________________
योगशास्त्रे कुतूहलग्रहणाजिनयात्रादी, प्रासङ्गिकनिरीक्षण च न प्रमादा. चरणम् । तथा कामशास्त्रे वात्स्यायनादिक्कते, प्रसक्तिः पुनः पुनः परिशीलनम् ; तथा द्यूतमक्षकादिभि: क्रीडनम् ; मद्यं सुरा ; आदिशब्दान्मगयादि ; तेषां सेवनं परिशीलनं ; तथा जलक्रीडा तडागजलयन्वादिषु मज्जनोन्मज्जनशृङ्गिकाच्छोटनादिरूपा ; तथा आन्दोलनं वृक्षशाखादौ दोलाखेलनं ; आदिशब्दात्पुष्यावचयादि ; तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याहननम् ; तथा रिपोः शत्रोः सम्बन्धिना पुत्रपौत्रादिना वैरम् ; अयमों येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति तस्यापि पुत्रपौत्रादिना यदैरं ततामादाचरणम् ; तथा भक्तकथा, यथा इदं चेदं च मांस्पाकमाषमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि वा इदं भोक्ष्ये इत्यादिरूपा ; तथा स्त्रीकथा, स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा “कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' 'इत्यादिरूपा वा ; तथा देशकथा, यथा दक्षिणापथ: प्रचुरानपान: स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्त्रगुडखण्डशालिमद्यादिप्रधान:, उत्तरापथे शूराः पुरुषा जविनो वाजिनी गोधूमप्रधानानि धान्यानि सुलभं कुश्मं मधुराणि द्राक्षादाडिमकपित्थादीनि ; पश्चिमदेशे सुखस्पर्शानि च वस्त्राणि सुलभा इक्षवः शीतं वारीत्येव मादि ; राटकथा राजकथा, यथा शूरोऽस्मदीयो राजा, सधनश्चौडः, गजपतिौडः, अश्वपतिस्तुरुष्क इत्यादि । एवं प्रतिकूला अपि भतादिकथा वाच्या ; तथा रोगो ज्वरादिः, मार्गश्रमो