________________
४४६
योगशास्त्रे
विना बन्धनमोक्षत्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्यासीभूतोऽस्तु मे वरः ॥ ५४ ॥ अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिर्धाम्यन् क्षोभयामास नागरान् ॥ ५५ ॥ असाववशगो हस्ती वशं नेयः कथं त्विति । राजा पृष्टोऽभयोऽशंसहायब्रुदयनो नृपः ॥ ५६ ॥ पुत्रदा वासवदत्ताया गान्धर्वाधीतये धृतः । जगावुदयनस्तत्र समं वासवदत्तया ॥ ५७ ॥ तगीताकर्णनाक्षिप्तो बद्धो नलगिरिः करो। पुनर्ददी वरं राजा न्यासीचक्रेऽभयस्तथा ॥ ५८ ॥ प्रभूदवन्त्यामन्येद्युर्निविच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतनाभयोऽवदत् ॥ ५८ ॥ विषस्येव विषं वङ्गेतिरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत् प्रदीपनम् ॥ ६० ॥ तत्तथा विदधे राज्ञाऽशाम्यत्तच्च प्रदीपनम् । तृतीयं च वरं सोऽदानासौचक्रेऽभयश्च तम् ॥ ६१ ॥ अशिवं महदन्येचुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥ ६२ ॥ आगच्छन्त्वन्तरास्थानं देव्य: सर्वा विभूषिताः । युष्मान् जयति या दृष्ट्या कथनीया तु सा मम ॥ ६३ ॥
(१) ख च -ध्ययने ।