________________
तृतीयः प्रकाशः ।
४७१ दिव्यभोज्येषु सकलधातुवृंहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षौरक्षरेयीकिलाटीकूर्चिकारसालादध्यादिषु मोदकमण्ड कमण्डिकाखाद्यकपर्पटिकातपूरादिषु इण्डे रिकापूरणवटकवटिकापर्पटादिषु इत्तुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखजूराक्षोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्रगन्धिजुगुप्साकरं शूकाप्रधानानां वान्तिकरं मांस भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हालाहलं विषभेदं भुञ्जते। बालोऽपि हि दृषत्परिहारण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥ २८ ॥
भयन्तरेण मांसभक्षणदोषमाहन धर्मो निर्दयस्यास्ति पलादस्य कुतो दया ।
पललुब्धो न तद्देत्ति विद्याद्दोपदिशेन्नहि ॥ २६ ॥ निर्दयस्य कपारहितस्य, धर्मो नास्ति ; धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आह-पलादस्य कुतो दया। पलादस्य मांसोपजीविनः, कुतो दया नैव दयेत्यर्थः ; भक्षकस्य बधकत्वेनोक्तत्वात् । वधकश्च कथं सदयो नाम इति पलादस्य निर्धमंतालक्षणो दोषः । ननु सचेतन: कथमात्मनि धर्माभावं सहेत । उच्यते । पललुब्धो न तहेत्ति मांसलोभन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिविद्याज्जानीयात्तहि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत्। श्रूयते हि कश्चिदा