________________
तृतीयः प्रकाश:।
४८७
'पिसुग्णामब्भासन्भूयभूयघायाइवयणपणिहाणं । मायाविणो अइसंधणपरस्म पच्छवपावस्म ॥ २ ॥ तह तिब्बकोहलोहाउलस्म भूत्रोवघायणमणज्ज । परदब्वहरणचित्तं परलोगावायनिरवेक्वं ॥ ३ ॥ सहाइविसयसाहणधणसंरक्षणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ एयं चउब्विहं रागदोसमोहंकियस्म जीवस्म ।
रोहमाणं संसारवडणं निरयगइमूलं ॥ ५ ॥ एवमातरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गौतनृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्पयोजनो दण्ड इति यावत् ; तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणवतम् ।
(१) पिशुनासभ्यासतद्भभूतधातादिवचनप्रणिधानम् ।
मायाविनोऽतिसन्धानपरस्य प्रच्छन्न पापस्य ॥ २ ॥ तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् ।
परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् ॥ ३ ॥ (३) शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् ।
सर्वाभिशङ्कनपरोपघातकलुषाकुल चित्तम् ॥ ४ ॥ (४) एवं चतुर्विध रागहेषमोहाङ्कितस्य जीवस्य ।
रौद्रध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥ ५ ॥