________________
हितीयः प्रकाश:।
३८५
यूनां युक्तमिदं किन्तु 'पण्डकोऽहमपण्डिते ! । मुधा पुरूषवेषण मदीयेनासि वञ्चिता ॥ ७० ॥ ततो विरता सद्यः सा याहि याहीति भाषिणी। हारमुहाटयामास निर्ययौ च सुदर्शनः ॥ ७१ । स्तोकेन मुक्तो नरकद्दारादस्मीति चिन्तयन् । श्रेष्ठिमूनुर्दुतपदं प्रपेदे निजमन्दिरम् ॥ ७२ ॥ अतिराक्षसयः कूटादतिशाकिनयश्छलात् । अतिविद्युतचापलाहारुणाः किमपि स्त्रियः ॥ ७३ ॥ एताभ्यो भीररस्मोति प्रत्वश्रौषी विमृश्य सः । नातः परं परगृहे यास्यामि क्वचिदेककः ॥ ७४ । निर्मिमाण: स धाणि कर्माणि शुभकर्मठः ।। सतां मूर्त्त इवाचारो नावचं किञ्चिदाचरत् ॥ ७५ ॥ एकदा तु यथाकालं पुरे तस्मिन्नवर्तत । समग्रजगदानन्दपदमिन्द्रमहोत्सवः ॥ ७६ ॥ सुदर्शनपुरोधाभ्यां सहोद्यानं ययौ नृपः । साक्षादिव शरत्कालश्चन्द्रागस्ति विराजितः ॥ ७७ ॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥ ७८ ॥ सुदर्शनस्य भार्याऽपि षभिः पुत्रर्मनोरमा । तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥ ७ ॥
.
(३) क षण्डको-।