________________
४२२
योगशास्त्रे तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम् । आरोहत्सहसोदर्यैर्जगुर्मितपरिच्छदः ॥ १० ॥ तत्रैकयोजनायाममईयोजनविस्तृतम् । त्रिगव्यूत्युन्नतं चैत्यं चतुर्दारं विवेश सः ॥ ११ ॥ बिम्बानि स्वस्वमंस्थानमानवानि तत्र सः । अर्हतामृषभादीनां यथावत्पर्य पूजयत् ॥ १२ ॥ ववन्दे भरतभ्राटश्यतस्तूपांश्च पावनान् । किञ्चिहिचिन्त्य श्रद्धालुरुच्चैरेवमुवाच च ॥ १३ ॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ॥ १४ ॥ मुक्तोऽपि भरतं भुङ्क्ते भरतश्चक्रव_हो। . शैले भरतसारेऽस्मिंश्चैत्यव्याजादवस्थितः ॥ १५ ॥ एतदेव कृतं चैत्यमस्माभिश्चविधीयते । भविष्यत्पार्थिवरस्य लुप्यमानस्य रक्षणम् ॥ १६ ॥ तत: सुरसहस्राधिष्ठितमादाय पाणिना। स दण्डं भ्रामयामास परितोऽष्टापदाचलम् ॥ १७ ॥ चेले योजनसहस्रं दीर्णा कूष्माण्ड वन्मही । भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥ १८ ॥ तैर्भातैः शरणं भेजे स्वस्वामी ज्वलनप्रभः । स ज्ञात्वाऽवधिनोपेत्य जगुमित्यब्रवीत् क्रुधा ॥ १८ ॥ अनन्सजन्तु निर्घातकारणं किमकारणम् । भवद्भिविदधे मत्तैर्दारुणं भूमिदारणम् ॥ २० ॥