________________
टतीयः प्रकाशः ।
४८५
यदाहुः
'मेहं पिपीलियाओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तंग कोलियो कोढरोगं च ॥ १ ॥ बालो सरस्म भङ्गं कण्टो लग्गइ गलम्मि दारुं च ।
तालुम्मि विंध अली वंजणमझम्मि भुंजतो ॥ २ ॥ अपि च । निशाभोजने क्रियमाणे अवश्यं पाकः संभवी तत्र च षड्जीवनिकायवधोऽवश्यंभावी, भाजनधावनादौ च जलगतजन्तुविनाशः, जलोझनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातच भवति, तत्प्राणिरक्षणकाझ्या अपि निशाभोजनं न कर्त्तव्यम् । . यदाहुः --
जीवाण कुंथमाईण घायणं भायणधोयणाईसु । एमाइरयणिभोयणदोसे को साहिउं तर ? ॥५०॥५१॥५२॥ ननु यत्रावस्य न पाको न वा भाजनधावनादिसंभवस्त त्मिई मोदकादि खजूरद्राक्षादि च भक्षयतः क इव दोष इत्याह
११। मेधां पिपीलिका नन्ति वमनं च मक्षिका करोति ।
यूका अलोदर त्वं कोलिकः कष्ठरोगं च ॥ १॥ बालः स्वरस्य भङ्ग कण्टको लगति गले दारु च ।
तालनि विध्यति अलिय॑ञ्जनमध्ये भुज्यमानः ॥ २ ॥ * पिवीनियाओ।
+ जलोयरं तू-। (२) जीवानां कुन्थ्वादोनां घातनं भाजनधावनादिषु ।
एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ १ ॥