________________
हितीयः प्रकाश: । मन्त्रिपञ्चशती पूर्ण कत्तुं नरपतिस्ततः । लोके गवेषयामास कञ्चिदुत्कृष्टपूरुषम् ॥ ५८ ॥ ततश्च तत्परीक्षार्थं शुष्ककूप निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिलॊकानित्यादिदेश च ॥ ५८ ॥ पादास्यति करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीता मदीया मन्विधुर्यता ॥ ६ ॥ तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण यः कर्षेत् स इमामूर्मिकामपि ॥ ६१ ॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । जचे किं गृह्यते नैषा, किमेतदपि दुष्करम् ॥ १२ ॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ॥ ६३ ॥ अचुश्च ते महाभाग ! त्वं शहाणे त्थमूर्मिकाम् । अमिकाकर्षणपणां धुर्यतां चैषु मन्त्रिषु ॥ ६४ ॥ ततोऽभयकुमारस्तामूर्मिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेम निजघानोपरि स्थितः ॥ ६५ ॥ प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥ ६६ ॥ नन्दाया नन्दनः सद्यः कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ॥ ६७ ॥
(१) क ख ग ट -क्रीती।
(२) स च ते।