________________
योगशास्त्र
भोगमानं नाम गुणवतं, द्वितीयमेव हैतीयोकम् ; स्वार्थे टोकण ॥ ४ ॥ भोगोपभोगयोलक्षणमाह
सकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥ सक्कदेव एकवारमेव, भुज्यते सेव्यते इति भोग: ; अनमोदनादि, स्रग्माल्यं, आदिशब्दात्ताम्बूलविलेपनोहर्तनधूपनस्नानपानादिपरिग्रहः । पुन:पुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, आदिशब्दाहस्त्रालङ्कारदहशयनासनवाहनादिपरिग्रहः ॥ ५ ॥
इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकहयेन तद्दजनीयानाह -
मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥ ६ ॥ आमगोरससंपृतं द्विदलं पुष्पितौदनम् ।
ध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं विधा-काष्ठनिष्पन्नं, पिष्टनिष्पन्नं च, मांसं त्रिधाजलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिरमेदोमज्जानः परिगृह्यन्ते। नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्डा । मधु