________________
योगशास्त्रे
सवया: कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते नहि ॥ ४७ ॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥ ४८ ॥ नन्दा प्रत्यभयोऽप्यूचे मात: ! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्दे त्यचीकथत् ॥ ४८ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणत्युदिता नन्दा निरानन्देदमब्रवीत् ॥ ५० ॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमोयुः केचिदौष्ट्रिकाः ॥ ५१ ॥ रहः स किञ्चिदुक्त्वा ते: सहैव क्वचिदप्यगात् । । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्य हम् ॥ ५२ ॥ स यान् किञ्चिज्जजल्प त्वामिति पृष्टाऽभयेन सा। अक्षराण्यर्पितान्येतानौति पत्रमदर्शयत् ॥ ५३ ॥ तदिभाव्याभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगहे तत्र गच्छामो ननु संप्रति ॥ ५४ ॥ आपृच्च्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया साई ययौ राजगृहं पुरम् ॥ ५५ ॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । . तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥ ५६ ॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥ ५७ ॥