________________
टतीयः प्रकाशः ।
४८३
अथ क्रमप्राप्तं रात्रिभोजनं निषेद्दमाह
अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कुशैः ।
उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥ प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव ; आद्यग्रहणाद्राक्षसादिपरिग्रहः, निशाचरत्वानिरङ्कुशैः सर्वत्र सञ्चरद्भिः स्पर्शादिनोच्छिष्टमभोज्यं क्रियते यत्र दिनात्यये रात्री, तत्र नाद्यान्न भुञ्जीत । यदाहु:
'मालिंति महिअलं जामिणीसु रयणोपरा समंतेण । ते विद्यालेति *फुडं रयणीए भुंजमाणं तु ॥ ४८ ॥
तथा
घोरान्धकाररुद्धाः पतन्ती यत्र जन्तवः । : नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ? ॥४६॥ प्रचलान्धकारनिरुद्दलोचनैः कमिपिपीलिकामक्षिकादयः पतन्ती । ततैलतक्रादौ भोज्ये न दृश्यन्ते यत्र, तत्र तस्यां निशि सचेतनः को भुञ्जीत ? ॥ ४८ ॥
(१) मालयन्नि महीतलं यामिनीषु रजनीचराः समन्तात् ।
तेऽपि छलन्ति स्फुटं रजन्यां मुञ्जानं तु ॥ १ ॥ * ते वि छलंति इ इति रत्नशेखरसूरिक्तश्रावकप्रतिक्रमणसूलटोकायाम् ।