________________
५४८
योगशास्त्रे
चतुष्पदानां बन्धो द्विपदानामपि दासदासीचौरपाठादिप्रमत्त पुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव बन्धनीया रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति ; तथा दिपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबडा एवासते इति, छविच्छेदोऽपि तथैव । नवरम् । निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्ष: पुनर्गण्डं वा अरुर्वा छिन्द्याहा दहेदेति ; तथाऽधिकभारोऽपि नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथान्याऽसौ न भवेत् ; तदा दिपदोऽयं भारं स्वयमुरिक्षपति, अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभार: किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसो मुच्यत इति ; प्रहारोऽपि तथैव । नवरम् । निरपेक्षः प्रहारो निर्दयताडना, सापेक्ष: पुन: श्रावकेणादित एव भीतपर्षदा भवितव्यं. यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकट हिर्वा ताडयेदिति । तथा अन्नपानादिरोधो न कस्यापि कर्त्तव्यस्तीक्ष्णबुभुक्षो ह्येवं सति 'म्रियते ; स्वभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विकृतान् भोजयित्वा स्वयं भुञ्जीत ; अन्नादिरोधोऽपि सार्थकानर्थकभेदो बन्धवत् द्रष्टव्यः । नवरम्। सापेक्षो रोगचिकित्मार्थ स्यात्, अपराधकारिणि च वाचैव वदेद-अद्य ते न दास्यते भोजनादि । शान्तिनिमित्तं चोपवासादि कारयेत् ।
११) ड बियेत।
(२) क वाचैवं ।