________________
४१२
योगशास्त्र
यहिना मन्त्रतन्त्राद्यैर्वञ्चान्ते चतुरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥ ३१ ॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी। प्रत्यक्षाण्यप्यकत्यानि यदपवते क्षणात् ॥ ३२ ॥ पीतोन्मत्तो यथा लोष्टं सुवर्णं मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानस: ॥ ३३ ॥ जटी मुण्डी शिखी मौनी नग्नो वल्की तपस्वाथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ ३४ ॥ कण्ड्यन् कच्छुरः कच्छं यथा दुःखं सुखौयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥ ३५ ॥ नार्यो यरुपमीयन्ते काञ्चनप्रतिमादिभिः।
आलिङ्ग्यालिय तान्येव किमु कामी न ढप्यति ॥ २६ ॥ यदेवाझं कुत्सनीयं गोपनीयं च योषिताम् । तवैव हि जनो रज्येत् केनान्येन विरज्यताम् ॥ ३७॥ . मोहादहह नारीणामङ्गमांसास्थिनिर्मितैः । चन्द्रेन्दीवरकुन्दादि सट्टक्षीक्वत्य दूषितम् ॥ ३८ ॥ नारौं नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां नहि शिलां निजकण्ठबद्धाम् ॥ ३८ ॥ भवोदन्वद्देला मदनमृगयुव्याधहरिणी मदावस्थाहालां विषयमृगटष्णामरुभुवम् ।