________________
५८८
- योगशास्त्रे
_ 'जा जयमाणस्म भवे विराहणा सुत्तविहिसमग्गस्म ।
सा होइ निज्जरफला अब्भस्थ विसोहिजुत्तस्म ॥ १ ॥ *परमरहस्ममिसीणं समत्तगणिपिडगब्भरिप्रसाराण।
परिणामिअं पमाणं निच्छयमवलम्बमाणाणं ॥ २ ॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि। यदाहु:
'देहाइनिमित्तं पि हु जे कायवहम्मि इह पयन्ति ।
जिणपूाकायवहम्मि तेसिमपवत्तणं मोहो ॥ १ ॥ इत्यलं प्रसङ्गेन । जिनागमक्षेत्रे च खधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रायमाणो . धर्माधर्मकृत्याकत्यभक्ष्याभक्ष्यपेयापेवगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे दोपमित्र, मरौ कल्पतरुरिव, संसार दुरापः । जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। यदवोचाम स्तुतिषु
यदीयसम्य वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥१॥
(१) या यतमानस्य भवेद् विराधना सूविधिसमयस्य ।
सा भवति निरफलाऽभ्यर्थ नाविशोधियुक्ताय ॥ १ ॥ (२) परमरहस्य मृषीणां समस्त गणिपिट कम्तमाराणाम् ।
परिणामितं प्रमाणं निशयमवलम्बमानानाम् ॥ २ ॥ (३) देहादिनिमित्तमपि खलु ये कायवधे रह प्रवर्तन्ते ।।
जिनपूजाकायवधे तेषामप्रवर्तन मोहः॥॥