________________
५८२
संत्यज्य राज्यलक्ष्मीं पतिपुत्रभ्रातृबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥ ३ ॥ ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते ; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिदु बध्नाति इति कथं स्त्रोशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? । मैवं वोचः, सम्यक्वप्रतिपत्तिकाल एवाऽन्तः कोटीकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम्, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् । तच्च नास्ति ।
यतः
योगशास्त्रे
जानीते जिनवचनं श्रत्ते चरति चाऽऽर्यिका शबलम् । नाऽस्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥ इति ॥ तत्मिमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवदु धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, खग्टहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्दांराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिचयाविधापनम्, स्वपुत्रिकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्रप्रादीनां प्रत्यर्पणं
तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सक्कदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनो'पचारणं चेति । श्रावकेषु स्वधनवपनं यथा - – साधर्मिकाः खलु श्रावकस्य श्रावकाः,
ܙܠ
(१) च-पकरणं ।