________________
हतीयः प्रकाश:।
४८५
सझेपार्थमतिचारप्रकरण एव वक्ष्यते। अवसितं भोगोपभोगव्रतम् ॥ ७२ ॥
अथानर्थदण्ड स्य तृतीयगुणवतस्यावसरः तच्चतुर्डेति श्लोकहयेनाह
आत्तं रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ॥ ७३ ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः ।
योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ॥७४ ॥ अपक्कष्टं ध्यानमपध्यानं, तदनर्थदण्डस्य प्रथमो भेदः। तच्च देधा-आत्तं रौद्रं च ; तत्र ऋतं दुःखं तत्र भवमात्तं ; यदि वा अति: पीडा यातनं च, तत्र भवमार्त्तम् । तच्चतुड़ाअमनोज्ञानां शब्दादीनां संप्रयोगे तद्दिप्रयोगचिन्तनमसंप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तहियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्वितीयम्। इष्टानां च शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं, संप्रयोगाभिलाषश्च तृतीयम् । देवेन्द्र चक्रवर्त्यादिविभवप्रार्थनारूपं निदानं चतुर्थम् ।
यदाहु:
'अमणुणाणं सहाइविसयवस्थूण दोसमइलस्म । धणियं विप्रोअचिंतणमसंपोगाणुसरणं च ॥ १ ॥
(१) अमनोज्ञानां शब्दादिविषयवस्तूनां देषमलिनस्य ।
अत्यर्थ वियोगचिन्तनमसंप्रयोगानुसरणं च ॥ १ ॥