________________
टतीयः प्रकाशः ।
४७७
· क्रमप्राप्तं नवनीतभक्षणदोषमाहअन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः ।
यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्तस्य अन्तर्मुहत्ते, तस्मात् परत ऊर्दू, अतिशयेन सूक्ष्माः सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः यस्मिन्नवनीत, मूर्च्छन्ति उत्पद्यन्ते, तन्नवनीतं, नाद्यं न भक्षणीयं, विवेकिभिः ॥ ३४ ॥
एनमेवार्थ भावयतिएकस्यापि हि जीवस्य हिंसने किमघं भवेत् ? ।
जन्तुजातमयं तत् को नवनीतं निषवते ? ॥ ३५ ॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमधं पापं भवेत् तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तज्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥ ३५ ॥
क्रमप्राप्तान्यधुदोषानाह-- अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः खादयति माक्षिकम् ?॥३६॥ अनेकस्य जन्तुसङ्घातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा। निघातनमिति हन्त्यर्थाश्चेति हन्तेश्चुरादिपाठात् णिजन्तस्य रूपम्। अयं परलोकविरोधी दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधी दोषः, कः