________________
योगशास्त्रे
'असणं पोषणसत्तुगमुग्गजगाराइ खज्जगविही य ।
खीराइसूरणाई मंडगपभिई अविस्मेअं ॥ १ ॥ पानं सौवीरं यवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटकजलादिकं च ।
यदाह
*पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव ।
पाउक्कापो सब्बो कक्कडगजलाइयं च तहा ॥ १ ॥ खाद्यं भृष्टधान्यं गुलपर्पटिकाखमॅरनालिकेरद्राक्षाकर्कट्यामपनसादि।
यदाह
भत्तोसं दंताई खज्जूरं नालिएरद क्वाई ।
कक्क डिगंबगफणसाइ बहुविहं खाइमं नेयं ॥ १ ॥ स्वाद्यं दन्तकाष्ठं ताम्बूलतुलमिकापिण्डार्जकमधुपिप्पली सुण्डीमरिचजीरकहरीतकौबिभौतक्यामलक्यादि।
(१) अशनमोदनसकमुगजगार्यादि खाद्य कविधिश्च ।
क्षीरादि सूरणादि मण्डकप्रभृति च वित्नेयम ॥१॥ (२) पानं मौवीरयवोद कादि चित्रं सुरादिकं चैय।
अपकायः सर्वः कर्कटकजलादिकंच तथा ॥१॥ (३) भनौषं दन्यादि खजूरं नालिकेरट्राक्षादि ।
कर्कटिकाम्बपनसादि बहुविधं खादिम नेयम् ॥ १॥