________________
४२१
हितीयः प्रकाशः। तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः । न वा नन्दनृपतिः कनकरा. शिभिस्तृप्तः । ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः । सं चायम्--
आसीत्पुर्यामयोध्यायां जितशत्रुमहीपतिः । युवराजः सुमित्रोऽभूदुभाववनिमावतुः ॥ १ ॥ जितशतोरभूत्सूनुरजितस्वामितीर्थक्त् । सगरचक्रवर्ती च सुमित्रस्य महाभुजः ॥ २ ॥ जितशत्रुसुमित्रौ च व्रतं जगहतस्ततः । राजाऽभूद जितस्वामी सगरो युवराट् पुन: ॥ ३ ॥ प्रवव्राजाजितखामी गते काले कियत्यपि । राजाऽभूत्सगरश्चक्रवर्ती ऋषभसूनुवत् ॥ ४ ॥ अथ षष्टिसहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा व महातरोः ॥ ५ ॥ ज्येष्ठो जहुः कुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोषितोऽदाद्देवतेव पिता वरम् ॥ ६ ॥ त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वान्छामीति जङ्गुरयाचत ॥ ७ ॥ तहत्त्वा सगरेणापि विसृष्टः प्राचलत्ततः । जहुर्हतसहस्रांशः सहस्रैश्छत्रमण्डलैः ॥ ८ ॥ ऋया महत्या भक्त्या चाहच्चैत्यानि पदे पदे। सोऽर्चयन् विचरब्रुवर्वी ययावष्टापदं क्रमात् ॥ ८ ॥