________________
४४२
योगशास्त्र
नास्तिस्रोऽपि ततो जग्मुः श्रेणिकालन्तं पुरम् । जगत्रयों वञ्चयितुं मायाया इव मूर्तयः ॥ ११ ॥ बाह्योद्याने कतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययो चैत्यपरिपाटीचिकोर्षया ॥ १२ ॥ सा विभूत्याऽतिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषधिकोत्रयम् ॥ १३ ॥ मालवकैशिकौमुख्यभाषामधुरया गिरा। देवं वन्दितुमारेभे सपयां विरचय्य सा ॥ १४ ॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः । आमटतीयां तामग्रे वन्दमानां ददर्श च ॥ १५ ॥ देवदर्शनविघ्नोऽस्या मा भूप्रविशता मया। हार्ये वेत्यभयस्तस्थौ मण्डपान्तर्विवेश न ॥ १६ ॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तस्थुषो तावदभयोऽभ्याजगाम ताम् ॥ १७॥ तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ॥ १८ ॥ दिष्ट्या भद्रेधुना वाट्टक्साधर्मिकसमागमः । साधर्मिकात्परो बन्धुन संसारे विवेकिनाम् ॥ १८ ॥ का त्वं किमागमः का वा वासभूमिरिमे च के । यकाभ्यां खातिराधाभ्यामिन्दुलेखेव शोभसे ॥ २० ॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिग्रहीती विधवा त्वहम् ॥ २१ ॥