________________
तृतीयः प्रकाशः |
५५१
तथा स्त्रियमभ्याख्याति भर्त्तुः पुरः - यथा पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेक प्रकारेणाभिशंसनं हास्यक्रीडादिना नत्वभिनिवेशेन ; तथा सति व्रतभङ्ग एव स्यात् ।
यदाह
'सहसा भक्वागाई जाणतो जइ करेज्ज तो भंगो । जदू पुण णाभोगाईहिंतो तो होइ अध्यारो ॥ १ ॥
इति द्वितीयोऽतिचारः २ । तथा गुह्यं गूहनीयं नः सर्वस्मै यत्कथनीयं राजादिकार्य्य संबद्धं तस्यानधिक्कृतेनैवाकारेङ्गितादिभिर्ज्ञात्वा
ऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा - एते होदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं पैशुन्यं यथा - - द्वयोः प्रोतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य
तथा
कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ | तथा विश्वस्ता विश्वासमुपगता ये मित्रकलत्त्रादयस्तेषां मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन, सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽ ऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधि
(१) सहसाभ्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः |
यदि पुनरनाभोगादिभ्यस्ततो भवत्यतिचारः ॥ १ ॥