________________
४३८
योगशास्त्रे तहोमयं श्रेणिकसूः करण तरसाऽऽददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥ ६८ ॥ तस्मिन् स्वरूप चारविज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावात्मसन्निधौ ॥ ६८ ॥ अभयं श्रेणिकः पुत्रप्रतिपत्त्याऽथ सखजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ॥ ७० ॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । वेणातटादागतोऽहमिति चाभिदधेऽभयः ॥ ७१ ॥ राजाऽपृच्छद्भद्रमुख ! किं भद्र इति विश्रुतः। श्रेष्ठो तत्रास्ति तस्यापि नन्दानानौ च नन्दना ॥ ७२ ॥ अस्त्येवं सम्यगित्युक्ते तेन भूयोऽपि भूपतिः। ऊचे नन्दोदरिण्यासोत्किमपत्यमजायत ? ॥ ७३ ॥ अथाख्यत्कान्तदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ॥ ७४ ॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामित्रस्मीति चिन्त्यताम् ॥ ७५ ॥ परिष्वज्यानमारोप्य समाघ्राय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिधेच नयनाम्बुभिः ॥ ७६ ॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः ॥ ७७ ॥ अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति ॥ ७८ ॥