________________
५०४
योगशास्त्रे
यदाह--
'सामाइयं मि उ कए समणो इव सावो हवद जम्हा ।
एएण कारणणं बहुमो मामाइयं कुज्जा ॥ १ ॥ अतएव तस्य देवनान पूजादो नाधिकारः। नन्वगर्हितं कर्म कुर्वाणस्य देवस्नानादौ को दोषः ; सामायिकं हि सावद्यव्यापारनिषेधात्मकं, निरवद्यव्यापारविधानात्मकं च ; तत्वाध्यायपठनपरिवर्तनादिवत् देवपूजादौ को दोषः ? । नैवम् । यतेरिव देवस्नात्रपूजनादौ नाधिकारः । भावस्तवार्थं च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्य स्तवकरणन ?। यदाह--
दव्वस्य भो य भावस्थो य दव्वस्थत्री बहुगुणोत्ति बुद्धि सिया ।
अणिउणजणवयणमिणं छज्जीवहियं जिणा बिंति ॥ १ ॥ . इह श्रावकः सामायिककर्ता विविधो भवति । ऋद्धिमानऋद्धिकश्च ; योऽसाव वृद्धिकः स चतुर्दा स्थानेषु सामायिकं करोति ; जिनटहे, साधुसमीप, पौषधशालायां, खरहे वा ; यत्र वा विश्राम्यति, निर्व्यापारो वा आस्ते तत्र च । तत्र यदा साधुसमोपे
(१) सामायिक एव कृते श्रमण दूब श्रावको भवति यस्मात् ।
एतेन कारणेन बहुशः सामायिक कर्यात ॥ १ ॥ (२) द्रव्यस्तवश्च भावस्तव द्रव्यस्त वो बहुगुण इति बुद्धिः स्यात् ।
अनिपुणजनवचनमिदं षड्जीवहितं जिना ब्रुवते ॥ १ ॥