________________
४५४
योगशास्त्रे स्वर्गापवर्गनगरप्रवेशप्रतिरोधिनी। अभेद्या वज्रधाराभिराशैव हि महार्गला ॥ १८ ॥ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥ १८ ॥ ते धन्याः पुण्यभाजस्ते तेस्तीर्ण : क्लेशसागरः । जगत्संमोहजननी यैराशाऽऽशी विषो जिता ॥ २० ॥ पापवल्लों दुःखखानि सुखाग्नि दोषमातरम् । आशां निराशीकुरुते यस्तिष्ठति सुखेन सः ॥ २१ ॥ आशादवाग्नेर्महिमा कोऽपि लोकपथातिगः । धर्ममेघं समाधिं यो विध्यापयति तत्क्षणात् ॥ २२ ॥ दीनं जल्पन्ति गायन्ति नृत्यन्यभिनयन्ति च । आशापिशाचौविवशाः पुमांसो धनिनां पुरः ॥ २३ ॥ न यान्ति वायवो यत्र नाप्यन्दुमरीचयः। आशामहोर्मयः पुंसां तत्र यान्ति निरर्गलाः ॥ २४ ॥ येनाशायै ददे स्वाम्यं तेनात्तं दास्यमात्मनः । आशा दासीकता येन तस्य वाम्यं जगत्त्रये ॥ २५ ॥ नाशा नैसर्गिकी पुंसि या जीर्यति न जौर्यति । उत्पात एव कोऽप्येषा तस्यां सत्यां कुतः सुखम् ॥ २६ ॥ वलयो वलयाः पंसां पलितानि सजः कृताः । किमन्यन्मण्डनं कृत्वा कृतार्थाऽऽशा भविष्यति ॥ २७ ॥ प्राप्तभ्योऽप्यतिरिच्यन्ते तेऽर्थास्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वप्नेऽपि दुर्लभाः ॥ २८ ॥