________________
टतीयः प्रकाशः ।
मार्गखेदः, तो मुक्खा सकलां निशां स्वापो निद्रा। रोगमार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादिपूर्वोक्तखरूपं प्रमादाचरणं परिहरेत् । सुधी: श्रमणोपासकः । प्रमादाचरितं च
'मज्जं विसयकसाया निद्दा विगहा य पञ्चमी भणिया।
एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥ इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७८ ॥ ८० ॥
देशविशेषे प्रमादपरिहारमाह· विलासहासनिष्ट्रातनिद्राकलहदुष्कथाः ।
जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ८१॥ जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते ; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामवेष्टां, हासं कहकहध्वानं हसनं, निष्ट्रातं निष्ठीवनं, निद्रां स्वापं, कलहं राटौं, दुष्कथां चौरपारदारिकादिकथां, चतुर्विधं चाहारम्-अगनपानखाद्य स्वाद्य खरूपं परिहरेत्। परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुहादि सबादि पेयादि मोदकादि क्षीरादि सूरणादि मण्ड कादि च ।
यदाह
(१) मद्यं विषय कषाया निद्रा विकथा च पञ्चमी भणिता ।
एते पच प्रमादा जीवं पातयन्ति संसारे॥१॥