________________
टतीयः प्रकाश: ।
४७५
यदाहुः
'आमासु अ पक्कासु अविपञ्चमाणासु मंसपेसीस ।
सययं चिय उववाओ भणिो उ निगोअजीवाणं ॥ १ ॥ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्त, कोऽश्नीयात्पिशितं सुधौरित्युपसंहारः । অনানী :
मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्र कारवैयात्याहूदितं मांसभक्षणम् ॥ १ ॥ नान्यस्ततो गतहणो नरकार्चिष्मदिन्धनम् । खमांसं परमांसेन यः पोषयितुमिच्छति ॥ २॥ खाङ्गं पुष्णगूथेन वरं हि गृहशूकरः । । प्राणिघातोद्भवैमांसैन पुनर्निघृणो नरः ॥ ३ ॥ निःशेषजन्तुमांसानि भक्ष्याणीति य अचिरे । नृमांसं वर्जितं शङ्ख स्ववधाशक्यैव तैः ॥ ४ ॥ विशेष यो न मन्येत नृमांसपशुमांसयोः । धार्मिकस्त ततो नान्यः पापीयानपि नापरः ॥ ५ ॥ शुक्रशोणितसम्भूतं विष्ठारसविवहितम् । लोहितं स्त्यानतामाप्तं कोऽश्रीयाद कमिः पलम् ? ॥ ६ ॥
(१) आमासु च पकास्तु च विपच्यमानासु मांसपेशीष ।
मततमेव उपपातो भणितस्तु निगोहजीवानाम् ॥ १॥ (२) ख च जण यो वर्द्धयितु-।