________________
४१०
योगशास्त्रे
नरः स्मरपराधीनः स्त्रीकण्ठमवलम्बते । नात्मनो वेत्त्य सूनद्य खो वा कण्ठावलम्बिनः ॥ ११ ॥ स्त्रीणां भुजलताबन्धं बन्धरं बुद्धयते कुधीः । न कर्मबन्धनैर्बतमात्मानमनुशोचति ॥ १२ ॥ धत्ते स्त्रीपाणिभिः स्पृष्टो 'हृष्टो रोमाञ्चकण्टकान् । स्मारयन्ति न किं तेऽस्य कूटशाल्मलिकण्टकान् ॥ १३ ॥ कुचकुम्भी समालिङ्गय स्त्रियाः शेते सुखं जडः । विस्मृता नूनमतस्य कुम्भीपाकोद्भवा व्यथा ॥ १४ ॥ मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षण क्षणे । . एतन्मध्यं भवाम्भोधेरिति नैते विविञ्चते ॥ १५ ॥ धिगङ्गनानां त्रिवलीतरङ्गहियते जनः । त्रिवलीछद्मना ह्येतवनु वैतरणीत्रयम् ॥ १६ ॥ स्मरात्तं मज्जति मनः पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ॥ १७ ॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः । नराः संसारकारायां न पुनर्लोहशृङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥ १८ ॥ भजते करभोरूणामूरूनल्पमतिर्नरः । अनरू क्रियमाणं तैः सहतौ खं न बुद्धाते ॥ २० ॥ (१) ख नरो-।
(३) व मनः। (२) स्वच, नैवं ।