________________
टतीयः प्रकाशः ।
५१३ लञ्चारः ये नि:सत्त्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः ; स च सम्प्रदायगम्यः ।
स चायम्
अस्ति वाराणसी नामानुगङ्ग नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ॥ १ ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जित शत्रुरभूत्तत्र धरित्रोधवपुङ्गवः ॥ २ ॥ प्रासौगृहपतिस्तस्यां महेभ्यश्चलनीपिता। . प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥ ३ ॥ जगदानन्दिनस्तस्यानुरूपा रूपशालिनी। .श्यामा नामाभवद्भार्या श्यामेव तुहिनबूतः ॥ ४ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन् हेम्नश्चतुर्विशतिकाटयः ॥ ५ ॥ एकैकशो गोसहस्रर्दशभिः प्रमितानि तु ।
तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥ ६ ॥ • तस्यां पुर्यामथान्येारुद्याने कोष्ठकाभिधे । भगवान् समवस्ती विहरंश्चरमो जिन: ॥ ७ ॥ ततो भगवत: पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ ८ ॥ पनयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमना: श्रीवीरं त्रिजगत्पतिम् ॥ ८ ॥
६५