________________
५१६
योगशास्त्रे
एवं श्रावकधर्मं स सम्यक् सम्यक्व पूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥ ३२ ॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्नं तथा धर्मं स्वभार्यायै न्यवेदयत् ॥ ३३ ॥ तेनाथ साऽप्यनुज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पार्श्वे ग्गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥ ३५ ॥ अथोचे स्वामिना नैष यतिधर्मं प्रपत्स्यते ।
धर्मरतः किंतु मृत्वा सौधर्ममेष्यति ॥ ३६ ॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः । तवा विदेहेषूत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ ( युग्मम् ) गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता ।
तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८ ॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुरः । निशीथे कश्चिदागच्छत्पाखं व्रतजिघांसया ॥ ३८ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्यूचे तमत्युच्चैश्चुलनोपितरं सुरः ॥ ४० ॥ अप्रार्थित प्रार्थक रे ! श्रमणोपासकव्रतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥ मुञ्चसीदं न चेत्तेऽग्रे ज्येष्ठपुत्रमहं तव । कुष्माण्डमिव खङ्गेन खण्ड यिष्यामि खण्डशः ॥ ४२ ॥