________________
योगशास्त्रे
भट्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदती करुणं कुररीमिव ॥ ५४॥ स सुरः पुनरप्यूचे मुच्यतां प्रकृतं त्वया। खकुटुम्बप्रणाशाय कृत्यातुल्यमिदं व्रतम् ॥ ५५ ॥ अन्यथा कुलमे ढिं से मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ॥ ५६ ॥ ततोऽप्यभीतं चुलनौपितरं वीक्ष्य मोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिष ॥ ५७ ॥ यया भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुन: सुरः ॥ ५८ ॥ प्रथैवं चिन्तयामास चेतसा चुलनीपिता । अहो दुरात्मा कोऽप्येष परमाधार्मिकोपमः ॥ ५८ ॥ पुत्रत्रयं मे पुरतो जघान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः ॥ ६ ॥ यावन्न हन्त्यमूं तावद्रक्ष्यामीति चचाल सः । कुर्वाणन महाशब्दमुत्पते घ सुरेण खे ॥ ६१ ॥ तं च कोलाहलं श्रुखा भद्रा द्रुतमुपैत्य तम् । किमेतदिति चापृच्छत्सोऽसित्तदशेषतः ॥ ६२ ॥ ततोऽभाषिष्ट भट्रैवं मिथ्याक्कोऽप्ययं सुरः । पोषधव्रतविघ्नं ते चक्रे कलिमभीषणैः ॥ ६३ ॥ पोषधव्रतभङ्गस्य कुरुष्वालोचनं ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः ॥ ६४ ॥