________________
हितीयः प्रकाशः ।
३८८
क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समोपायनं भूमिपतिमेवं व्यजिन्नपत् ॥ ११ ॥ प्रातः पर्वदिनं युष्मप्रसादाहिदधाम्यहम् । देवार्चादीनि तेनोक्तोऽनुमेने तन्महीपतिः ॥ १२ ॥ द्वितीयेऽह्नि जिनेन्द्राणां भक्त्या स्नातं विलेपनम् । पर्चा च रचयंश्चैत्यपरिपाट्यां चचार सः ॥ १३ ॥ ततः सुदर्शनो रात्रौ गृहीत्वा पौषधव्रतम् । कायोत्सर्गेण कस्मिंश्चित्तस्थौ नगरचत्वरे ॥ १४ ॥ पण्डिताऽप्यभयामूचे कदाचित्ते मनोरथाः । पूर्यन्ते परमुद्यानमद्य त्वमपि मा गमः ॥ १५ ॥ शिरो मे बाधत इति कृत्वोत्तरमिलापतेः । तस्थौ राजी प्रपञ्चे हि सिद्धसारस्वता: स्त्रियः ॥ १६ ॥ ततो लेप्यमयों काममूर्त्तिमाच्छाद्य वाससा। . याने कृत्वा पण्डिताऽगाप्रवेष्टुं राजवेश्मनि ॥ १७ ॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः सवलिता तु सा । इत्यूचे पण्डिता भाण्डागारिको कूटसम्पदाम् ॥ १८ ॥ शरीरकारणाहेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ १८ ॥ इयं प्रवेश्यते तस्मात्प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्तयः ॥ २० ॥ तदिमां दर्शयित्वैव याहीति हाःस्थभाषिता । सा काममूत्तिमुहाव्यादर्शयच्च जगाम च ॥ २१ ॥