________________
४४३
हितीयः प्रकाश: । इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षे लते इव ॥ २२ ॥ व्रतार्थमापपृच्छाते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥ २३ ॥ मयाऽप्युक्ते ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु ग्राह्यतां तीर्थयात्रया ॥ २४ ॥ व्रते हि भावत: पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्धमताभ्यां सह निर्ययौ ॥ २५ ॥ अस्थमभयोऽवोचदतिथौभवताद्य नः ।
आतिथ्यं सतीयानां तीर्थादण्यतिपावनम् ॥ २६॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । छततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥ २७ ॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः। .. अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ॥ २८॥ साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मोति जल्पेत्कथं सुधी: ? ॥ २८ ॥ पस्त्विदानीमियं भूयः खो निमन्वेति चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वग्रहं ययौ ॥ ३० ॥ तां निमन्वयाभयः प्रातहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥ ३१ ॥ निमन्वितस्तयाऽन्येद्युर्मितीभूयाभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? ॥. ३२ म