________________
४८६
योगशास्त्रे
'तह सूलसीसरोगाइवेयणाए विश्रोत्रपणिहाणं । तदसंपत्रगचिंता तप्पडियाराउल मणस्स ॥ २ ॥ द्वाणं विसयाईण वेयणाए अ रागरत्तस्म । अविश्रोगज्मवसाणं तह संजोगाभिलासो अ ॥ ३ ॥ देविंदचक्कवट्टित्तणाइगुण रिद्धिपत्थणामइयं । अहमं नियाणचिंतणमस्साणाणुगयमन्चंतं ॥ ४ ॥ " एयं चउव्विहं रागदोसमोहंकियस्म जीवस्म । अट्टज्माणं संसारवद्धणं तिरियगइमूलं ॥ ५ ॥ रोदयत्यपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्द्धा – हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि धनसंरक्षणानुबन्धि च ।
यदाहु:
"सत्तवहवेहबंधणदहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्विणमणसोहमविवागं ॥ १ ॥
( १ ) तथा पूलशिरोरोगादिवेदनायाः वियोगप्रणिधानम् । तदसंप्रयोग चिन्ता तत्प्रतीकाराकुलमनसः ॥ २ ॥ (५) इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । वियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ ३ ॥ (३) देवेन्द्र चक्रवर्त्तित्वादिगुणर्द्धि प्रार्थनामयम् ।
अधमं निदान चिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४ ॥ (४) एतत् चतुर्विधं रागद्वेषमोहाङ्कितस्य जीवस्य ।
आर्तध्यानं संसारवर्द्धनं तिर्य्यग्गतिमूलम् ॥ ५ ॥ (५) सत्त्ववधवेधबन्धनदह नाङ्कनमारणादिप्रणिधानम् | अतिक्रोधग्रहग्रस्तं निर्घुणमनसोऽघमविपाकम् ॥ १ ॥