________________
५८२
योगशास्त्रे
यत् सूत्रम् – 'अप्पडिलेहिअदुप्पडि ने हिअसिज्जासंथारए, अप्पमज्जिअदुप्पमज्जिअसिज्जासंथारए, अप्पडिलेहिअदुप्पडिले हिसउच्चारपासवणभूमीए, अप्पमज्जिअदुप्पमज्जिअउच्चारपासवणभूमि ॥
इति दृतीयः ३। तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४। तथा स्मृत्यनुपस्थापनं तहिषयमेवेति पञ्चमः, पोषधे सर्वतः पोषधे, देशतः पोषधे तु नायं विधिः ५ ॥ ११८ ॥
अथातिथिसंविभागवतस्यातिचारानाहसचित्त क्षेपणं तेन पिधानं काललवनम् ।
मत्मरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥११६॥ सचित्ते सजीवे पृथ्वोजलकुम्भोपचुल्लो धान्यादी, क्षेपणं निक्षेपो देयस्य व तुनः, तच्च अदानबुद्ध्या निक्षिपति, एतज्जानात्यसौ तुच्छबुद्धिः यत् सचित्तनिक्षिप्तं न ग्रहते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति प्रथमोऽतिचारः १। तथा तेन सचित्तेन सूरण कन्दपत्र पुष्पफलादिना तथाविधयैव बुद्ध्या पिधत्ते, इति हितीय: २। तथा कालस्य साधूनामुचितभिक्षासमय स्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकाल: साधूनां तं लवयित्वा, अनागतं वा भुङ्क्ते
(१) अप्रतिलेखितदुष्पतिलेखितशय्यासंस्तारके, अप्रमार्जितदुष्पमार्जितशय्यासंस्त रके, अपतिलेखित दुमति लेखितोच्चार प्रस्त्रवणभूमौ, अप्रमार्जितदुष्पमार्जितोच्चारप्रस्रवणभूमौ ।