________________
४२०
कवयोऽप्याहु:
तथा
योगशास्त्रे
'नरस्म लुद्धस्म न तेहि किंचि
इच्छा हु आगाससमा अतिश्रा ॥ १ ॥
पुढवी साली जवा चेअ
हिरसं पसुभिस्सह ।
पडिपुण्णं नाल मेगस्
इद्र विज्जा तवं चरे ॥ २ ॥
तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ १ ॥
तण्हा अखंडित्र च्चिय विहवे अच्चुन्नए वि लहिऊण | सेलंपि समारुहिऊण किं व गयणस्स आरूढं ॥ १ ॥ १११ ॥ एतदेवाह -
तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यैस्तिलक श्रेष्ठी, न नन्दः कनकोत्करैः ॥ ११२ ॥
( १ )
(2)
सगरो द्वितीयश्चक्रवर्ती, न षष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि गोधनैर्न तृप्तः ।
(३)
नरस्य लुब्धस्यं न तैः किञ्चित् द्रच्छा खलु श्राकाशसमा अनन्तिका ||१|| पृथ्वी शालयो यवा एवं हिरण्यं पशुभिः सह ।
प्रतिपूर्णे नालमेकस्य इति विदित्वा तपश्चरेत् ॥ २ ॥
टणा अखण्डिता एव विभवान् अत्युन्नतान् कपि लब्धा । शैलमपि समारुह्य किंवा गगनस्य श्रारूदम् ॥ १ ॥