________________
योगशास्त्र
सावद्ययोगस्य प्रत्याख्यानम्। सावज्जं जोगं पच्चक्खामौत्यनागतस्य ; तस्म भंते पडिक्कमामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्त्यम् । उक्तञ्च--
अइयं निंदामि पडुपन्नं संवरेमि अणागयं पञ्चकवामीति । एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दत, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः ; शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वस्टहे, पोषधशालायां वा सामायिक गृहीत्वा तत्रैवास्ते तदागमनं नास्ति ; यन्तु राजादिमहर्डिकः सगन्धसिन्धुरस्कन्धाधिरूढश्छत्रचामरादिराजालङ्करणालसतो हास्तिकाखीय पादातिरथकट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवन्दकोलाहलाकुलोकतनभस्तलोऽनेकसामन्तमण्डलेश्वराहम हमिकासंप्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गुल्यो पदी मानो मनोरथैरुपस्पृश्यमानस्तेषामेवानलिबन्धान् लाजाजलिपातान शिरःप्रणामाननुमोदमान: अहो धन्यो धर्मो य एवविधरप्युपसेव्य इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानदमुकुटखगरूपाणि परिहरति ; जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कतसामायिक एव गच्छेत् तदा गजाखादिभिरधिकरणं स्यात् ; तच्च न युज्यते कर्तुम् । तथा कतसामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भूपतीनामिति ।