________________
५५०
योगशास्त्रे यच्चोक्तम्-व्रतयत्ता 'विशौर्येत इति । तदयुक्तम्। विशुद्दाहिंसासद्भावे हि बन्धादीनामभाव एव। तत् स्थितमेतबन्धादयोऽतिचारा एव । बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया जेयाः ॥ ८ ॥
अथ द्वितीयस्य व्रतस्यातिचारानाहमिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् ।
विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥ ६१ ॥ मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे उपदेश अतिचारो यथा, वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यहा । यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथार्थोपदेशो यथा-परण सन्देहापबेन पृष्टे न तथोपदेशः । यहा। विवादे स्वयं परेण वा अन्यतराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोयाभ्याख्यानमसदोषाध्यारोपणं यथा--चौरस्त्व पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति ; व्याचक्षते च - रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति,-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति,
(१) क ड विशीर्यत-।