी कुर्युस्तावन्तोऽपि ममात्मजाः । ईदृग्गतिमकाण्डेऽयुरटप्ताः प्राणितस्य ते ॥ ४७ ॥
इत्थं विचिन्त्याथ सुतैरटप्तिकः स तत्क्षये ज[सुतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ प्रव्रज्य वव्राज तदक्षयं पदम् ॥ ४८ ॥
॥ इति सगरचक्रिकथानकम् ॥ ग्रामः सुघोषो नामाऽभून्मध्ये मगधनोवृतः । .. कुचिकर्णाभिधानश्च ग्रामणौस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त भियते हि सरोवरम् ॥ २ ॥ गोपालानां पालनाय सोऽपयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ॥ ३ ॥
५४