________________
टतीयः प्रकाशः।
५०३
यदाह- .
'दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं ।
महुपिप्पलिमुंठाई अणगहा साइमं होइ ॥ १ ॥ ८१ ॥ उक्तानि त्रीणि गुणव्रतानि ।
अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागलक्षणेषु चतुषु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिक्षाव्रतमाह
त्यतातरौद्रध्यानस्य त्यतसावद्यकर्मणः ।
मुहत्तं समता या तां विदुः सामायिकव्रतम् ॥२॥ मुहतं मुहर्तकालं, या समता रागद्देषहेतुषु मध्यस्थता, तां सामायिकवतं विदुः; समस्य रागद्देषविनिर्मुक्तस्य सतः, आयो ज्ञानादीनां लाभः प्रशमसुखरूपः, समायः ; समाय एव सामायिकम् ; विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्येत्युक्तं, त्यक्तसावद्यकर्मण इति च ; त्यतं सावद्यं वाचिकं कायिकं च कर्म येन तस्य । सामायिक स्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति ।
(१) दन्तपावनं ताम्बूलं चित्रं तुलसोकुहेड कादिकम् ।
मधुपिप्पलिसुण्यादि अनेकधा स्वादिमं भवति ॥ १ ॥