________________
४४८
योगशास्त्रे
fatafat दिने ऽर्थयमाना नृपाय च ।
ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ॥ ७५ ॥ निर्वेदादेत्य ते याचितेऽनया ।
eatest
ऊचतुश्च सदाचारो भ्राता नावेव रक्षति ॥ ७६ ॥ ततो बहिर्गतेऽमुमिन् सप्तमेऽह्नि समागते । इहायातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥ ७७ ॥ ततोऽभयेन प्रद्योतसहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥ ७८ ॥ ईदृशोऽयं मम स्वाता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ ७८ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः | रटन्तं मञ्चकारूढं निनायार्त इवाभयः ॥ ८० ॥ नोयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं क्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥ ८१ ॥ सप्तमेऽह्नि नृपोऽप्येकस्तत्र प्रच्छन्न आययौ । कामान्धः सिन्धुर इव बद्धश्चाभयपूरुषैः ॥ ८२ ॥ नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्य्यङ्गेन समं जह्रे पुरान्तः स रटन् दिवा ॥ ८३ ॥ क्रोशे क्रोशे पुरा मुक्तै रथैरथ सुवाजिभिः ।
पुरे राजगृहेऽनैषीत्प्रद्योतमभयोऽभयः ॥ ८४ ॥
( १ ) क ख छ तथा ।
(2) क ख क नावेष |