________________
योगशास्त्रे आकरग्रहणं चानाकरे दन्तादेहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥
अथ लाक्षावाणिज्यमाहलाक्षामनःशिलानौलोधातकीटकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०८ ॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मन:शिलादीनाम् । तान्येवाह-मन:शिला कुनटी, नौलौ गुलिका, धातको वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतु. र्धातकी, टङ्कण: क्षारविशेष: ; आदिशब्दात् संकूटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्गणमन:शिलयोर्बाह्यजीवघातकखेन, नील्या जन्तुधाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तहिक्रयस्थाऽपि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥ १०८॥ .
अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः ।
दिपाच्चतुष्याद्विक्रयो वाणिज्यं रसकेशयोः ॥१०॥ नवनीतं दधिसारं, घसा भेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम्, हिपर्दा मनुष्यादीनां चतुष्पदां गवाखादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां