________________
तृतीयः प्रकाश:।
५२८
न कोऽपि शक्यते नातुं पूर्णे काले सुरैरपि । दत्तोपयाचितैस्तेषां बिम्बैस्त्राणं महाद्भुतम् ॥ १८ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेत्ररकावटे ॥ २० ॥ दद धर्मधिया दाता न तथाऽधेन लिप्यते । जानवपि यथा दोषं ग्रहीता मांसलोलुपः ॥ २१ ॥ अपात्रप्राणिनो हत्वा पात्रं पुष्णन्ति ये पुनः । अनेकभकघातेन ते प्रोणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यहतां मतम् । अबादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ॥ २३ ॥ ज्ञानदर्शनचारित्ररूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रितयशालिनः ॥ २४ ॥ महाव्रतमहाभारधरणे कधुरन्धराः । परीषहोपसर्गारिचमूजयमहाभटाः ॥ २५ ॥ निर्ममत्वाः शरीरेऽपि किमुतान्येषु वस्तुषु ? । धर्मोपकरणं मुक्त्वा परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषैर दुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥ नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि परखे विगतस्पृहाः ॥ २८ ॥ मानापमानयोर्लाभालाभयोः सुखदुःखयोः । प्रशंसानिन्दयोहर्षशोकयोस्तुल्यवृत्तयः ॥ २८ ॥