Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002394/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW RRIES, No 1260. योगशास्त्रम् । खोयज्ञविवरखसहितम् । SIR:WILLAMJONES MDCCXLVI-DCCXCM fritt) THE YOGAS With the commentary called VOPAJNAVIVARANA BY SRI HEMACHANDRĀCHARYA. EDITED BY CĀSTRA VICĀRADA JAINĀCĀRYA CRI VIJAYA DHARMA SURI. FASCICULUS III. Calcutta, NTED BY UPENDRANATHA CHAKRAVARTI, AT THE SANSKRIT PRESS, 5. Nandakumar Choudhury's 2nd Lane. AND PUBLISHED BY TIIE ASIATIC SOCIETY OF BENGAL, 1, PARK STREET. 1910. Page #2 -------------------------------------------------------------------------- ________________ : . U NT LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk cannot be supplied.--some, of the Faseiculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. 2, 4 @ /10/ each Advaitachintā Kaustubha, Fasc. 1-3 @ /10/ each ... 14 "Agni Purāņa, Fasc, 6-14 @ /10/ each... 50 Aitarēya Brāhmaṇa, Vol. I, Fasc. 1-5; Vol. JI, Fasc. 1-5; Vol. III. Fasc. 1-5, Vol. IV, Fase. 1-8 @ /10/ each ... Aitereya Lochana. • Anu Bhāşhya, Fase. 2-5 @ /10/ each Aphorisms of Sandilya, (English) Fasc. 1 @ 1/- ... Astasähasrikā Prajñāpāramita, Fasc. 1-6 @ /10/ each *Atharvana Upanishad, Fase 4-5 @ /10/ each ... Atmatattaviveka, Fasc. I. @ /10/ each ... Acravaidyaka, Fasc. 1-5 /10/ each . .. Avadana Kalpalatā, San's, and Tibetan) Vol. 1. Fase: 1-7V PAK ...1-6 @ 1/ each . Balam Bhatti, Vol. I, Fasė. 1-2, Vol 2, Fasc, 1 @ ech Baudhāyana S'ranta Sätra, Fase 1.3 Vol. II F i @ /10/ each *Bhämati, Fasc. 4-8 @ /10/ each Bhatta Dipikā Vol. I, Fasc. 1-6: Vol. 2, Fase. 1, @/10 each Baudhyostatrasangraha (Tib. & Sans. ) Brahma Sutra, Fasc. 1 @ /10/ each ... Brhaddēvata Fase. 1-4 @ /10/ each .. Brhaddharma Purana Fasc 1-6 @ /10/ each Bodhienryāvatāra of Cantideva, Fase. 1-5 @ /10/ each Cri Cantinatha Charita, Fasc. 1-3 Catadūşani, Fase. 1-2 @ /10/ each . Catalogue of Sanskrit Books and MSS., Fase. 1-4 @ 2) ench .. Catapatha Brāhmana, Vol 1, Fasc. 1-7, Vol II, Pasc. I-5, Vol. I Fasc. 1-7 Vol. 5, Fasc. 1.4 @ 710/ each Ditto Vol. 6, Fasc. 1-3 @ 1/4/ each ... Ditto Voi. VII, Fasc. 1-3 @ 1101 1.14 Catasăhasrika Prajnaparamita Part, I. Fasc. I--12 @ 110/ each... *Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10/ each Ditto Vol. 4, Faso. 7, @ 1/4) each Ditto. Vol. IV, Fasc. 8-9 @ 110/ Clockavartika, (English) Fase. 1-7 @ 1/4/ each ... Crauta Satra of Apastamba, Fasc. 12-17 @ /10/ each 3 12 Ditto Çankhāyana, Vol. I, Fasc. 1-7; Vol. II, Fanc. 1Vol. III, Fasc. 1-4; Vol 4, Fasc. 1 @ /10/ each 100 Cri Bhashyam, Fac. 1-3 /10/ each ... Dana Kriya kaumudi, Fasc. 1-2 @ /10/ each Gadadhara Paddhati Kalasära Vol. I, Fase. 1-7 @ /10/ each Ditto Achārasărah Vol. II, Fasc. 1-4 @ /10/ each Gobhiliya Grihya Sutra, Vol. I. @ /10/ each ... Ditto Vol. II. Fasc. 1-2 @ 1/4) each ... Ditto . (Appendix) Gobhila Pai isista Ditto Grihya Sangraha ... Haralata harmapradiph, Fasc. I Käla Viveka, Fasc. 1-7 @ /10/ each .. Kātantra, Fasc. 1-6 @ /12/ each Katha Sarit Sāgara, (English) Fase. 1-14 @ 1/4/ each *Kurma Purāņa, Fasc. 3-9 @ /10/ each ... Madana Pārijāta, Fasc. 1-11 @ /10/ each Mahá-bhāsya-pradipodyöta, Vol. 1, Fasc. 1-9; Vol. II, Faso. 1-12 Vol. IIT. Fasc. 1-10 /10) each Manutikā Sangralia, Fasc. 1-3 @ /10/ each Markandeya Purana, (English) Fasc. 1-9 @ 1/- each ANN CON ACCO .00 0.00 Na D 812 . /10/ each WOODSTAWONN COCOA NO 0 Page #3 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ६८३ सं ज्ञापयाधुनापीति तयोतः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः ॥ ४८ ॥ एष रूपल पञ्चेषुः कान्त्येन्दुस्तेजसा रविः । माम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ॥ ४८ ॥ दानैकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥ ५० ॥ खलुवा खलु यहाऽस्य निखिलानपरान् गुणान् । गुणचूडामणे : शीलं यस्य न खलति कचित् ॥ ५९॥ कपिला कपिलाच्छ्रुत्वा तगुणान् कामविह्वला। चक्रेऽनुराग, चपलाः प्रायेण हिजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रह्मेव योगिनी ॥ ५३ ॥ अपरेद्युनूपादेशाद्वामान्तरमुपयुषि । कपिले, कपिलेयाय सुदर्शननिकेतनम् ॥ ५४ ॥ सा मायाविन्यवोचत्तमद्य वत्सुहृदो महत् । शरीरापाटवं तेन हेतुना नाययाविह ॥ ५५॥ अपाटवं त्वहिरहाहपुषो हिगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तव ॥ ५६ ॥ नैतज्ज्ञातं मयेत्युक्त्वा तदैवागास तहम् । नान्यमायां हि शन्ते सन्तः स्वयममायिनः ॥ ५७ ॥ स तत्र प्रविशत्रूचे क नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते ॥ ५८ ॥ Page #4 -------------------------------------------------------------------------- ________________ ३८४ योगशास्त्रे किञ्चिच्च परिसृप्याग्रे पुन: प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र क्वचिद्ययौ ॥ ५८ ॥ सोचे स्थितो निवातेऽस्ति शरीरापाटवादसौ। मूलापवरकं गच्छ वयस्यं तत्र पश्य च ॥ ६ ॥ तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिल: वास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुद्धा ततो हारं मदनोद्दीपनानि सा । किञ्चित्प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा॥६२॥(युग्मम्) दृढबन्धामपि नौवीं श्लथयित्वाऽभिबनती। . विलोललोचनाऽवोचद्रोमाञ्चोदञ्चिकञ्चुका ॥ ६३ ॥ नास्तीह कपिलस्तस्मात्कपिलां प्रतिजारहि। . विभेदो भवतः को वा हयोः कपिलयोननु ॥ ६४ ॥ प्रतिजागरितव्यं किं कपिलाया इति ब्रुवन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥ ६५ ॥ त्वद्दयस्यः शशंस त्वां यदाऽद्भुतगुणं मम । तत: प्रभृति मामेष दुनोति मदनज्वरः ॥ ६६ ॥ दिध्या मे विरहा या छद्मनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥ ६७ ॥ अद्य नाथामि तन्नाथ ! मन्मथोमाथविह्वलाम् । निजाश्लेषसुधावर्षेरावासय चिराय माम् ॥ ६८ ॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक् स्वीरिति विचिन्त्योचे स प्रत्युत्पन्नधौरिदम् ॥ ६८ ॥ Page #5 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश:। ३८५ यूनां युक्तमिदं किन्तु 'पण्डकोऽहमपण्डिते ! । मुधा पुरूषवेषण मदीयेनासि वञ्चिता ॥ ७० ॥ ततो विरता सद्यः सा याहि याहीति भाषिणी। हारमुहाटयामास निर्ययौ च सुदर्शनः ॥ ७१ । स्तोकेन मुक्तो नरकद्दारादस्मीति चिन्तयन् । श्रेष्ठिमूनुर्दुतपदं प्रपेदे निजमन्दिरम् ॥ ७२ ॥ अतिराक्षसयः कूटादतिशाकिनयश्छलात् । अतिविद्युतचापलाहारुणाः किमपि स्त्रियः ॥ ७३ ॥ एताभ्यो भीररस्मोति प्रत्वश्रौषी विमृश्य सः । नातः परं परगृहे यास्यामि क्वचिदेककः ॥ ७४ । निर्मिमाण: स धाणि कर्माणि शुभकर्मठः ।। सतां मूर्त्त इवाचारो नावचं किञ्चिदाचरत् ॥ ७५ ॥ एकदा तु यथाकालं पुरे तस्मिन्नवर्तत । समग्रजगदानन्दपदमिन्द्रमहोत्सवः ॥ ७६ ॥ सुदर्शनपुरोधाभ्यां सहोद्यानं ययौ नृपः । साक्षादिव शरत्कालश्चन्द्रागस्ति विराजितः ॥ ७७ ॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥ ७८ ॥ सुदर्शनस्य भार्याऽपि षभिः पुत्रर्मनोरमा । तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥ ७ ॥ . (३) क षण्डको-। Page #6 -------------------------------------------------------------------------- ________________ योगशास्त्रे तां दृष्ट्वा कपिलाऽपृच्छत्केयं स्वामिनि ! वर्णिनी। रूपलावण्यसर्वखभाण्डागार इवाग्रतः ॥ ८० ॥ ततस्तामभयाऽवादीन ज्ञातयमपि त्वया। सुदर्शनस्य ग्रहिणी गृहलक्ष्मीरिव स्वयम् ॥ ८१ ॥ तच्छ्रुत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य सहिणी तदस्याः कौशलं महत् ॥ ८२ ॥ किमस्याः कौशलमिति राजयोक्ता साऽब्रवीत्पुनः । इयन्ति पुनभाण्डानि यदसौ समजीजनत् ॥ ८३ ॥ खाधीनपतिका पुत्रानङ्गना जनयेद्यदि। तल्कि कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥ ८४ ॥ एवं देवि ! भवत्येव पतिर्य दि पुमान् भवेत् । सुदर्शन: पुनरयं 'पण्ड: पुरुषवेषभृत् ॥ ८५ ॥ कथमेतत्त्वया ज्ञातं राज्ञेप्रति गदिता ततः । सा सुदर्शनवृत्तान्तं स्वानुभूतमचीकथत् ॥ ८६ ॥ अभयाऽप्यब्रवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥ ८७ ॥ ततो विलक्षा कपिला प्रललापत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञायाः किं तवाधिकम् ॥ ८८ ॥ अनयोचे मया मुग्धे ! रागतः पाणिना धृतः । द्रवेवावाऽपि नि:संज्ञः ससंज्ञः किं पुनः पुमान् ॥ ८८ ॥ (१) क षण्डः । (२) क एगढ़ः। ख च षडः । Page #7 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। सासूयमूचे कपिलाऽप्येवं मा गर्वमुहह। गर्व वहसि चेहेवि ! रम्यतां तत्सुदर्शनः ॥ ८ ॥ व्याजहाराभया देवी साहारमिदं ततः ।। हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ १ ॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः । तपस्विनोऽपि रमिताः कोऽसौ मृदुमना रही ॥ २ ॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् ।। इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणेन ते ॥ ३ ॥ 'तत्रारमयतां खरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते खं खं धाम गते ततः ॥ ८४ ॥ अथ तत्राभया राजी स्वप्रतिज्ञामजिज्ञपत् । धात्रिका पण्डितां नाम सर्वविज्ञानपण्डिताम् ॥ ५ ॥ पण्डिताऽवोचदाः ! पत्रि ! न युक्तं मन्त्रितं त्वया । अजेऽद्यापि न जानासि धैर्यशक्तिं महात्मनाम् ॥ ८६ ॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पोकतमानसः । सुदर्शन: खल्बसौ तप्रतिज्ञां धिगिमां तव ॥ ७ ॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः । किमुच्यते पुनरसौ महासत्त्वशिरोमणिः ॥ ८ ॥ ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः । कथं कार्येत सोऽब्रह्म गुरुशीलाद्युपासकः ॥ ८ ॥ (१) ग तलाचारमतां-। Page #8 -------------------------------------------------------------------------- ________________ ३९८ योगशास्त्रे सदा गुरुकुलासौनो ध्यानमौनाश्रितः सदा । आनेतुमभिसर्तु वा स कथं नाम शक्यते ॥ १० ॥ वरं फणिफणारत्नग्रहणाय प्रतिश्रवः ।। कदापि न पुनस्तस्य शीलोल्लङ्घनकर्मणे ॥ १ ॥ अथाभयोचे कथमप्येकवारं तमानय । तत अर्द्धमहं सर्व करिष्यामि न ते च्छलम् ॥ २ ॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता । यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥ ३ ॥ पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः । तथास्थितो यदि परमानेतव्योऽन्यथा तु न ॥ ४ ॥ उपायः साधुरषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्याद्देव्यामोमित्युवाच सा ॥ ५ ॥ ततः परं व्यतीतेषु दिवमेषु कियत्स्वपि। विश्वानन्दकत्कौमुदीमहोत्सव उपाययौ ॥ ६ ॥ अथ राज्ञोत्सवोत्से कविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥ ७ ॥ सर्वर्या सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेऽभिगन्तव्यमिति वो राजशासनम् ॥ ८ ॥ प्रातरेष्थञ्चतुर्मासधर्मकर्मक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विषादादित्यचिन्तयत् ॥ ८ ॥ मनःप्रह्वमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत्प्रचण्डं राजशासनम् ॥ १० ॥ Page #9 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ३८८ क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समोपायनं भूमिपतिमेवं व्यजिन्नपत् ॥ ११ ॥ प्रातः पर्वदिनं युष्मप्रसादाहिदधाम्यहम् । देवार्चादीनि तेनोक्तोऽनुमेने तन्महीपतिः ॥ १२ ॥ द्वितीयेऽह्नि जिनेन्द्राणां भक्त्या स्नातं विलेपनम् । पर्चा च रचयंश्चैत्यपरिपाट्यां चचार सः ॥ १३ ॥ ततः सुदर्शनो रात्रौ गृहीत्वा पौषधव्रतम् । कायोत्सर्गेण कस्मिंश्चित्तस्थौ नगरचत्वरे ॥ १४ ॥ पण्डिताऽप्यभयामूचे कदाचित्ते मनोरथाः । पूर्यन्ते परमुद्यानमद्य त्वमपि मा गमः ॥ १५ ॥ शिरो मे बाधत इति कृत्वोत्तरमिलापतेः । तस्थौ राजी प्रपञ्चे हि सिद्धसारस्वता: स्त्रियः ॥ १६ ॥ ततो लेप्यमयों काममूर्त्तिमाच्छाद्य वाससा। . याने कृत्वा पण्डिताऽगाप्रवेष्टुं राजवेश्मनि ॥ १७ ॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः सवलिता तु सा । इत्यूचे पण्डिता भाण्डागारिको कूटसम्पदाम् ॥ १८ ॥ शरीरकारणाहेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ १८ ॥ इयं प्रवेश्यते तस्मात्प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्तयः ॥ २० ॥ तदिमां दर्शयित्वैव याहीति हाःस्थभाषिता । सा काममूत्तिमुहाव्यादर्शयच्च जगाम च ॥ २१ ॥ Page #10 -------------------------------------------------------------------------- ________________ ४०० योगशास्त्रे सा प्रतीहारमोहाय ग्टहोताऽपरमूर्त्तिका । 'द्दिस्त्रिश्च प्रविवेशाहो नारीणां छद्मकौशलम् ॥ २२ ॥ याने सुदर्शनं न्यस्योत्तरीयेण पिधाय च । द्दाःस्थैरस्खलिताऽनौयाऽभयायाः पण्डिताऽर्पयत् ॥ २३ ॥ आविर्विकारा साऽनेकप्रकारं मदनातुरा । अभया संक्षोभयितुमित्यभाषत तं ततः ॥ २४ ॥ कन्दर्पो मां दुनोत्येष निःशङ्कं निशितैः शरैः । कन्दर्पप्रतिरूप' स्वच्छ्रितोऽसि शरणं मया ॥ २५ ॥ शरण्यः शरणायातामाती वायख नाथ ! माम् । परकार्ये महीयांसो कार्यमपि कुर्वते ॥ २६ ॥ आनीतञ्छद्मनाऽसीति कार्यः कोपस्त्वया ुन हि । . कार्ये नाणे यदार्त्तानां गृह्यते न खलु च्छलम् ॥ २७ ॥ ततः सुदर्शनोऽप्युच्चैः परमार्थविचक्षणः । देवताप्रतिमेवास्थात्कायोत्सर्गेण निश्चलः ॥ २८ ॥ पुनरप्यभयाऽवादी'द्भावहावमनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ २८ ॥ व्रतकष्टमिदं मुञ्च मा कृथास्त्वमतः परम् । मत्संप्राप्ता व्रतफलं विद्धि संसिद्धमात्मनः ॥ ३० ॥ (१) (2) (३) द्वित्रिचतुर्विवेशा हो । क ख च -पस्त्वं त्रितोऽसि । ख च -त् हावभाव- । Page #11 -------------------------------------------------------------------------- ________________ हितीयः:प्रकाशः। ४०१ ताम्यन्तीं याचमानां मां नम्रा मानय मानद ! । दैवात्पतितमुत्सङ्गे रत्नं ग्रासि किं नहि ॥ ३१ ॥ 'कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया पाणौ स पाणिना ॥ ३२ ॥ निबिडं मण्डलीभूतपीनोत्तुङ्गस्तनं तया । .. भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सखजेः ॥ ३३ ॥ एवं तदुपसर्गेषु निसर्गेण स धौरधीः । :: : धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः क्वचित् ॥ ३४ ॥ स दध्यौ चेति चेन्मुच्थे कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ॥ ३५ ॥ . . पमानिताऽथ घटित कुटिः कुटिलाशया । अभया तं भापयितुमित्यभाषत निर्भया ॥ २६ ॥ मुमूर्षो ! मूर्ख ! माकार्षीर्मान्याया मेऽव माननाम् । न वेसि मानिनी नृणां निग्रहानुग्रहक्षमा ॥ ३७ ॥ मनोभववशाया मे वशमाविश रे जड !। :: नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ॥ ३८ ॥ इति संरम्भकाष्ठायां साऽऽरुरोह यथा यथा । धर्मध्याने महात्माऽसा वारुरोह तथा तथा ॥ ३८ ॥ (१) क किं यद्यद्यापि । (२) क -माननम् । ख ग च -मेव मान्यताम् । (३) च स चारोह। .. . Page #12 -------------------------------------------------------------------------- ________________ ४०२ योगशास्त्रे एवं कदर्थितो रात्रि तया ध्यानान सोऽचलत् । किं क्षुभ्यते महाम्भोधिः क्वापि नौदण्डताडनैः ॥ ४० ॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखैवपुः । कोऽप्यसौ मे बलात्कारकारीत्युच्चै ररास च ॥ ४१ ॥ तत: प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥ ४२ ॥ . अस्मिन्नसम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥ ४३ ॥ सोचे संपृच्च्य देव ! त्वामहं यावदिह स्थिता। एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥ ४४ ॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः । रिरंसुर्मामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ॥ ४५ ॥ ऊचे मयैष रे मैषीरसतीवत्सतौरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितम् ॥ ४६ ॥ ततः परं बलात्कारादेष एवं चकार मे। मया च पूरकतमन्यदबलानां बलं नहि ॥ ४७ ॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ बहुधैव सुदर्शनम् ॥ ४८ ॥ पृष्टोऽपि राज्ञा कृपया किञ्चिन्नीचे सुदर्शनः । परतापोपशान्त्यै हि निष्टमपि चन्दनम् ॥ ४८ ॥ ततः सम्भावयामास दोषं तस्यापि भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥ ५० ॥ Page #13 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश:। इत्यादिदेश स क्रोधात्सकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निग्राह्यताम् ॥ ५१ ॥ आरक्षपुरुषैःणि स कृत्वोत्याटितस्ततः । वचसा सिद्धयो राज्ञां मनमेव दिवौकसाम् । ५२ ॥ स मण्डितो मुखे मष्या शरीर रक्तचन्दनैः । करवीरस्रजा मुण्डे कण्ठे 'कोशकमालया ॥ ५३ ॥ खरमारोप्य विकृतसूर्पच्छनः स तैस्ततः । वाद्यमानेनानकेनारेभे भ्रमयितुं पुरे । ५४ ॥ कतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्रदोषो नृपस्येति चक्रुराघोषणां च ते ॥ ५५ ॥ न युक्तं सर्वथाऽप्येतनेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूट् हाहारवयुतस्ततः ॥ ५६ ॥ एवं च भ्रम्यमाणोऽगाद् हारदेश स्ववेश्मनः । अदृश्यत महासत्या स मनोरमयाऽपि च ॥ ५७ ॥ चिन्तयामास सा चैवं सदाचारः पतिर्मम । भूपतिश्च प्रियाचारो दुराचारो विधिर्धवम् ॥ ५८ ॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मण: ॥ ५८ । (१) क कौशिकमालया। (२) ड विकृतसूर्यच्छत्रशतैस्ततः । ख वितः सूर्पच्छवशतैस्ततः ।। .. च वितः सूपैलवशतैस्ततः । Page #14 -------------------------------------------------------------------------- ________________ ४०४ योगशास्त्रे कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तर्जिनाचः साऽर्चयत्ततः ॥ ६० ॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥ ६१ ॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ६२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे॒ किं जीवन्ति कुलस्त्रियः १ ॥ ६३ ॥ इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ॥ ६४ ॥ स्वर्णानासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ॥ ६५ ॥ वधाय तस्य चारचैर्दृढं व्यापारितः शितः । करवालोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनौं वेगाद्ययावधिसुदर्शनम् ॥ ६७ ॥ तमालिङ्ग्य महोपालोऽनुतापादित्यवोचत । श्रेष्ठिनहि विनष्टोऽसि दियाऽऽत्मीयप्रभावतः ॥ ६८ ॥ मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ ६८ ॥ स्त्रीणां मायाप्रधानानां प्रत्ययात्त्वां निहन्ति यः । अविमृश्यकरः पापो नापरो दधिवाहनात् ॥ ७० ॥ Page #15 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश:। ४०५ किं च किञ्चिदिदं पापं भवताऽप्यस्मि कारितः । असवद्यन्मया साधो ! तदा पृष्टोऽपि नावदः ॥ ७१ ॥ एवमालपता राजा करिण्यामधिरोप्य सः । नीत्वा स्वहर्ये नपितश्चन्दनैश्च विलेपितः ॥ ७२ ॥ वस्खालङ्कारजातञ्च परिधाप्य सुदर्शनः ।। राज्ञा पृष्टो रानिवृत्तं यथातथमचीकथत् ॥ ७३ ॥ अथ राजौं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्याषेधि शिरः प्रक्षिप्य पादयोः ॥ ७४ ॥ 'तत: श्रेष्ठी नृपेणेभमारोप्य पुरमध्यतः । महाविभूत्या तद्देश्म नायितो न्यायतायिना ॥ ७५ ॥ अभयाऽप्येतदाकोदध्यात्मानं व्यपद्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥ ७६ ॥ पण्डिताऽपि प्रणश्यागात्याटलीपुत्रपत्तनम् । अवसहेवदत्ताया गणिकायाश्च सविधौ ॥ ७७ ॥ तत्रापि पण्डिता नित्यं तथाऽऽशंसत्सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूपृशमुत्सुका ॥ ७८ ॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपमृत्य गुरोः पाखें रत्नमम्भोनिधेरिव ॥ ७ ॥ तपःकशाङ्ग एकाङ्गविहारप्रतिमास्थितः । स क्रमादिहरन् प्राप पाटलीपुत्रपत्तनम् ॥ ८० ॥ (१) खच अथ । Page #16 -------------------------------------------------------------------------- ________________ योगशास्त्रे भिक्षार्थं पर्यटस्तत्र दृष्टः पण्डितया च सः । कथितो देवदत्तायाः सा तया तमजूहवत् ॥ ८१ ॥ भिक्षाव्याजात्तयाऽऽहतस्तत्रापि स मुनिर्ययौ। विमर्शमविधायैव सापायनिरपाययोः ॥ २ ॥ देवदत्ता ततो हारं पिधाय तमनेकधा । दिनं कदर्थयामास चुक्षोभ स मुनि तु ॥ ८३ ॥ . अथ 'मुक्तोऽनया सायमुद्यानं गतवानसौ। तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥ ८४ ॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ। ऋणं वैरं च जन्तूनां नश्येज्जन्मान्तरेऽपि न ॥ ८५ ॥ क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । . आरोहत् क्षपकवेणिमपूर्वकरणक्रमात् ॥ ८६ ॥ तत: स भगवान् प्राप केवलज्ञानमुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रे सुरासुरैः ॥ ८७ ॥ उद्दिधीषुभवाज्जन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ॥ ८८ ॥ तस्य देशनया तत्राबुद्दान्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यबुद्धात ॥ ८८ ॥ स्त्रीसबिधावपि तदेवमदूषितात्मा जन्तून् प्रबोध्य शुभदेशनया क्रमेण । (१) ख ड मुक्तस्तया साय-| च मुक्तस्तया सोऽय-। Page #17 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तदुरापम् ॥ १८० ॥ ॥ इति सुदर्शनऋषिकथानकम् ॥ १०१ ॥ धर्म्य कर्मणि न पुरुषा एवाधिक्रियन्ते किन्तु स्त्रीणामप्यधिकारश्चतुर्वणे सङ्घ तासामप्यङ्गभूतत्वात् ततः पुरुषस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधयतिऐश्वर्यराजराजोऽपि रूपमौनध्वजोऽपि च । सौतया रावण इव त्याज्यो नार्या नरः परः ॥ १०२॥ ऐश्वर्येण विभवेन, राजराजो धनदः स इव राजराजः, प्रास्तामितरः। रूपेण सौन्दर्येण, मौनध्वजोऽपि स्मरोऽपि, प्रास्तामन्यः। त्याज्य: परिहरणीयः, नाऱ्या स्त्रिया, पर: स्वपतेरन्यो, नरः पुरुषः, क व कया, सोतया रावण इव । सीताचरितमुक्तमेव ॥ १०२ ॥ स्त्रीपुंसयोईयोरपि परकान्तासक्तत्वस्य फलमाहनपुंसकत्वं तिर्यकत्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३॥ नपुंसकत्वं षण्डत्वं, तिर्यक्त्वं तिर्यग्भावः, दौर्भाग्यमनादेयता, भवे भवे जन्मनि जन्मनि, भवेत् जायेत, नराणां स्त्रीणां च । अन्यकान्तासक्त चेतसामिति। निष्टं योर्विशेषणम् । यदा Page #18 -------------------------------------------------------------------------- ________________ योगशास्त्रे पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः स चासौ कान्तश्च कामयिता तत्रासक्तचेतसाम् ॥ १०३ ॥ ४०८ अब्रह्मनिन्दां कृत्वा ब्रह्मचर्यस्यैहिकं गुणमाहप्राणभूतं चरित्रस्य परब्रह्मेककारणम् । समाचरन् ब्रह्मचर्यं पूजितैरपि पूज्यते ॥ १०४ ॥ प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोक्षस्य, एकमद्दितीयं, कारणं समाचरन् पालयन्, ब्रह्मचर्यं जितेन्द्रियस्योपस्थ निरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्रे : है: न केवलमन्यैः पूज्यते, मनोवाक्कायोपचारपूजाभिः ॥ १०४ ॥ ब्रह्मचर्यस्य पारलौकिकं गुणमाह चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजखिनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ॥ - - चिरायुषो दीर्घायुषोऽनुत्तरसुरादिषूत्पादात्, शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादिषूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वञ्चऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजभवेषूत्पद्यमानानां देवेषु संहननाभावात्. तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजखिनः, महावीर्या बलवत्तमाः तीर्थकर चक्रवर्त्त्यादित्वेनोत्पादात्, भवेयुजयेरन्, ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥ Page #19 -------------------------------------------------------------------------- ________________ अत्रान्तरश्लोकाः द्वितीयः प्रकाशः । पश्यन्ति कृष्णकुटिलां कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं न दुष्कर्मपरम्पराम् ॥ १ ॥ सीमन्तिनीनां सीमन्त: पूर्ण: सिन्दूररेणुना । पन्थाः सोमन्तकाख्यस्य नरकस्येति लक्ष्यताम् ॥ २ ॥ भ्भ्रूवल्लरौं वर्णिनीनां वर्णयन्ति न जानते । . मोक्षाध्वनि प्रस्थितानां पुरोगामुरगीमिमाम् ॥ ३ ॥ भङ्गरान्त्रयनापाङ्गानङ्गनानां निरीक्षते । हतबुद्धिर्न तु निजं भङ्गुरं हन्त जीवितम् ॥ ४ ॥ नासावंशं प्रशंसन्ति स्त्रीणां सरलमुव्रतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ॥ ५ ॥ स्त्रीणां कपोले संक्रान्तमात्मानं वोच्य हृष्यति । संसारसरसीपङ्के मज्जन्तं वेत्ति नो जडः ॥ ६ ॥ पिबन्ति रतिसर्वस्वबुद्धा बिम्बाधरं स्त्रियाः । न बुध्यन्ते यत्कृतान्तः पिबत्यायुर्दिवानिशम् ॥ ७ ॥ योषितां दशनान् कुन्दसोदरान् बहु मन्वते । स्वदन्तभङ्गं नेक्षन्ते तरसा जरसा कृतम् ॥ ८ ॥ स्मरदोलाधिया कर्णपाशान् पश्यति योषिताम् । कण्ठोपकण्ठलुठितान् कालपाशांस्तु नात्मनः ॥ ८ ॥ योषितां प्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवोक्षणे ॥ १० ॥ ५२ ४०८ Page #20 -------------------------------------------------------------------------- ________________ ४१० योगशास्त्रे नरः स्मरपराधीनः स्त्रीकण्ठमवलम्बते । नात्मनो वेत्त्य सूनद्य खो वा कण्ठावलम्बिनः ॥ ११ ॥ स्त्रीणां भुजलताबन्धं बन्धरं बुद्धयते कुधीः । न कर्मबन्धनैर्बतमात्मानमनुशोचति ॥ १२ ॥ धत्ते स्त्रीपाणिभिः स्पृष्टो 'हृष्टो रोमाञ्चकण्टकान् । स्मारयन्ति न किं तेऽस्य कूटशाल्मलिकण्टकान् ॥ १३ ॥ कुचकुम्भी समालिङ्गय स्त्रियाः शेते सुखं जडः । विस्मृता नूनमतस्य कुम्भीपाकोद्भवा व्यथा ॥ १४ ॥ मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षण क्षणे । . एतन्मध्यं भवाम्भोधेरिति नैते विविञ्चते ॥ १५ ॥ धिगङ्गनानां त्रिवलीतरङ्गहियते जनः । त्रिवलीछद्मना ह्येतवनु वैतरणीत्रयम् ॥ १६ ॥ स्मरात्तं मज्जति मनः पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ॥ १७ ॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः । नराः संसारकारायां न पुनर्लोहशृङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥ १८ ॥ भजते करभोरूणामूरूनल्पमतिर्नरः । अनरू क्रियमाणं तैः सहतौ खं न बुद्धाते ॥ २० ॥ (१) ख नरो-। (३) व मनः। (२) स्वच, नैवं । Page #21 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। ४११ स्त्रीणां पादैहन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ॥ २१ ॥ दर्शनात् स्पर्शनाच्छेषाद या हन्ति शमजीवितम् । हेयोग्रविषनागोव वनिता सा विवेकिभिः ॥ २२ ॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी। निम्नगव निम्नगतिर्षजनीया नितम्बिनी' ॥ २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं नच गौरवम् । नच वान्यहितं वामाः पश्यन्ति मदनान्धलाः ॥ २४ ॥ निरजुशा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशार्दूलव्याला अपि न कुर्वते ॥ २५ ॥ दूरतस्ताः परित्याज्याः प्रादुर्भावितदुर्मदाः ।। विश्खोपतापकारिण्यः करिण्य इव योषितः ॥ २६ ॥ स कोऽपि स्मयतां मन्त्रः स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचौयं ग्रसते पौलजीवितम् ॥ २७ ॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तवार्यः कामविह्वलाः ॥ २८ ॥ संपिण्डेयवाहिदंष्ट्राग्नियमजिह्वाविषाद्दुरान् । जगज्जिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥ २८ ॥ यदि स्थिरा भवेदिद्युत्तिष्ठन्ति यदि वायवः । दैवात्तथापि नारीणां न स्थना स्थीयते मनः ॥ ३० ॥ (१) ण निरन्तरम्। (३) क छ रामाः । Page #22 -------------------------------------------------------------------------- ________________ ४१२ योगशास्त्र यहिना मन्त्रतन्त्राद्यैर्वञ्चान्ते चतुरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥ ३१ ॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी। प्रत्यक्षाण्यप्यकत्यानि यदपवते क्षणात् ॥ ३२ ॥ पीतोन्मत्तो यथा लोष्टं सुवर्णं मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानस: ॥ ३३ ॥ जटी मुण्डी शिखी मौनी नग्नो वल्की तपस्वाथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ ३४ ॥ कण्ड्यन् कच्छुरः कच्छं यथा दुःखं सुखौयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥ ३५ ॥ नार्यो यरुपमीयन्ते काञ्चनप्रतिमादिभिः। आलिङ्ग्यालिय तान्येव किमु कामी न ढप्यति ॥ २६ ॥ यदेवाझं कुत्सनीयं गोपनीयं च योषिताम् । तवैव हि जनो रज्येत् केनान्येन विरज्यताम् ॥ ३७॥ . मोहादहह नारीणामङ्गमांसास्थिनिर्मितैः । चन्द्रेन्दीवरकुन्दादि सट्टक्षीक्वत्य दूषितम् ॥ ३८ ॥ नारौं नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां नहि शिलां निजकण्ठबद्धाम् ॥ ३८ ॥ भवोदन्वद्देला मदनमृगयुव्याधहरिणी मदावस्थाहालां विषयमृगटष्णामरुभुवम् । Page #23 -------------------------------------------------------------------------- ________________ ४१३ हितीयः प्रकाशः। महामोहध्वान्तोश्चयबहुलपक्षान्तरजनीम् विपत्खानि नारौं परिहरत हे श्राइसुधियः ! ॥४०॥१०५॥ संप्रति मूर्छाफलमुपदर्शयंस्तनियन्त्रणारूपं पञ्चममणुव्रतमाहअसन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्परिग्रहनियन्त्रणम् ॥ १०६ ॥ दुःखकारणमित्यसन्तोषादिभिस्त्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि मूर्छाया गईस्य फलत्वेन विज्ञाय मूहेितोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः । तत्रासन्तोषस्तृप्त्यभावः, स दुःखकारणम् । मूर्छावान् हि बहुभिरपि धनैर्न संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंपदुल्कर्षश्च होनसंपदमसन्तुष्टं दुःखाकरोति । यदाह असन्तोषवतां पुंसामपमानः पदे पदे। सन्तोषेश्वर्यमुखिनां दूर दुर्जनभूमयः ॥ १ ॥ अविश्वासः खल्वपि दुःखकारणम्, अविश्वस्तो ह्यशङ्गनीयेभ्योऽपि शकमान: स्वधनस्य रक्षां कुर्वत्र क्वचिदिश्वसिति । यदाह'उक्षण खणइ निहणइ रत्तिं न सुपर दिप्रावि अ ससंको। लिंपद ठवेद सययं लंछियपडिलंछियं कुणइ ॥ १ ॥ (१) उरखनति खनति निहन्ति रात्रिं न स्वपिति दिवाऽपि च सशङ्कः । लिम्मति स्थापयति सततं लाञ्छिततिलाञ्छितं करोति ॥ १ ॥ Page #24 -------------------------------------------------------------------------- ________________ योगशास्त्रे मूर्च्छापरिगतश्चारम्भं प्राणातिपातादिकं प्रतिपद्यते । ४ १४ तथाहि तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्चश्च कूटसाचित्वदायी बह्वनृतं भाषते, बलप्रकर्षात्पथिकजनं मुणाति, खनति खावं, गृह्णाति विन्दं, धनलोभात् परदारानभिगच्छति, तथा सेवाक्कषिपाशुपाल्यवाणिज्यादि च करोति । मम्प्रणवणिगिंव नद्यादिषु प्रविश्य काष्ठान्याकर्षति । ननु दुःखकारणं मूर्च्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति कयं वाचो युक्तिः । उक्तमत्र । मूर्च्छाकारणत्वात् परिग्रहोऽपि मूर्च्छव अथवा “मूर्च्छा परिग्रहः” इति सूत्रकारवचनात् मूर्च्छव परिग्रह इति निश्चयनयमतेनोच्यते, मूर्च्छामन्तरेण धनधान्यादेरपरि ; ग्रहत्वात् । यदाह- अपरिग्रह एव भवेद्दस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहित: 'सति ममकारे 'सङ्गवान्नग्नः ॥ १ ॥ तथा - ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ १ ॥ ( १ ) ख च सन् । (2) ड सङ्गवान्न ? सः । Page #25 -------------------------------------------------------------------------- ________________ तथा द्वितीयः प्रकाशः । 'जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारंति परिहरति ॥ १ ॥ 'न सो परिग्गहो वृत्तो नायपुत्तेण ताइण । मुच्छा परिग्गहो वृत्तो इइ वृत्तं महेसिणा ॥ २ ॥ इति सर्वमवदातम् ॥ १०६॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाह परिग्रहमहत्त्वादि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणौ त्यजेत्तस्मात् परिग्रहम् ॥१०७॥ यदाहु: परिग्टह्यत इति परिग्रहो धनधान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, प्राणी शरीरी, भवे संसारे, क इव क्क, अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव, यथा निरवधिधनधान्यादिभाराक्रान्तः पोतः समुद्रे मज्जति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमज्जति । ४१५ (१) यदपि वखं वा पालं वा कम्बलं वा पादप्रोञ्छनम् । तदपि संयम लज्जार्थं धारयन्ति परिभुञ्जते च ॥ १ ॥ (२) न स परियह उक्तः ज्ञातपुत्रेण तायिना । मूर्च्छा परिग्रह उक्तः इत्युक्तं महर्षिणा ॥ २ ॥ Page #26 -------------------------------------------------------------------------- ________________ ४१६ योगशास्त्रे 'महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं अज्नंति । तथा बह्वारम्भपरिग्रहत्वं च नारकस्यायुष इति यस्मादेवं तस्मात्त्यजेन्नियन्त्रयेत् परिग्रहं धनधान्यादिरूपं मूर्च्छारूपं वा ॥ १०७ ॥ सामान्येन परिग्रहदोषानाह - वसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुष्षन्ति परिग्रहे ॥ १०८ ॥ त्रसरेणवो गृहजालान्तः प्रविष्ट सूर्यकिरणोपलक्ष्याः सूक्ष्मा द्रव्यविशेषास्तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, नहि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्धयति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्दहेतुत्वाद्दोष एव । योsfu जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न सं गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनं न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहु: - धर्मार्थं यस्य वित्तेहा तस्यानोहा गरीयसी । प्रक्षालनाद्धि पङ्गस्य दूरादस्पर्शनं वरम् ॥ १ ॥ (१) महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियबधेन जीवा नरकायुष्कमर्जन्ति | Page #27 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ४१७ तथा'कंचणमणिसोवाणं थंभसहस्मोसियं सुवसतलं । जो कारिज्न जिणहरं तत्रोवि तवसंजमो 'अहिो * ॥ १॥ . व्यतिरेकमाह दोषास्तु, दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्षन्ति प्रादुर्भवन्ति ॥ १०८ ॥ दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति. सङ्गाद्भवन्त्यसन्तोऽपि रागद्देषादयो दिषः । मुनरपि चलेच्चेतो यत्तेनान्दोलितात्मनः ॥१०॥ सङ्गात्परिग्रहावेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्देषप्रभृतयः शत्रवः । सङ्गवतो हि तत्रिबन्धनो रागः प्रादुर्भवति। सङ्गप्रतिपन्थिषु च देषः, एवं मोहभयादयो वधबन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति, उच्यते, (१) काञ्चनमणिसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनग्टहं ततोऽपि तपःसंयमोऽधिकः ॥ १ ॥ (२) क छ ड ढ अणंतगुणो। * संबोधसत्तरित्तौ तु कंचणमणिसोवाणे थम्भसहस्मृसिए सवचतले । जो कारबेज्ज जिणहरे तोवि तवसंजमो अशंतगुणो त्ति ॥ एवं पाठो दृश्यते । Page #28 -------------------------------------------------------------------------- ________________ ४१८ योगशास्त्रे यत् यस्मान्मुनेरपि आस्तामन्यस्य चलेत् प्रशमावस्थायाश्चावेत् चेतो मनः तेन सङ्गेन आन्दोलितात्मन अस्थिरीकृतात्मनः । मुनिरपि हि सङ्गानङ्गीकुर्वन्मुनित्वाद् भ्रश्यत्येव । यदाह 'छेओ भेओ वसणं आयास किले सभयविवागो अ । मरणं धम्मब्र्भसो अरई अत्थाओ सव्वाइं ॥ १ ॥ * दोसमय मूलजालं पुव्वरिसिविवज्जियं जई वतं । अत्यं वहसि अत्यं कीस निरत्यं तवं चरसि ॥ २ ॥ 'वहबंधणमारणसेहणाओ काओ परिग्गहे णत्थि । तं जइ परिग्गहो चिय जदूधम्मो तो गणु पवंचो ॥ ३ ॥ १०८ ॥ सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणाभिसंबध्नाति - संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥ ११०॥ आरम्भा: प्राण्युपमर्दादयस्ते संसारस्य मूलम् ; एतदविवाद (१) छेदो भेदो व्यसनं श्रायासक्लेशभयविपाकाश्च । मरणं धर्मभ्भ्रंशः अरतिरर्थात् सर्वाणि ॥ १ ॥ (२) दोषशतमूलजालं पूर्वर्षिविवर्जितं यदि वान्तम् । च्ार्थं वहसि अनर्थं कस्मान्निरर्थं तपश्चरसि ॥ २ ॥ (३) बधबन्धनमारण मेधनाः काः परिग्रहे न सन्ति । तदु यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपञ्चः ॥ २ ॥ Page #29 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ४१६ सिड, ततः किं तेषामारम्भाणां हेतुः कारणं, परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमस्यं नियतपरिमाणं कुर्यात् ॥ ११० ॥ पुनरपि सिंहावलोकितेन परिग्रहदोषानाहमुष्णन्ति विषयास्तेनादहति स्मरपावकः । कन्धन्ति वनिताव्याधाः सङ्गैरङ्गीकृतं नरम्॥१११॥ सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुष्णन्ति तथा संसारकान्तारगतं विषयाः शब्दादयः संयमसर्वखापहारेण मुष्णन्ति निईनीकुर्वन्ति । यथा वा बहुपरिग्रहं नंष्टुमशक्नुवन्तं दीप्तो दवाग्निदहति तथा संसारकान्तारगतं मन्मथाग्निश्चिन्तादिना दशप्रकारेण विकारण दहत्युपतापयति। यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोभन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च खातन्त्रावृत्तिनिषेधेन रुन्धन्ति । अपि च । बहुनापि परिग्रहेण कानावतां न ढप्तिः सम्भवति अपि त्वसन्तोष एव वर्द्धते । यमुनयः 'सुवस्मरुप्पस्म य पब्वया भवे सिा हु केलाससमा असङ्गया। (१) सुवर्णरूप्यस्य च पर्वता भवे स्यः खलु कैलासममा अममयकाः । Page #30 -------------------------------------------------------------------------- ________________ ४२० कवयोऽप्याहु: तथा योगशास्त्रे 'नरस्म लुद्धस्म न तेहि किंचि इच्छा हु आगाससमा अतिश्रा ॥ १ ॥ पुढवी साली जवा चेअ हिरसं पसुभिस्सह । पडिपुण्णं नाल मेगस् इद्र विज्जा तवं चरे ॥ २ ॥ तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ १ ॥ तण्हा अखंडित्र च्चिय विहवे अच्चुन्नए वि लहिऊण | सेलंपि समारुहिऊण किं व गयणस्स आरूढं ॥ १ ॥ १११ ॥ एतदेवाह - तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यैस्तिलक श्रेष्ठी, न नन्दः कनकोत्करैः ॥ ११२ ॥ ( १ ) (2) सगरो द्वितीयश्चक्रवर्ती, न षष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि गोधनैर्न तृप्तः । (३) नरस्य लुब्धस्यं न तैः किञ्चित् द्रच्छा खलु श्राकाशसमा अनन्तिका ||१|| पृथ्वी शालयो यवा एवं हिरण्यं पशुभिः सह । प्रतिपूर्णे नालमेकस्य इति विदित्वा तपश्चरेत् ॥ २ ॥ टणा अखण्डिता एव विभवान् अत्युन्नतान् कपि लब्धा । शैलमपि समारुह्य किंवा गगनस्य श्रारूदम् ॥ १ ॥ Page #31 -------------------------------------------------------------------------- ________________ ४२१ हितीयः प्रकाशः। तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः । न वा नन्दनृपतिः कनकरा. शिभिस्तृप्तः । ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः । सं चायम्-- आसीत्पुर्यामयोध्यायां जितशत्रुमहीपतिः । युवराजः सुमित्रोऽभूदुभाववनिमावतुः ॥ १ ॥ जितशतोरभूत्सूनुरजितस्वामितीर्थक्त् । सगरचक्रवर्ती च सुमित्रस्य महाभुजः ॥ २ ॥ जितशत्रुसुमित्रौ च व्रतं जगहतस्ततः । राजाऽभूद जितस्वामी सगरो युवराट् पुन: ॥ ३ ॥ प्रवव्राजाजितखामी गते काले कियत्यपि । राजाऽभूत्सगरश्चक्रवर्ती ऋषभसूनुवत् ॥ ४ ॥ अथ षष्टिसहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा व महातरोः ॥ ५ ॥ ज्येष्ठो जहुः कुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोषितोऽदाद्देवतेव पिता वरम् ॥ ६ ॥ त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वान्छामीति जङ्गुरयाचत ॥ ७ ॥ तहत्त्वा सगरेणापि विसृष्टः प्राचलत्ततः । जहुर्हतसहस्रांशः सहस्रैश्छत्रमण्डलैः ॥ ८ ॥ ऋया महत्या भक्त्या चाहच्चैत्यानि पदे पदे। सोऽर्चयन् विचरब्रुवर्वी ययावष्टापदं क्रमात् ॥ ८ ॥ Page #32 -------------------------------------------------------------------------- ________________ ४२२ योगशास्त्रे तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम् । आरोहत्सहसोदर्यैर्जगुर्मितपरिच्छदः ॥ १० ॥ तत्रैकयोजनायाममईयोजनविस्तृतम् । त्रिगव्यूत्युन्नतं चैत्यं चतुर्दारं विवेश सः ॥ ११ ॥ बिम्बानि स्वस्वमंस्थानमानवानि तत्र सः । अर्हतामृषभादीनां यथावत्पर्य पूजयत् ॥ १२ ॥ ववन्दे भरतभ्राटश्यतस्तूपांश्च पावनान् । किञ्चिहिचिन्त्य श्रद्धालुरुच्चैरेवमुवाच च ॥ १३ ॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ॥ १४ ॥ मुक्तोऽपि भरतं भुङ्क्ते भरतश्चक्रव_हो। . शैले भरतसारेऽस्मिंश्चैत्यव्याजादवस्थितः ॥ १५ ॥ एतदेव कृतं चैत्यमस्माभिश्चविधीयते । भविष्यत्पार्थिवरस्य लुप्यमानस्य रक्षणम् ॥ १६ ॥ तत: सुरसहस्राधिष्ठितमादाय पाणिना। स दण्डं भ्रामयामास परितोऽष्टापदाचलम् ॥ १७ ॥ चेले योजनसहस्रं दीर्णा कूष्माण्ड वन्मही । भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥ १८ ॥ तैर्भातैः शरणं भेजे स्वस्वामी ज्वलनप्रभः । स ज्ञात्वाऽवधिनोपेत्य जगुमित्यब्रवीत् क्रुधा ॥ १८ ॥ अनन्सजन्तु निर्घातकारणं किमकारणम् । भवद्भिविदधे मत्तैर्दारुणं भूमिदारणम् ॥ २० ॥ Page #33 -------------------------------------------------------------------------- ________________ ४२३ हितीयः प्रकाशः । अजितस्वामिभाटव्यैः पुत्रैः सगरचक्रिणः। किमेतरिक्रयते पापमरे रे ! कुलपांसनाः ! ॥ २१ ॥ जगुरूचे मयाऽत्रैत्य चैत्यं त्रातुमदः कतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात्स सह्यताम् ॥ २२ ॥ अज्ञानकतमागोऽदः सोढं ते मा कथाः पुनः । इत्युदीर्य निजं धाम जगाम ज्वलनप्रभः ॥ २३ ॥ सानुजोऽचिन्तयज्जगुः कृतेयं परिखा परम् । परिपूरिष्यते पांशपूरैः कालेन गच्छता ॥ २४ ॥ ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद्धशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ॥ २५ ॥ क्रुद्धोऽथैत्य समं नागकुमारैज्वलनप्रभः । तान् दृष्ट्वा भस्मसाच्चक्रे दवानल इव द्रुमान् ॥ २६ ॥ धिग्धिग्नः खामिनः मुष्टाः लोबानामिव पश्यताम् । ह्रियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ॥ २७ ॥ खं मुखं दर्शयिष्यामो वक्ष्यामोऽदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् दिजः ॥ २८॥ कथयिष्याम्यदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवद्यं वो मा भूत व्याकुला ननु ॥ २८ ॥ इत्यत्वा मृतकं कच्चिदादायानाथमभ्यगात् । राजहारे मृतापत्य इव स व्यलपत्ततः ॥ ३० ॥ राज्ञाऽप्रच्छि ततोऽवादोदयमेकः सुतो मम । दष्टः सर्पण निश्चेष्टस्तद्देवो जीवयवमुम् ॥ ३१ ॥ Page #34 -------------------------------------------------------------------------- ________________ ४२४ योगशास्त्रे अथादिष्टेनरेन्द्रण नरेन्द्रमन्त्रकौशलम् । निजं प्रयुक्तं तत्राभूत्तद्भस्मनिहुतोपमम् ॥ ३२ ॥ मृतो जीवयितुं शक्यो नायं तावहिजोऽप्ययम् । कथं तु च्छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ॥ ३३ ॥ यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्वं ततोऽधुना । भृशमानौयतां रक्षा जीवयामस्तया त्वमुम् ॥ ३४ ॥ ततो हास्थैर्नृपादेशात्पुयां ग्रामेषु चेक्षितम् । गृहं न दृष्टं तत्किञ्चिन्मृतो यत्र न कश्चन ॥ ३५ ॥ राजाऽप्यूचे मदीयेऽपि कुले कुलकरा मृताः । भगवानृषभखामी भरतश्चक्रवर्त्यपि ॥ २६ ॥ राजा बाहुबलिः सूर्ययशाः सोमयशा अपि। . अन्येऽप्यनेकश: केऽपि शिवं केऽपि दिवं ययुः ॥ ३७ ॥ जितशत्रुः शिवं प्राप सुमित्रस्त्रिदिवं ततः । सर्वसाधारण मृत्यु स्वसूनोः सहमे न किम् ॥ ३८ ॥ विप्रोऽप्यूचे सत्यमेतत्तथाऽप्येको हि मे सुतः। रक्षणीयस्त्वया दीनानाथनाणं सतां व्रतम् ॥ ३८ ॥ अथोचे चक्रवत्येवं हहो ब्राह्मण ! मा मुहः । शरणं मरणात्ततॊ हि भववैराग्यभावना ॥ ४० ॥ व्याजहार हिजोऽप्येवं यद्येवं साधु बुधसे । महोश ! मा मुहः षष्टिसहस्रसुतमृत्युना ॥ ४१ ॥ ततः स यावद्भूपो हा किमेतदित्यचिन्तयत्।। तावत्संकेतिताः सैन्याः सर्वमाख्यत्रुपेत्य ते ॥ ४२ ॥ Page #35 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ४२५.. उदन्तेन ततस्तेन दारुणेनाथ मुर्छितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ॥ ४३ ॥ लब्धसंज्ञस्ततो राजा रुदित्वा जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डयिष्यन्ति प्रोणयिष्यन्ति मां सुताः । इत्याशा धिग्ममासारं संसारं जानतोऽप्यभूत् ॥ ४५ ॥ हिस्त्रिचतुरैः पञ्चषैर्वाऽन्येषां भवेत्कथम् । .. पुस्तृप्तिरियन्मात्रैरपि यन्मे बभूव न ॥ ४६ ... प्ति कथममी कुर्युस्तावन्तोऽपि ममात्मजाः । ईदृग्गतिमकाण्डेऽयुरटप्ताः प्राणितस्य ते ॥ ४७ ॥ इत्थं विचिन्त्याथ सुतैरटप्तिकः स तत्क्षये ज[सुतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ प्रव्रज्य वव्राज तदक्षयं पदम् ॥ ४८ ॥ ॥ इति सगरचक्रिकथानकम् ॥ ग्रामः सुघोषो नामाऽभून्मध्ये मगधनोवृतः । .. कुचिकर्णाभिधानश्च ग्रामणौस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त भियते हि सरोवरम् ॥ २ ॥ गोपालानां पालनाय सोऽपयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ॥ ३ ॥ ५४ Page #36 -------------------------------------------------------------------------- ________________ ४२६ योगशास्त्रे कुचिको विभज्यैता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत्तेषु च क्रमात् ॥ ५ ॥ अन्वहं वर्द्धयामास गोष्ठे गोष्ठे स गोधनम् । अटप्तो दधिपयसोः सुराया इव दुर्मदः ॥ ६ ॥ . तस्याभवदथाजीर्णमध उद्धं सरद्रसम् । प्रदीपनान्त:पतितस्येव दाहो महानभूत् ॥ ७ ॥ हा धेनवो हा नवतर्ण काश्च .. हा शाकरा वः क्व कदा च लप्से । स गोधनैरेवमटप्त एव मृत्वाऽथ तिर्यग्गतिमाससाद ॥ ८॥ ॥ इति कुचिकर्णकथानकम् ॥ श्रेष्ठयासौत्तिलको नाम पुरेऽचलपुरे पुरा। असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥ १ ॥ माषमुगतिलब्रीहिगोधूमचणकादिकम् । ददी साड़िकया धान्यं काले साई च सोऽग्रहीत् ॥ २ ॥ धान्यैर्धान्यं धनैर्धान्यं धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन् धान्यं स तत्त्ववत् ॥ ३ ॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपात्तैर्महाधनैः । बभार परितो धान्यैरिवासी धान्यकोष्ठकान् ॥ ४ ॥ Page #37 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः । ४२७ पुनः सुभिक्षे धान्यं स क्रीवा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्तिं न मुञ्चति ॥ ५ ॥ कोटकोटिवधं नैषोऽजीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणामप्यतिभाराधिरोपणात् ॥ ६ ॥ नैमित्तः कोऽपि तस्याख्यद्भाविदुर्भिक्षमैषमः । सर्वस्वनाथ सोऽक्रोणात्कणान् पुनरप्तिकः ॥ ७ ॥ वृड्याऽपि द्रव्यमाकृष्थाग्रहीद्धान्यमनेकधा । स्थानाभावे रहे क्षेप्सीत् किं न कुर्वीत लोभवान् ॥ ८ ॥ असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्येष्यतो मार्गमीक्षाञ्चक्र दिने दिने ॥ ८ ॥ अथ वर्षाप्रवेशेऽपि ववर्षापत्य सर्वतः । धारासारैर्धनस्तस्य हृदयं दारयन्निव ॥ १० ॥ गोधूममुगकलमाश्चण कामकुष्टा माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरटप्तो हृत्स्फोटजातमरणाबरकं प्रपदे ॥ ११ ॥ ॥ इति तिलकष्ठिकथानकम् ॥ प्राच्यां महेन्द्रनगरीप्रतिबिम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥ १ ॥ आसीत्तत्रातिसुत्रामा शत्रुवर्गविसूत्रणे । त्रिखण्डवसुधाधीशो नन्दो नाम नरेश्वरः ॥ २ ॥ (१) क ग छ -मरणो। Page #38 -------------------------------------------------------------------------- ________________ ४२८ योगशास्त्रे सोऽकराणां करं चक्रे सकराणां महाकरम् । महाकराणामपि च किञ्चिच्चक्रे करान्तरम् ॥ ३ ॥ यं कञ्चिद्दोषमुत्पाद्य धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां हलं नेति नयं वदन् ॥ ४ ॥ सर्वोपायईनं लोकानिष्कृपः स उपाददे । अपामब्धि पोऽर्थानां पात्रं नान्य इति ब्रुवन् ॥ ५ ॥ तथाऽर्थं सोऽग्रहोल्लो काल्लोकोऽभूनिधनो यथा । भूमावूर्णायुचीर्णायां न खलु प्राप्यते तृणम् ॥ ६ ॥ हिरण्यनाणकाऽऽख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि चर्मणो नाणकैस्तदा ॥ ७ ॥ पाखण्डिनोऽपि वेश्या अप्यसावर्थमदण्डयत् । । हुताशनः सर्वभक्षी नहि किञ्चिहिमुञ्चति ॥ ८॥ श्रीवौरमोक्षादेकोनविंशत्यब्दशतेषु यः । साग्रेषु भावी किं सोऽयं कल्कीति जनवागभूत् ॥ ८ ॥ आक्रोशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥ १० ॥ स स्वर्णः पर्वतांश्चक्रे पूरयामास चावटान् । भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥ ११ ॥ आकर्ण्य तत्तथाऽयोध्यानाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दूत: प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं नि:श्रीकं तं तथापि हि । दूतो भूपमथापश्यन्नत्वा चोपाविशत्पुरः ॥ १३ ॥ Page #39 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | सोऽनुज्ञातो नृपेणोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताश्वाटुभाषिणः ॥ १४ ॥ अवर्णवादो देवस्य यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य न निर्मूला जनश्रुतिः ॥ १५ ॥ अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशश्किदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ॥ १६ ॥ आत्मभूताः प्रजा राज्ञो राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्णन्ति पोषिता एव ता नृपम् । वश्याऽपि न ह्यनड्डाही दत्ते दुग्धमपोषिता ॥ १८ ॥ सर्वदोषप्रसूर्लोभो लोभः सर्वगुणापहः । लोभस्तत्त्यज्यतामेतत्त्वद्दितो वक्ति मत्प्रभुः ॥ १८ ॥ नन्दोऽपि तद्गिरा दावदग्धभूरिव वारिणा । ४२८ अत्युष्णबाष्पममुचद् दग्धुकाम इवाशु तम् ॥ २० ॥ राजदौवारिको जातु न वध्य इति नन्दराट् । उत्थाय गर्भवेश्मान्तः सशिरोऽर्त्तिरिवाविशत् ॥ २१ ॥ नासौ सदुपदेशानां जवासक इवाम्भसाम् । योग्य इत्यामृशन् दूतोऽप्यगात् स्वस्वामिनोऽन्तिकम् ॥२२॥ नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः । रोगैरिहापि संप्राप्तः परमाधार्मिकैरिव ॥ २३ ॥ वेदनाभिर्दारुणाभिः पीड्यमानो यथा यथा । नन्दश्चक्रन्द, लोकोऽभूज्जातानन्दस्तथा तथा ॥ २४ ॥ Page #40 -------------------------------------------------------------------------- ________________ ४३. योगशास्त्रे पच्यमानो भृज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः, स्तोकं हि सर्व तादृक्षपाप्मनः ॥ २५ ॥ ये भूतले विनिहिता गिरिवच्च कूटीभूताच येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिग्रणबविटप्त एव मृत्वा निरन्तभवदुःखमवाप नन्दः ॥ २६ ॥ ॥ इति नन्दकथानकम् ॥ ११२ ॥ अपि च योगिनामपि परिग्रहमुपग्रह्णतां लाभमिच्छतां मूलक्षतिरायातत्याह तपःश्रुतपरीवारां शमसामाज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ ११३ ॥ योगो रत्नत्रयप्राप्तिस्तद्वन्तो योगिनस्तेऽपि, आसतां पृथगजनाः; परिग्रह एव ग्रहस्तद्ग्रस्ताः पिशाचकिन इव शमसाम्राज्यसंपदं खाधीनामपि त्यजेयुः, शमस्य विष्णतायाः, साम्राज्यं परमैश्वर्य, तद्रूपा सम्पत् ताम् । साम्राज्यं च नैकाकिनो भवतीत्याहतपःश्रुतपरीवारां तपश्चारित्रं, श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो यस्यास्तां तथाविधाम् । शमसाम्राज्यसंपदं स्वाधीनां परित्यज्य सुखार्थिन: परिग्रहलवलुब्धा मूलमुच्छेद्य लाभमिच्छन्तीत्यर्थः ॥ ११३ ॥ Page #41 -------------------------------------------------------------------------- ________________ ४३१ द्वितीयः प्रकाशः। इदानीमसन्तोषफलोपदर्शनपूर्वकं सन्तोषफलमाहअसन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥ ११४ ॥ सन्तोषरहितस्य तत्फलभूतं सौख्यं न शक्रस्य देवराजस्य, नापि चक्रिणो मनुजराजस्य ; यत्सौख्यं सन्तोषवतो जन्मिनो जायते। कस्यवेत्याह-अभयस्य अभयकुमारस्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनौतमपि राज्यं परिहृत्य शमसाम्राज्यसम्पदं परिग्रहीतवानिति । कथानकं च सम्प्रदायगम्यम् । स चायम् अस्तीह भरतक्षेत्र केदारमिव सुन्दरम् । विशालशालिकमलं नाना राजगृहं पुरम् ॥ १ ॥ तत्र प्रसेनजिन्नाम 'नमिताशेषभूपतिः । पतिर्वारामिवालब्धमध्योऽभूत्पृथिवीपतिः ॥ २ ॥ श्रीमत्याजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणव्रतधरोऽभवत् ॥ ३ ॥ ओजसा तेजसा कान्त्या जितामरकुमारकाः । कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः ॥ ४ ॥ को राज्ययोग्य इत्येषां परीक्षार्थं महीपतिः । एकत्र पायसस्थालान्यशनायकदाऽऽर्पयत् ॥ ५ ॥ (१) खच नामिता-| Page #42 -------------------------------------------------------------------------- ________________ ४३२ योगशास्त्रे ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ॥ ६ ॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः खसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥ ७ ॥ सोऽन्यस्थालात्यायसानं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे खानस्तावच्च बुभुजे स्वयम् ॥ ८ ॥ येन केनाप्युपायेन निषेधिष्यत्यरौनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥ ८ ॥ राजा पुनः परीक्षार्थ सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥ १० ॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून्। . पयः पिबत मा क छिद्रमित्यादिशबृपः ॥ ११ ॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिबत् । बुद्धिसाध्येषु कार्येषु कुर्युरूजविनोऽपि किम् ? ॥ १२ ॥ चलयित्वा चलयिखा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ १३ ॥ रौप्यशक्त्या घटस्थाधो गलहाबिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाधं सुधियां धियः ॥ १४ ॥ तत्प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येद्युः प्रदीपने । यो यदृह्णाति महेहात्तत्तस्येत्यादिशत्सुतान् ॥ १५ ॥ सर्वे ग्टहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥ १६ ॥ Page #43 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्नं भम्भेयं प्रथमं पृथिवीभुजाम् ॥ १७ ॥ अस्याः शब्देन भूपानां दिग्यात्रामङ्गलं भवेत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमात्मवत् ॥ १८ ॥ ततः परीक्षानिर्वाहज्ञातबुद्धिर्महीपतिः । तस्य प्रीतो ददौ भम्भासार इत्यपराभिधाम् ॥ १८ ॥ राज्यार्हमानिनो मैनं राज्याहं सूनवोऽपरे । ज्ञासिषुरित्यवाज्ञासोच्छ्रेणिकं पृथिवीपतिः ॥ २० ॥ पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किञ्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ २१ ॥ ततोऽभिमानी खपुरात्कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छत्तूर्णं वेणातटं पुरम् ॥ २२ ॥ तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्त्तमिवोपाविशदापणे ॥ २३ ॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुकूलाङ्गरागपौराऽऽकुलोऽभवत् ॥ २४ ॥ प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद्ददुद्ध्वाऽस्मै पुटाऽपुटिकादिकम् ॥ २५ ॥ द्रव्यं कुमारमाहात्मप्राच्छ्रेष्ठो भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्य्यो ननु श्रियः ॥ २६ ॥ अद्यावितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ २७ ॥ ५५ ४३३ Page #44 -------------------------------------------------------------------------- ________________ योगशास्त्र नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ॥ २८ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गङ्गा समागता ॥ २८ । संवत्याई ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ ३० ॥ एवं च तिष्ठंस्तहेहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नाम्नेत्ययाच्यत ॥ ३१ ॥ ममाज्ञातकुलस्यापि कथं दत्से सुतामिति। श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥ ३२ ॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः। श्रेणिकः पर्यणेषीत्तां भवदवलमङ्गलम् ॥ ३३ ॥ भुञ्जानो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुन्ज व कुञ्जरः ॥ २४ ॥ श्रेणिकस्य स्वरूपं तद्दिवेदाशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः ॥ ३५ ॥ उग्रं प्रसेनजिद्रोग प्रापाथान्तं विदब्रिजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिक्षदौष्ट्रिकान् ॥ ३६ ॥ औष्ट्रिकेभ्यो 'ज्ञातयाऽऽतः पितुरत्यर्त्तिवार्त्तया । नन्दां संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥ ३७ ॥ (१) ग ज्ञातवार्तः। Page #45 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः 1 *वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिमान्यतराणीति चार्पयत् ॥ ३८ ॥ माऽन्या तातस्य रोगार्त्तेर्मदर्त्तिर्भूदिति द्रुतम् । उष्ट्रौं श्रेणिक आरुह्य ययौ राजग्टहं पुरम् ॥ ३८ ॥ तं दृष्ट्वा मुदितो राजा हर्षनेत्राभिः समम् । राज्येऽभ्यषिञ्चद्दिमलैः सुवर्णकलशाम्बुभिः ॥ ४० ॥ राजाऽपि संस्मरन् पाखं जिनं पञ्चनमस्कियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ ४१ ॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्ता गर्भं नन्दाऽपि दुर्वहम् ॥ ४२ ॥ तस्या दोहद इत्यासोद्गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥ ४३ ॥ विज्ञपय्याथ राजानं तत्पित्रापूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् ॥ ४४ ॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ ४५ ॥ सक्रम विद्या निरवद्या: पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च ॥ ४६ ॥ (१) श्रीचन्द्र तिलकोपाध्यायकते, अभयकुमारचरितेः-“यतोऽयमर्थः : पाण्डुरकुड्याः धवलभित्तयः । ४३५ मोपालाः पृथिवीपाला गोशब्दोऽवनिवाचकः " ॥ १ ॥ इति । Page #46 -------------------------------------------------------------------------- ________________ योगशास्त्रे सवया: कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते नहि ॥ ४७ ॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥ ४८ ॥ नन्दा प्रत्यभयोऽप्यूचे मात: ! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्दे त्यचीकथत् ॥ ४८ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणत्युदिता नन्दा निरानन्देदमब्रवीत् ॥ ५० ॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमोयुः केचिदौष्ट्रिकाः ॥ ५१ ॥ रहः स किञ्चिदुक्त्वा ते: सहैव क्वचिदप्यगात् । । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्य हम् ॥ ५२ ॥ स यान् किञ्चिज्जजल्प त्वामिति पृष्टाऽभयेन सा। अक्षराण्यर्पितान्येतानौति पत्रमदर्शयत् ॥ ५३ ॥ तदिभाव्याभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगहे तत्र गच्छामो ननु संप्रति ॥ ५४ ॥ आपृच्च्य श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया साई ययौ राजगृहं पुरम् ॥ ५५ ॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । . तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥ ५६ ॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥ ५७ ॥ Page #47 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश: । मन्त्रिपञ्चशती पूर्ण कत्तुं नरपतिस्ततः । लोके गवेषयामास कञ्चिदुत्कृष्टपूरुषम् ॥ ५८ ॥ ततश्च तत्परीक्षार्थं शुष्ककूप निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिलॊकानित्यादिदेश च ॥ ५८ ॥ पादास्यति करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीता मदीया मन्विधुर्यता ॥ ६ ॥ तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण यः कर्षेत् स इमामूर्मिकामपि ॥ ६१ ॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । जचे किं गृह्यते नैषा, किमेतदपि दुष्करम् ॥ १२ ॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ॥ ६३ ॥ अचुश्च ते महाभाग ! त्वं शहाणे त्थमूर्मिकाम् । अमिकाकर्षणपणां धुर्यतां चैषु मन्त्रिषु ॥ ६४ ॥ ततोऽभयकुमारस्तामूर्मिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेम निजघानोपरि स्थितः ॥ ६५ ॥ प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥ ६६ ॥ नन्दाया नन्दनः सद्यः कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ॥ ६७ ॥ (१) क ख ग ट -क्रीती। (२) स च ते। Page #48 -------------------------------------------------------------------------- ________________ ४३८ योगशास्त्रे तहोमयं श्रेणिकसूः करण तरसाऽऽददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥ ६८ ॥ तस्मिन् स्वरूप चारविज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावात्मसन्निधौ ॥ ६८ ॥ अभयं श्रेणिकः पुत्रप्रतिपत्त्याऽथ सखजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ॥ ७० ॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । वेणातटादागतोऽहमिति चाभिदधेऽभयः ॥ ७१ ॥ राजाऽपृच्छद्भद्रमुख ! किं भद्र इति विश्रुतः। श्रेष्ठो तत्रास्ति तस्यापि नन्दानानौ च नन्दना ॥ ७२ ॥ अस्त्येवं सम्यगित्युक्ते तेन भूयोऽपि भूपतिः। ऊचे नन्दोदरिण्यासोत्किमपत्यमजायत ? ॥ ७३ ॥ अथाख्यत्कान्तदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ॥ ७४ ॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामित्रस्मीति चिन्त्यताम् ॥ ७५ ॥ परिष्वज्यानमारोप्य समाघ्राय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिधेच नयनाम्बुभिः ॥ ७६ ॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः ॥ ७७ ॥ अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति ॥ ७८ ॥ Page #49 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ४३८ ततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुक्त सर्वसामग्रीमग्रेवत्य नृपोऽभयम् ॥ ७ ॥ ततः स्वयमपि प्राज्योत्कण्ठोलिखितमानसः । नन्दामभिययौ राजा राजहंस इवाजिनीम् ॥ ८० ॥ शिथिलीभूतवलयां कपोललुलितालकाम् । पनमनाक्षी कबरीधारिणों मलिनांशुकाम् ॥ ८१ ॥ तनोस्तनिमा दधती द्वितीयेन्दुकलातुलाम् । - ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥८२॥(युग्मम्) नन्दामानन्ध नृपतिर्नीत्वा च खं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सौतामिव रघूहहः ॥ ८३ ॥ भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ॥ ८४ ॥ अन्यदोज्जयिनीपुर्य्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्रा रोडुं राजगृहं पुरम् ॥ ८५ ॥ प्रद्योतो बद्धमुकुटाश्चतुर्दश पर नृपाः ।। तत्रायान्तो जनैर्दृष्टाः परमाधार्मिका इव ॥ ८६ ॥ पाटूपटप्नुतैरश्वैः पाटयब्रिव मेदिनीम् ।। आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ॥ ८७ ॥ किञ्चिन्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्ररग्रह इव ऋतः कार्यो हतबलः कथम् ? ॥ ८८ ॥ ततोऽभयकुमारस्योत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ ४४० योगशास्त्रे यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनोगोऽद्य भूयाद्युद्धातिथिर्मम ॥ ६० ॥ यदि वा 'बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा तथा । बुद्धिमेव प्रयोक्ष्ये तद्दुद्धिर्हि जयकामधुक् ॥ ८१ ॥ अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ॥ ८२ ॥ प्रद्योतनृपतेः सैन्यैस्ततो राजग्टहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव ॥ ८३ ॥ अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥ ८४॥ शिवादेवीचेल्लणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसम्बन्धेनापि सर्वदा ॥ १५ ॥ तदवन्तोश ! वच्मि त्वामेकान्तहित काङ्क्षया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ॥ ८६ ॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्त्तुमात्मसात् । ते तानादाय बड्वा त्वामर्पयिष्यन्ति मत्पितुः ॥ ८७ ॥ तदावासेषु दौनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ॥ ८८ ॥ विदित्वैवं स भूपस्यैकस्यावासमचोखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ॥ ८८ ॥ ( १ ) (२) कग छ बुध - । क ग छ -वाच्छया । Page #51 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । नष्टे तत्र तु तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ॥ १०० ॥ नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरीं ययौ ॥ १ ॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥ २ ॥ असंयतलुलत्के शैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यापुरुज्जयिनीं पुरोम् ॥ ३ ॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयिनीपतिः ॥ ४ ॥ कदाचिदूचेऽवन्तोशो मध्येसभममर्षणः । योऽर्पयत्यभयं बड्वा मम सम्पत्स्यते स किम् ॥ ५ ॥ पताकं हस्तमुत्क्षिप्य काऽप्येका गणिका ततः । व्यजिज्ञपदवन्तोशमलमस्मोह कर्मणि ॥ ६ ॥ तामादिदेशावन्तौशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥ ७ ॥ सां च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरेः । धर्मच्छद्म तदादाय साधयामि समोहितम् ॥८॥ अयाचत ततश्च हे द्वितीयवयसौ स्त्रियौ । ते तदैवापयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ ॥ कृतादराः प्रतिदिनमुपास्योपास्य संयताः | बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥ १० ॥ ५६ ४४१ Page #52 -------------------------------------------------------------------------- ________________ ४४२ योगशास्त्र नास्तिस्रोऽपि ततो जग्मुः श्रेणिकालन्तं पुरम् । जगत्रयों वञ्चयितुं मायाया इव मूर्तयः ॥ ११ ॥ बाह्योद्याने कतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययो चैत्यपरिपाटीचिकोर्षया ॥ १२ ॥ सा विभूत्याऽतिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषधिकोत्रयम् ॥ १३ ॥ मालवकैशिकौमुख्यभाषामधुरया गिरा। देवं वन्दितुमारेभे सपयां विरचय्य सा ॥ १४ ॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः । आमटतीयां तामग्रे वन्दमानां ददर्श च ॥ १५ ॥ देवदर्शनविघ्नोऽस्या मा भूप्रविशता मया। हार्ये वेत्यभयस्तस्थौ मण्डपान्तर्विवेश न ॥ १६ ॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तस्थुषो तावदभयोऽभ्याजगाम ताम् ॥ १७॥ तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ॥ १८ ॥ दिष्ट्या भद्रेधुना वाट्टक्साधर्मिकसमागमः । साधर्मिकात्परो बन्धुन संसारे विवेकिनाम् ॥ १८ ॥ का त्वं किमागमः का वा वासभूमिरिमे च के । यकाभ्यां खातिराधाभ्यामिन्दुलेखेव शोभसे ॥ २० ॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिग्रहीती विधवा त्वहम् ॥ २१ ॥ Page #53 -------------------------------------------------------------------------- ________________ ४४३ हितीयः प्रकाश: । इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षे लते इव ॥ २२ ॥ व्रतार्थमापपृच्छाते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥ २३ ॥ मयाऽप्युक्ते ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु ग्राह्यतां तीर्थयात्रया ॥ २४ ॥ व्रते हि भावत: पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्रार्धमताभ्यां सह निर्ययौ ॥ २५ ॥ अस्थमभयोऽवोचदतिथौभवताद्य नः । आतिथ्यं सतीयानां तीर्थादण्यतिपावनम् ॥ २६॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । छततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥ २७ ॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः। .. अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ॥ २८॥ साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मोति जल्पेत्कथं सुधी: ? ॥ २८ ॥ पस्त्विदानीमियं भूयः खो निमन्वेति चिन्तयन् । तां विसृज्याभयश्चैत्यं वन्दित्वा स्वग्रहं ययौ ॥ ३० ॥ तां निमन्वयाभयः प्रातहचैत्यान्यवन्दयत् । भोजयामास च प्राज्यवस्त्रदानादि च व्यधात् ॥ ३१ ॥ निमन्वितस्तयाऽन्येद्युर्मितीभूयाभयोऽप्यगात् । साधर्मिकोपरोधेन किं न कुर्वन्ति तादृशाः ? ॥. ३२ म Page #54 -------------------------------------------------------------------------- ________________ ४४४ योगशास्त्रे तया च विविधैर्भोज्यैरभयोऽकारि भोजनम् । चन्द्रहाससुरामिथपानकानि च पायित: ॥ ३३ ॥ भुक्तोस्थितश्च तत्कालं सुष्वाप श्रेणिकात्मजः । आदिमा मद्यपानस्य निद्रा सहचरी खलु ॥ ३४ ॥ तं रथेन स्थाने स्थाने स्थापितैश्चापरै रथैः । अवन्ती प्रापयामास दुर्लक्ष्यच्छद्मसद्म सा ॥ ३५ ॥ . ततोऽभयान्वेषणाय श्रेणिकेन नियोजिताः । स्थाने स्थानेऽन्वेषयन्तस्तत्रापौयुर्गवेषकाः ॥ ३६ ॥ किमिहाभय आयात इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ॥ ३७॥ वचनप्रत्ययात्तस्या अन्यत्रे युगवेषकाः । स्थाने स्थाने स्थापिताश्व: साऽप्यवन्ती समाययौ ॥ ३८ ॥ सा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्ततः । अभयाऽऽनयनोपायस्वरूपं च व्यजिज्ञपत् ॥ ३८ ॥ तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदम धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः ॥ ४० ॥ कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥ ४१ ॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि ।। यस्यैवं विधया बुद्ध्या राजधर्मः प्रवईते ॥ ४२ ॥ लज्जितः कुपितश्चाथ चण्डप्रद्योतभूपतिः । राजहंसमिवाक्षेप्सीदभयं काष्ठपञ्जरे ॥ ४३ ॥ Page #55 -------------------------------------------------------------------------- ________________ ४४५ द्वितीयः प्रकाशः । अग्निभौरूरथो देवी शिवा नलगिरिः करी। लोहजङ्घो लेखवाहो राज्ये रत्नानि तस्य तु ॥ ४४ ॥ लोहजङ्घ नृपः प्रेषीभृगुकच्छे मुहुर्मुहुः । तहतागतसंक्लिष्टास्तत्रत्या इत्य'मन्त्रयन् ॥ ४५ ॥ आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृयाहरत्यस्मान् हन्मः संप्रत्यमुं ततः ॥ ४६ ॥ ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत्समन्तादप्यपाहरन् ॥ ४७॥ कञ्चित्पन्थानमुल्लङ्घय नदीरोधसि शम्बलम् । तद्भोक्तमवतस्थेऽसौऽभूवनशकुनान्यथ ॥ ४८ ॥ शकुननस्तु सोऽभुक्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामस्तहारित: शकुनैः पुनः ॥ ४८ ॥ दूरं गत्वा भोक्नुकामः शकुनैर्वारित: पुन: । ततो गत्वा स तत्सर्वं प्रद्योतस्य न्यवेदयत् ॥ ५० ॥ ततो राजा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रामाघ्राय जगाद मतिमानिदम् ॥ ५१ ॥ अस्ति दृष्टिविषोऽत्राहिद्रव्यसंयोगसम्भवः । असौ दग्धो भवेनून भस्त्रामुहाटयेद्यदि ॥ ५२ ॥ ततः परा खोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ॥ ५३ ॥ (१) क छ -वलयन् । Page #56 -------------------------------------------------------------------------- ________________ ४४६ योगशास्त्रे विना बन्धनमोक्षत्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्यासीभूतोऽस्तु मे वरः ॥ ५४ ॥ अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिर्धाम्यन् क्षोभयामास नागरान् ॥ ५५ ॥ असाववशगो हस्ती वशं नेयः कथं त्विति । राजा पृष्टोऽभयोऽशंसहायब्रुदयनो नृपः ॥ ५६ ॥ पुत्रदा वासवदत्ताया गान्धर्वाधीतये धृतः । जगावुदयनस्तत्र समं वासवदत्तया ॥ ५७ ॥ तगीताकर्णनाक्षिप्तो बद्धो नलगिरिः करो। पुनर्ददी वरं राजा न्यासीचक्रेऽभयस्तथा ॥ ५८ ॥ प्रभूदवन्त्यामन्येद्युर्निविच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतनाभयोऽवदत् ॥ ५८ ॥ विषस्येव विषं वङ्गेतिरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत् प्रदीपनम् ॥ ६० ॥ तत्तथा विदधे राज्ञाऽशाम्यत्तच्च प्रदीपनम् । तृतीयं च वरं सोऽदानासौचक्रेऽभयश्च तम् ॥ ६१ ॥ अशिवं महदन्येचुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥ ६२ ॥ आगच्छन्त्वन्तरास्थानं देव्य: सर्वा विभूषिताः । युष्मान् जयति या दृष्ट्या कथनीया तु सा मम ॥ ६३ ॥ (१) ख च -ध्ययने । Page #57 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ४४७ तथैव विदधे राज्ञा राजयोऽन्या विजिता दृशा। देव्या तु शिवया राजा, कथितं चाभयाय तत् ॥ ६४ ॥ अभाषताभयोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥ ६५ ॥ यद्यद्भूतं शिवारूपेणोत्तिष्ठत्यथवासते । तस्य तस्य मुखे देव्या क्षेप्यः कूरबलिः स्वयम् ॥ ६६ ॥ विदधे शिवया तच्चाशिवशान्तिर्बभूव च। तुर्य चादाहरं राजा ययाचे चाभयोऽप्यदः ॥ ६ ॥ स्थितो नलगिरी मण्ठीभूते त्वयि शिवागः। अहं विशाम्यग्निभीरथदारुकतां चिताम् ॥ ६८ ॥ ततो विषम: प्रद्योतो वरान् दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ॥ ६८ ॥ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्छलादहम् । . दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ॥ ७० ॥ ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे। . कथमप्यवतस्थे च कञ्चित्कालं महामतिः ॥ ७१ ॥ गृहीत्वा गणिकापुत्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीहम् ॥ ७२ ॥ प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता। ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥ ७३ ॥ प्रद्योतेन गृहे गत्वा रागिणा प्रेषिता ततः । दूतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ॥ ७४ ॥ Page #58 -------------------------------------------------------------------------- ________________ ४४८ योगशास्त्रे fatafat दिने ऽर्थयमाना नृपाय च । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ॥ ७५ ॥ निर्वेदादेत्य ते याचितेऽनया । eatest ऊचतुश्च सदाचारो भ्राता नावेव रक्षति ॥ ७६ ॥ ततो बहिर्गतेऽमुमिन् सप्तमेऽह्नि समागते । इहायातु नृपश्छन्नस्ततः सङ्गो भविष्यति ॥ ७७ ॥ ततोऽभयेन प्रद्योतसहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥ ७८ ॥ ईदृशोऽयं मम स्वाता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ ७८ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः | रटन्तं मञ्चकारूढं निनायार्त इवाभयः ॥ ८० ॥ नोयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं क्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥ ८१ ॥ सप्तमेऽह्नि नृपोऽप्येकस्तत्र प्रच्छन्न आययौ । कामान्धः सिन्धुर इव बद्धश्चाभयपूरुषैः ॥ ८२ ॥ नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्य्यङ्गेन समं जह्रे पुरान्तः स रटन् दिवा ॥ ८३ ॥ क्रोशे क्रोशे पुरा मुक्तै रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत्प्रद्योतमभयोऽभयः ॥ ८४ ॥ ( १ ) क ख छ तथा । (2) क ख क नावेष | Page #59 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ____४४८ ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खगमावष्य तं प्रति श्रेणिको नृपः ॥ ८५ ॥ ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ॥ ८६ ॥ अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि विरक्त: काष्ठभारिकः ॥ ८७ ॥ विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्यतागातापि पदे पदे ॥ ८८ ॥ नावज्ञां सोदुमीशोऽत्र विहरामि तदन्यतः । इति व्यज्ञपयत् स श्रीसुधर्मवामिनं ततः ॥ ८ ॥ सुधर्मखामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥ ४० ॥ दिनमेकं प्रतीक्षध्वमूद्धं यत्प्रतिभाति वः । तविधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ॥ ८१॥ सोऽथ राजकुलात्कृष्ट्वा रत्नकोटिनयों बहिः । दास्याम्येतामेत लोकाः ! पटहेनेत्यघोषयत् ॥ ८२ ॥ सतश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ८३ ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कमीश्वरः ? । इति तेष्वाभाषमाणेष्वभयोऽपौत्यभाषत ॥ ८४ ॥ यदि वो नेदृशः कश्चिद्रनकोटीनयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥ ५ ॥ Page #60 -------------------------------------------------------------------------- ________________ ४५० योगशास्त्रे सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्माभिरिति तैर्जगदेऽभयः ॥ ६ ॥ अस्य भोपहासादि न कर्त्तव्यमतः परम् । आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥ ८७ ॥ एवं बुद्धिमहाम्भोधि: पिलभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत्पितुः ॥ ८८ ॥ वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयन् । प्रजानां च पशूनां च गोपायत्ता: प्रवृत्तयः ॥ ८ ॥ राजा चक्रे जजागार यथा हादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमहरमानसः ॥ २० ॥ बहिरङ्गान् यथाऽजैषीदुर्जयानपि विदिषः । अन्तरङ्गानपि तथा स लोकद्दयसाधकः ॥ १ ॥ तमूचे श्रेणिकोऽन्येयुर्वस ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥ २ ॥ पित्राज्ञाभङ्गसंसारभौरुरित्यभयोऽब्रवीत् । यदादिशत तत्साधु प्रतीक्षध्वं क्षणं परम् ॥ ३ ॥ इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥ ४ ॥ ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥ ५ ॥ गत्वोचे श्रेणिकं सोऽस्मि राजा चेन्न ऋषिम्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥ ६ ॥ Page #61 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नो छेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽधमस्ततः ॥ ७ ॥ नाम्नाऽहमभयस्तात ! सभ्योऽस्मि भवाद्भृशम् । भुवनाभयदं वीरं तच्छ्रयामि समादिश ॥ ८ ॥ तदलं मम राज्येनाभिमानसुख हेतुना । यतः सन्तोषसाराणि सौख्यान्याहुर्महर्षयः ॥ ८ ॥ निर्बन्धाद्ब्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजज्ञे राज्ञा प्रमोदतः ॥ १० ॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेश्वोरपादान्तिकेऽग्रहीत् ॥ ११ ॥ सन्तोषमेवमभयः सुखदं दधानः सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमानस्तान्युत्तरोत्तरसुखानि नरो लभेत || २१२ ॥ ॥ इति श्रीअभयराजर्षिकथानकम् ॥ ११४ ४५.१ प्रकृतं सन्तोषमेव स्तौति सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥ १.१५॥ निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी काम Page #62 -------------------------------------------------------------------------- ________________ ४५२ योगशास्त्रे धेनुः, सा अनुगच्छतीत्येवंशीला अनुगामिनी, अमराः सुराः, किशरा इवाचरन्ति किङ्करायन्ते । तस्येति योग: । यस्य किम् ; यस्य पुंसः सन्तोषो भूषणमलङ्करणम् । तथाहि सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्ररप्यहमहमिकयोपचर्यन्त इत्यत्र कः सन्देहः । अत्रान्तरश्लोकाः 'धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी । हिपाच्चतुष्याच्चेति स्युर्नव बाह्याः परिग्रहाः ॥ १ ॥ रागद्देषो कषायाः शुम्हासौ रत्यरतो भयम् । जुगुप्सा वेदमिथ्यात्वे आन्तराः स्युश्चतुर्दश ॥ २ ॥ बाह्यात् परिग्रहाप्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावषो मूषिकालर्कविषजोपद्रवा इव ॥ ३ ॥ प्राप्तप्रतिष्ठानपि च वैराग्यादिमहाद्रुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबल: ॥ ४ ॥ परिग्रहनिषसोऽपि योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ पारावारं तितीर्षति ॥ ५ ॥ बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते समिधामिव वह्नयः ॥ ६ ॥ (१) क ख च धनधान्यस्वर्ण-। ड धान्यं धनं स्व-। Page #63 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। ४५३ बाह्यानपि हि यः सङ्गान नियन्त्रयितुं क्षमः । जयेत् क्लीबः कथं सोऽन्तःपरिग्रहचमूममूम् ॥ ७ ॥ क्रोडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावन्लेरेक एव परिग्रहः ॥ ८ ॥ अहो आश्चर्यमुन्मुक्तसर्वसङ्गान्मुनीनपि । धनाथित्वेन शङ्कन्ते धनरक्षापरायणाः ॥८॥ राजतस्करदायादवह्नितोयादिभीरुभिः । धनकतानैर्धनिभिर्निशास्वपि न सुप्यते ॥ १० ॥ दुर्भिक्षे वा सुभिक्षे वा वने जनपदेऽपि वा । शङ्गाऽऽतङ्काकुलतया धनी सर्वत्र दुःखितः ॥ ११ ॥ निर्दोषा वा सदोषा वा सुखं जीवन्ति निर्धमाः । बाध्यन्ते धनिनो लोके दोषैरुत्पादितैरपि ॥ १२ ॥ अर्जने रक्षणे नाशे व्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छभल्ललीलां धनं नृणाम् ॥ १३ ॥ धिग्धनं धनवन्तो यदेकामिष जितुभिः । वजनैरपि बाध्यन्ते शुनकाः शुनकरिव ॥ १४ ॥ इत्थम) लभेयाहं रक्षेयं वईयेय च। कतान्तदन्तयन्वस्थोऽपोत्याशां न त्यजेदनी ॥ १५ ॥ पिशाचीव धनाशेयं यावदुच्छृङ्खला भवेत् । तावत् प्रदर्शयेबृणां नानारूपां विडम्बनाम् ॥ १६ ॥ यदीच्छसि मुखं धर्म मुक्तिसाम्राज्यमेव च । तदा परपरीहारादेकामाशां वशीकुरु ॥ १७ ॥ Page #64 -------------------------------------------------------------------------- ________________ ४५४ योगशास्त्रे स्वर्गापवर्गनगरप्रवेशप्रतिरोधिनी। अभेद्या वज्रधाराभिराशैव हि महार्गला ॥ १८ ॥ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥ १८ ॥ ते धन्याः पुण्यभाजस्ते तेस्तीर्ण : क्लेशसागरः । जगत्संमोहजननी यैराशाऽऽशी विषो जिता ॥ २० ॥ पापवल्लों दुःखखानि सुखाग्नि दोषमातरम् । आशां निराशीकुरुते यस्तिष्ठति सुखेन सः ॥ २१ ॥ आशादवाग्नेर्महिमा कोऽपि लोकपथातिगः । धर्ममेघं समाधिं यो विध्यापयति तत्क्षणात् ॥ २२ ॥ दीनं जल्पन्ति गायन्ति नृत्यन्यभिनयन्ति च । आशापिशाचौविवशाः पुमांसो धनिनां पुरः ॥ २३ ॥ न यान्ति वायवो यत्र नाप्यन्दुमरीचयः। आशामहोर्मयः पुंसां तत्र यान्ति निरर्गलाः ॥ २४ ॥ येनाशायै ददे स्वाम्यं तेनात्तं दास्यमात्मनः । आशा दासीकता येन तस्य वाम्यं जगत्त्रये ॥ २५ ॥ नाशा नैसर्गिकी पुंसि या जीर्यति न जौर्यति । उत्पात एव कोऽप्येषा तस्यां सत्यां कुतः सुखम् ॥ २६ ॥ वलयो वलयाः पंसां पलितानि सजः कृताः । किमन्यन्मण्डनं कृत्वा कृतार्थाऽऽशा भविष्यति ॥ २७ ॥ प्राप्तभ्योऽप्यतिरिच्यन्ते तेऽर्थास्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वप्नेऽपि दुर्लभाः ॥ २८ ॥ Page #65 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। ४५५ यानर्थान् बहुभिर्यत्नैरिच्छेत्साधयितुं नरः। अयत्नसिद्धा एवैते कृते ह्याशानिमीलने ॥ २८ ॥. पुण्योदयोऽस्ति चेत् पुंसां व्यर्थेवाशापिशाचिका । अथ पुण्योदयो नास्ति व्यर्थैवाशापिशाचिका ॥ ३० ॥ अधोती पण्डितः प्राज्ञः पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां नैराश्यमुररीकतम् ॥ ३१ ॥ सुखं सन्तोषपीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः ॥ ३२ ॥ सन्तोषवर्मणि व्यर्था आशानाराचपङ्क्तयः । ताः कथं प्रतिरोडव्या इति मा स्माकुलो भव ॥ ३३ ॥ वाक्येन केन तहच्मि यहाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च प्राप्तं च परमं पदम् ॥ ३४ ॥ तत्सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्व 'द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ॥ ३५ ॥ मिथ्यादृग्भ्यो विशिष्यन्ते सम्यग्दर्शनिनो जनाः । तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः ॥ ३६ ॥ यामन्यतौर्थिका यान्ति गतिं तीव्रतपोजुषः । उपासका: सोमिलवत्तां विराइव्रता अपि ॥ ३७ ॥ मासे मासे हि ये बालाः कुशाग्रेणव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाहन्ति षोडशीम् ॥ ३८ ॥ (१) ख च -भिः क्लेशैः । (२) ड भज खं भाव- च भाव-। Page #66 -------------------------------------------------------------------------- ________________ ४५६ योगशास्त्रे अप्यद्भुततपोनिष्ठस्तामलि: पूरणोऽपि वा । सुश्रावकोचितगतरतिहीनां गतिं ययौ ॥ ३८ ॥ आशापिशाचविवशं कुरु मा स्म चेत: सन्तोषमुद्दह परिग्रहनिग्रहेण । श्रद्धां विधेहि यतिधर्मधुरीणताया मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥ ४० ॥ ११५ ॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते प्राचार्य श्रीहेमचन्द्रविरचिते अध्यात्मोपनिषबानि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे खोपत्रं द्वितीयप्रकाशविवरणम् । Page #67 -------------------------------------------------------------------------- ________________ अहम् टतीयः प्रकाशः । अथाणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरस्तत्रापि प्रथम गुणवतमाह दशवपि कृता दिक्षु यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति प्रथमं तद्गुणव्रतम् ॥ १ ॥ - ऐन्द्री, आग्नेयी, याम्या, नैती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागी, ब्राह्मोति दश दिशस्तासु ; अपिशब्दादेकहिमादिदिवपि, सीमा मर्यादा, कता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत्प्रथमं गुणवतम् । उत्तरगुणरूपं व्रतं गुणव्रतम्, गुणाय चोपकाराय अणुव्रतानां व्रतं गुणव्रतम् ; ख्यातं प्रसिद्धं, तस्याभिधानं दिग्विरतिरिति ॥ १ ॥ ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्वते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते । उच्यते । अत्रापि हिंसादीनामेव पापस्थानानां विरतिरेतदेवाह चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य सद्रतं गृहिणोऽप्यदः ॥२॥ चरास्त्रसा हीन्द्रियादयः, अचराः स्थावराः एकेन्द्रियाः ; तेषां Page #68 -------------------------------------------------------------------------- ________________ ४५८ योगशास्त्रे नियमितसीमाबहिवर्तिनां जीवानां, यहिमर्दनं यातायातादिना हिंसा, तस्य निवर्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्वतम् । हिंसाप्रतिषेधपरत्वे च, असत्यादिप्रतिषेधपरताऽपि सुवचैव। यद्येवं, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह–तप्तायोगोलकल्पस्यति । गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति, भुङ्क्ते, शेते, व्यापारान्तरं वा कुरुते, तत्र तप्तायोगोलक इव जीवोपमदं करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्येत्यत्र सम्बध्यते ; तप्तायोगोलकल्पस्यापीत्यर्थः । यदाह 'तत्तायगोलकप्पो पमत्तजीवोऽणिवारियप्पसरो। सव्वत्य किं न कुज्जा पावं तकारणाणुगो ॥ १ ॥ साधूनां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥ २ ॥ लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याह जगदाक्रममाणस्य प्रसरल्लोभवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥ लोभ एव दुर्लङ्घयत्वाहारिधिः समुद्रः प्रसरंश्चासौ नानाविकल्पकल्लोलाकुलतया लोभवारिधिश्च ; तस्य विशेषणं जगदाक्रममा. णस्य। वारिधिपक्षे जगल्लोकः, लोभपक्ष तु निःशेषमेव भुवनत्रयम् । (१) तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः। सर्बत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥ Page #69 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४५८ लोभवशगो हि अर्द्धलोकगतां सुरसम्मदं मध्यलोकगतां च चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदम भिलषंस्त्रिभुवनमपि मनोरथैराक्रामतीति लोभस्य जगदाक्रमणम्, तेन स्खलनं प्रसरनिरोधः, तद्विदधे, येन किं, येन पुरुषण दिग्विरतिविहिता। दिग्विरती हि प्रतिज्ञातसौमातः परतोऽगच्छंस्तत्स्थ - सुवर्णरूप्यधनधान्यादिषु प्रायेण लोभं न कुरुते इतिलोभलक्षणपापस्थानविरतिपरता अस्य व्रतस्य । पत्रान्तरश्लोकाः तदेतद्यावज्जीवं वा सव्रतं गृहमधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ॥ १ ॥ सदा सामायिकस्थानां यतीनां तु जितात्मनाम् । न दिशि वचन स्यातां विरत्यविरती इमे ॥ २॥ चारणानां हि गमनं यदूई मेरुमूई नि । तिर्यगचकशैले च नैषां दिग्विरतिस्ततः ॥ ३ ॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधिं सुधीः । स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥ ४ ॥ ३ ॥ द्वितीय गुणघ्रतमाहभोगोपभोगयोः संख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् हैतीयोकं गुणवतम् ॥ ४ ॥ . भोगोपभोगयोर्वक्ष्यमाणलक्षणयोः, संख्या परिमाणं, यत्र व्रते, विधीयते, कया, शक्त्या शरीरमनसोरनाबाधया, तद्भोमोप Page #70 -------------------------------------------------------------------------- ________________ योगशास्त्र भोगमानं नाम गुणवतं, द्वितीयमेव हैतीयोकम् ; स्वार्थे टोकण ॥ ४ ॥ भोगोपभोगयोलक्षणमाह सकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥ सक्कदेव एकवारमेव, भुज्यते सेव्यते इति भोग: ; अनमोदनादि, स्रग्माल्यं, आदिशब्दात्ताम्बूलविलेपनोहर्तनधूपनस्नानपानादिपरिग्रहः । पुन:पुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, आदिशब्दाहस्त्रालङ्कारदहशयनासनवाहनादिपरिग्रहः ॥ ५ ॥ इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकहयेन तद्दजनीयानाह - मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥ ६ ॥ आमगोरससंपृतं द्विदलं पुष्पितौदनम् । ध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं विधा-काष्ठनिष्पन्नं, पिष्टनिष्पन्नं च, मांसं त्रिधाजलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिरमेदोमज्जानः परिगृह्यन्ते। नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्डा । मधु Page #71 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ४६१ वेधा-माक्षिक, भ्रामरं, पौत्तिकं च। उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥ ७ ॥ तत्र मद्यस्य वर्जनीयत्वहेतून् दोषान् श्लोकदशकेनाह मदिरापानमात्रेण बुद्धिनश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥ वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो, मदिरापानमात्रेण बुद्धिर्नश्यति क्षयं याति, दूरतो दूरं यावत् । सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि दौर्भाग्यदोषण कामिनी नश्यति पलायते, दूरतो दूरादपि ॥ ८ ॥ तथापापाः कादम्बरीपानविवशीकृतचेतसः । जननौं हा प्रियौयन्ति जननीयन्ति च प्रियाम् ॥६॥ कादम्बरी मदिरा, जननी मातरं, हा इति खेदे, प्रियोयन्ति प्रियामिब जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामदविह्वलत्वाज्जननीजाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥ ८॥ तथान जानाति परं खं वा मद्याच्चलितचेतनः । खामौयति वराकः खं खामिनं किङ्करीयति ॥ १० ॥ Page #72 -------------------------------------------------------------------------- ________________ योगशास्त्रे मद्याइतोः चलितवेतनो नष्टचैतन्यः सन्, स्वमात्मानं, परं वा आत्मव्यतिरिक्तं, न जानाति । अत्र हेतुमाह-यत आत्मानमजानन् खं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं किङ्करमिवाचरति ॥ १० ॥ तथा मद्यपस्य शवस्यैव लुठितस्य चतुष्पथे । मूत्रयन्ति मुख पृवानो व्यात्ते विवरशङ्कया ॥११॥ स्पष्टः ॥ ११ ॥ तथा मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२॥ मद्यस्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण: ; मद्यपानव्यसनीत्यर्थः। अत एव वस्त्रमपि स्रस्तमजानन् नग्नः स्वपिति चत्वरे, नतु गृह एव। दोषान्तरं च, गूढं केनाप्यविदितं, खमभिप्राय राजद्रोहादिकं, प्रकाशयति प्रकटीकरोति, लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथावारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥ बारुणोपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्ति: शरीर Page #73 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः। ४६३ तेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ॥ १३ ॥ तथा भूतात्तवन्नरीनतिं रारटौति सशोकवत् । दाहज्वरातवद्भूमौ मुरापो लोलुठौति च ॥१४॥ भूतात्तो व्यन्तरविशेषपरिगृहीतः, वीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यलुबन्तानि ॥ १४ ॥ तथाविदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्छामतुच्छां यच्छन्ती हाला हालाहलोपमा ॥१५॥ हाला सुरा, हालाहलोपमा हालाहलो विषविशेषस्तत्सदृशी। साधारणधर्मानाह-विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम्, ग्लपयन्ती कार्याक्षमाणि कुर्वती, इन्द्रियाणि चक्षुरादीनि ; मूर्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती। अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ॥ १५ ॥ तथा विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा। मद्यात्पलीयते सर्व टण्या वह्निकणादिव ॥ १६ ॥ विवेको हेयोपादेयज्ञानं, संयम इन्द्रियवशीकारः, ज्ञानं Page #74 -------------------------------------------------------------------------- ________________ योगशास्त्रे शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धि:, दया करुण, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात्, प्रलीयते नाशमुपयाति सर्वं विवेकादि । यथा वह्निकणात् तृण्या तृणसमूहः। तृणानां समूहस्तृण्या, पाशादित्वाल्लाः ॥ १६॥ ४६४ दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥ दोषाणां चौर्यपारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्यं न कुरुते ; दोषकारणत्वादेव चापदां वधबन्धादीनां कारणं तस्मान्मद्यं विवर्जयेदित्युपसंहारः । रोगातुर इवापथ्यमित्युपमानम् । अत्नान्तरश्लोकाः— रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥ १ ॥ दत्तं न दत्तमात्तं च नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा खैरं वदति मद्यपः ॥ २ ॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । areन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥ ३ ॥ बालिकां युवतीं वृद्धां ब्राह्मणों खपचोमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥ ४ ॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तम्नन्नमन् भ्रमंस्तिष्ठन् सुरापः पापराट् नटः ॥ ५ ॥ Page #75 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश: । ४६५ श्रूयते किल शाम्बेन मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व प्लोषिता च 'पुरी पितुः ॥ ६ ॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव टप्यति । जन्तुजातं कवलयन् कतान्त इव सर्वदा ॥ ७ ॥ लौकिका अपि मद्यस्य बहुदोषत्व'मास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥ ८ ॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्यागत्य च तास्तकम् ॥८॥ विनथेन समाराध्य वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा मांसं सेवखाब्रह्म चेच्छया ॥ १० ॥ स एवं गदितस्ताभिईयोनरकहेतुताम् । पालोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११ ॥ मद्यं प्रपद्य तद्भोगान् नष्टधर्मस्थितिमंदात् । विदंशार्थमजं हत्वा सर्वमेव चकार स: ॥ १२ ॥ अवद्यमूलं नरकस्य पद्धति सर्वापदां स्थानमकीर्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं विवर्जयेन्मद्यमुपासकः सदा ॥ १३ ॥ १७ ॥ (१) ख च पितुः पुरी। । (२) ख च ञ -माश्रिताः । Page #76 -------------------------------------------------------------------------- ________________ योगशास्त्रे अथ मांसदोषानाह चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः ॥ १८ ॥ ४६ ६ कस्य चिखादिषति, खादितुमिच्छति, यः कश्चित्, मांसं पिशितं, असौ पुमान्, उन्मूलयति उत्खनति, किं तन्मूलं दयासंज्ञकं, धर्मशाखिनः पुण्यवृक्षस्य, मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मूल्यते इत्याह – प्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥ १८ ॥ अथ मांसं चिखादिषनपि प्राणिदयां करिष्यतीत्याहअशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १६ ॥ सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन्, पुत्रीयति च्छात्रमितिवत् “आधाराच्चोपमानादाचारे” ॥ ३ । ४ । २४ ॥ इति क्यनि रूपम्, दयां कृपां यः कश्चित्, हि स्फुटं चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम्, यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यम्, तथा मांसमशनीयता दयाऽपि कर्तुमशक्ये - त्यर्थः ॥ १८ ॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति । उच्यते । भक्षकोऽपि घातक एवेत्याह - Page #77 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा। क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांस विक्रीणीते। पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्ता यो मांसं संस्करोति, भक्षक: खादकः, क्रेता यो मांसं क्रोणाति, अनुमन्ता य: प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति ; एते साक्षात्यारम्पद्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥ मानवमेवोतं दर्शयतिअनुमन्ता विशसिता निहन्ता क्रयविक्रयो। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥२१॥ अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयो क्रयविक्रयौ विद्येते यस्य स तथा, क्रेता विक्रेता चेत्यर्थः ; संस्कर्ता मांसपाचकः, उपहर्ता परिवेष्टा, खादको भक्षक: ; एते सर्वे घातकाः ॥ २१ ॥ ___ द्वितीयमपि मानवं श्लोकमाहनाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥ यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत्, उत्पद्यत इति मांसस्य हिंसा Page #78 -------------------------------------------------------------------------- ________________ ४६८ योगशास्त्रे निमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमविरुद्धम् । न च स्वयं इति न स्वर्गानुत्पत्तिमात्रमभिप्रेतमपि तु नरकादिदुःखहेतुता ॥ २२ ॥ इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाहये भक्षयन्त्यन्यपलं स्वकीयपलपष्टये । त एव घातका यन्न वधको भक्षकं विना ॥ २३ ॥ अन्यपलमन्यमांसं स्वमांसपुष्टये ये भक्षयन्ति त एव परमार्थतो घातका न तु हन्तृविक्रेटप्रभृतयः । अत्र युक्तिमाह-यद्यस्मान भक्षकं विना वधको भवति ; ततो हन्तृप्रभृतिभ्यो भक्षक: पापीयान्, स्वकीयपलपुष्टय इति हिंसाभिप्रायं स्वपलपोषणमात्रप्रयोजन: कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह 'हतूणं परपाण अप्पाणं जे कुणंति सप्पाणं । ' अप्पाणं दिवसाणं करण नासेंति अप्पाणं ॥ १ ॥ तथा एकस्म कए नियजीवियस्म बहुआउ जीवकोडोश्रो । दुक्खे ठवंति जे केवि ताण किं “सासयं जीयं ? ॥ १ ॥ २३ ॥ (१) हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशयन्ति आत्मानम ॥ (२) एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतो जीवः । * द मासो अप्पा । Page #79 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ४६८ एतदेव सजुगुप्समाहमिष्टान्नान्यपि विष्ठासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥२४॥ मिष्टान्नानि शालिमुहमाषगोधूमादीनि तान्यपि विष्ठासाहिष्ठावेन स्युः संपोरन्। अमृतानि पयःप्रभृतीनि तान्यपि मूत्रसान्मवत्वेन स्युः संपद्येरन् । यस्मिन् अस्य प्रत्यक्षस्य, अङ्गकस्य कुत्सितस्य शरीरस्य, कृते निमित्तं, कः सचेतन: पापं प्राणिघातलक्षणमाचरेत् विदधीत ॥ २४ ॥ इदानीं मांसभक्षणं न दोषायेति वदतो निन्दतिमांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधरध्रवकव्याघ्रशृगालास्तैर्गुरूकृताः ॥ २५ ॥ मांसभक्षण न दोषोऽस्तौति यैरुच्यते दुरात्मभिःस्वभावः, यथा "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला” ॥ १ ॥ इति । सैफ्धा लुचकाः, ग्रध्रा हिंसाः पक्षिविशेषाः, वृका अरण्यखानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकता: उपदेशकाः कताः। न हि व्याधादीन् गुरून् विना कश्चिदेवंविधं शिक्षयति, नचाशिक्षितं महाजनपूज्या एवमुपदिशन्ति। अपि च । निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिमहाफला तेषां प्रवृत्तिर्न दोषवतीति स्वयमेव स्ववचनविरोध आविष्कृत इति किमन्यट् ब्रूमहे ॥ २५ ॥ Page #80 -------------------------------------------------------------------------- ________________ योगशास्त्रे निरुक्तबलेनापि मांसस्य परिहार्य त्वमाहमां स भक्षयिताऽमुत्र यस्य मांसमिहाद्माहम् । एतन्मांसस्य मांसत्वे निरुतं मनुरब्रवीत् ॥३६॥ मांस भक्षयितेति अत्र स इति सर्वनामसामान्यापेक्षं योग्येनार्थेन निराकाझीकरोति। यस्य मांसमहमद्मि, इहेति इहलोके, अमुत्रेति परलोके, एतन्मांसस्य मांसत्वे मांसरूपतायां, निरुक्तं नामधेयनिर्वचनं मनुरब्रवीत् ॥ २६ ॥ मांसभक्षणे महादोषमाहमांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तं प्रवर्तते बुद्धिः शाकिन्या इव दुर्धियः ॥२७॥ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकं, स्थलचरं मृगवराहादि अजाऽविकादि च, खेचरं तित्तिरिलावकादि, अन्ततो मूषिकाद्यपि तं तं प्रति हन्तुं हननाय बुद्धिः प्रवर्तते ; दुर्धियो दुर्बुडेः, शाकिन्या इव-यथा हि शाकिनी यं यं पुरुषं स्त्रियमन्यं वा प्राणिनं पश्यति, तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुब्धस्यापोति ॥ २७ ॥ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपा. दानं महबुद्धिवैगुण्यं दर्शयतीति दर्शयन्नाह ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्खपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥ Page #81 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ४७१ दिव्यभोज्येषु सकलधातुवृंहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षौरक्षरेयीकिलाटीकूर्चिकारसालादध्यादिषु मोदकमण्ड कमण्डिकाखाद्यकपर्पटिकातपूरादिषु इण्डे रिकापूरणवटकवटिकापर्पटादिषु इत्तुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखजूराक्षोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्रगन्धिजुगुप्साकरं शूकाप्रधानानां वान्तिकरं मांस भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हालाहलं विषभेदं भुञ्जते। बालोऽपि हि दृषत्परिहारण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥ २८ ॥ भयन्तरेण मांसभक्षणदोषमाहन धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्देत्ति विद्याद्दोपदिशेन्नहि ॥ २६ ॥ निर्दयस्य कपारहितस्य, धर्मो नास्ति ; धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आह-पलादस्य कुतो दया। पलादस्य मांसोपजीविनः, कुतो दया नैव दयेत्यर्थः ; भक्षकस्य बधकत्वेनोक्तत्वात् । वधकश्च कथं सदयो नाम इति पलादस्य निर्धमंतालक्षणो दोषः । ननु सचेतन: कथमात्मनि धर्माभावं सहेत । उच्यते । पललुब्धो न तहेत्ति मांसलोभन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिविद्याज्जानीयात्तहि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत्। श्रूयते हि कश्चिदा Page #82 -------------------------------------------------------------------------- ________________ ४७२ योगशास्त्रे जिसको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत्सर्वेऽपि भच्यन्तामनयेति बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् ; एवं यावत्सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन् “स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि " इति न परेभ्य उपदिशति ॥ २८ ॥ इदानीं मांसभक्षकाणां मूढतामुपदर्शयति केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देवपिवतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ ३० ॥ केचित् कुशास्त्रविप्रलब्धा महतो मोहान केवलं स्वयं मांसमश्रन्ति किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति यद्यस्माचिरे तद्धर्मशास्त्रकाराः ॥ ३० ॥ उक्तमेवाह क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥३१ ॥ मृगपक्षिमांसविषयमेतच्छास्त्रं तेन सूनापणमांसं विना व्याधशाकुनिकादिभ्यः क्रीत्वा मूल्येन । सूनापणमांसे तु देवपूजादावन धिक्कृतेः । तथा स्वयमुत्पाद्य - ब्राह्मणो याज्जया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं ढौकितं तेन मांसेन देवानां, पितॄणां चार्चनं कृत्वा मांसं खादन्न दुष्यति ; एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं Page #83 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ४७३ मांसं भक्षयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरोरा अकावलिकाहाराः कथं मांसं भक्षयेयुः, अभक्षयह्नास्तत्कल्पनं मोह एव । पितरश्च स्वसुकृतदुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफलमनुभवन्तो न पुत्रादिक्कतेनापि सुकृतेन तार्यन्ते किं पुनमांसढौकनदुष्कृतेन । न च पुत्रादिक्कतं सुकृतं तेषामुपतिष्ठते । न ह्याम्त्रेषु सेकः कोविदारेषु फलं दत्ते । अतिथिभ्यश्च सत्कारार्हेभ्यो नरकपातहेतोमांसस्य ढौकनं महते अधर्माय । एवं परेषां महामोह वेष्टितम् । श्रुतिस्मृतिविहितत्वादनोद्यमेतदिति चेन्न । श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिवचांसि - यथा पापघ्नो गोस्पर्शः, द्रुमाणां च पूजा ; छागादीनां वधः स्वर्ग्यः । ब्राह्मणभोजनं पितृप्रीणनं, मायावीन्यधिदैवतानि ; वह्नौ हुतं देवप्रीतिप्रदम् । तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रद्दधीरन् ? । यदाह स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः स्वर्गश्छांगवधाजिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ताञ्छद्मपराः सुराः शिखिहुतं प्रौणाति देवान् हविः स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥ तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥ ननु मन्त्रसंस्कृतो वह्निनं दहति पचति वा, तन्मन्त्रसंस्कृतं मांसं न दोषाय स्यात् । ६० Page #84 -------------------------------------------------------------------------- ________________ ४७४ योगशास्त्रे यद् मनु: असंस्कृतान् पशून्मन्यैर्नाद्याहिप्रः कथञ्चन । मन्वैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ १ ॥ शाखतो नित्यो वैदिक इत्यर्थः ॥ ३१ ॥ अत्राह मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललवोऽपि हि ॥ ३२ ॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि, पलं नाद्यात्, न हि मन्त्रा अग्ने दहनशक्तिवनरकादिप्रापणशक्ति मांसस्य प्रतिबध्नन्ति । तथा सति सर्वपापानि कृत्वा पापनमन्वानुस्मरणमात्रात् कृता भवेयुः । एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात्, सर्वपापानां मन्त्रादेव नाशप्रसतेः । अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांसं न पापाय स्यात् । उच्यते-यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पल मिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥ ३२ ॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरति-- सद्यः संमूर्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः ? ॥३३॥ सद्यो जन्तुविशसनकाल एव संमूर्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तान: पुन: पुनर्भवनं तेन दूषितम् । Page #85 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश: । ४७५ यदाहुः 'आमासु अ पक्कासु अविपञ्चमाणासु मंसपेसीस । सययं चिय उववाओ भणिो उ निगोअजीवाणं ॥ १ ॥ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्त, कोऽश्नीयात्पिशितं सुधौरित्युपसंहारः । অনানী : मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्र कारवैयात्याहूदितं मांसभक्षणम् ॥ १ ॥ नान्यस्ततो गतहणो नरकार्चिष्मदिन्धनम् । खमांसं परमांसेन यः पोषयितुमिच्छति ॥ २॥ खाङ्गं पुष्णगूथेन वरं हि गृहशूकरः । । प्राणिघातोद्भवैमांसैन पुनर्निघृणो नरः ॥ ३ ॥ निःशेषजन्तुमांसानि भक्ष्याणीति य अचिरे । नृमांसं वर्जितं शङ्ख स्ववधाशक्यैव तैः ॥ ४ ॥ विशेष यो न मन्येत नृमांसपशुमांसयोः । धार्मिकस्त ततो नान्यः पापीयानपि नापरः ॥ ५ ॥ शुक्रशोणितसम्भूतं विष्ठारसविवहितम् । लोहितं स्त्यानतामाप्तं कोऽश्रीयाद कमिः पलम् ? ॥ ६ ॥ (१) आमासु च पकास्तु च विपच्यमानासु मांसपेशीष । मततमेव उपपातो भणितस्तु निगोहजीवानाम् ॥ १॥ (२) ख च जण यो वर्द्धयितु-। Page #86 -------------------------------------------------------------------------- ________________ ४७६ योगशास्त्रे अहो हिजातयो धर्म शौचमूलं वदन्ति च ! सप्तधातु कदेहोत्थं मांसमश्नन्ति चाधमाः ॥ ७ ॥ येषां तु तुल्ये मांसान्ने सणाभ्यवहारिणाम् । विषामृते समे तेषां मृत्युजीवितदायिनी ॥ ८ ॥ भक्षणीयं सतां मांस प्राण्यङ्गत्वेन हेतुना। अोदनादिवदित्येवं ये चानुमिमते जडाः ॥ ८ ॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? । प्राण्यङ्गतानिमित्ता च नोदनादिषु भक्ष्यता ॥ १० ॥ शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ॥ ११ ॥ यस्तु प्राण्यङ्गमानत्वात् प्राह मांसौदने समे । स्त्रीत्वमानान्मारपत्नयोः स किं साम्यं न कल्पयेत् ? ॥१२॥ पञ्चेन्द्रियस्यैकस्यापि वधे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिन तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥ १४ ॥ धान्यपाक प्राणिवधः परमेकोऽवशिष्यते । रहिणां देशयमिनां स तु नात्यन्तबाधकः ॥ १५ ॥ मांसखादकगतिं विमृशन्तः सस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चैजनशासनजुषो ग्रहिणोऽपि ॥ १६ ॥ ३३ ॥ Page #87 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४७७ · क्रमप्राप्तं नवनीतभक्षणदोषमाहअन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्तस्य अन्तर्मुहत्ते, तस्मात् परत ऊर्दू, अतिशयेन सूक्ष्माः सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः यस्मिन्नवनीत, मूर्च्छन्ति उत्पद्यन्ते, तन्नवनीतं, नाद्यं न भक्षणीयं, विवेकिभिः ॥ ३४ ॥ एनमेवार्थ भावयतिएकस्यापि हि जीवस्य हिंसने किमघं भवेत् ? । जन्तुजातमयं तत् को नवनीतं निषवते ? ॥ ३५ ॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमधं पापं भवेत् तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तज्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥ ३५ ॥ क्रमप्राप्तान्यधुदोषानाह-- अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः खादयति माक्षिकम् ?॥३६॥ अनेकस्य जन्तुसङ्घातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा। निघातनमिति हन्त्यर्थाश्चेति हन्तेश्चुरादिपाठात् णिजन्तस्य रूपम्। अयं परलोकविरोधी दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधी दोषः, कः Page #88 -------------------------------------------------------------------------- ________________ ४७८ योगशास्त्र सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिक मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुभक्षकाणां पापीयस्तां दर्शयति-- भक्षयन्माक्षिकं क्षुट्रजन्तुलनक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३०॥ क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रमृतिर्येषां केचिदा नकुलादपि ॥ १ ॥ तेषां क्षुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां क्षयो विनाशस्तस्मादुद्भवो यस्य तत्तथा, तद्भक्षयन् स्तोकपखादिजन्तुनिहन्तृभ्यः शौनिकेभ्यः खटिकेभ्योऽतिरिच्यतें अधिकी भवति ; भक्षकोऽपि घातक इत्यु कप्रायम् ॥ ३० ॥ लौकिकानामप्यच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्त्तव्यमेवेत्याह...- . एकैककुमुमक्रोडाटसमापीय मक्षिकाः । यहमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥ एकैकस्य कुसमस्य य: क्रोड उत्मङ्गस्तस्माद्रसं मकरन्दमापीय पीत्वा, मक्षिकाः यहमन्ति उहिरन्ति, तदुच्छिष्टं मधु ; धर्म चरन्ति धार्मिकास्ते नानन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८ ॥ ननु 'त्रिदोषशमनं मधु' नातःपरमौषधमस्तौति रोगोप शान्तये मधुभक्षण को दोष इत्याह Page #89 -------------------------------------------------------------------------- ________________ ४७८ रतीयः प्रकाशः । अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३६॥ आस्तां रसास्वादलाम्पट्येन यावदोषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारक, तथापि वभ्रस्य नरकस्य निबन्धनम् ; हि यस्मात् प्रमादाज्जीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भक्षितः सन् प्राणनाशाय भवति ॥३८॥ ननु खजूरद्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्थ स्यादित्याह मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसाद्यन्ते यदावादाच्चिरं नरकवेदनाः ॥ ४० ॥ सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थतस्त नरकवेदनाहेतुत्वादत्यन्त कटुकत्वमेव। अबोधैरिति परमार्थपरिशीलनाविकलैः, नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबीधानामित्यहहेत्यनेन विषादो द्योत्यते। यस्य मधुन आस्वादावरकवेदनाश्चिरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥ पवित्रत्वात् मधु देवनानोपयोगीति ये मन्यन्ते तानुपहसति मक्षिकामुखनिष्ठातं जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना देवनाने प्रयुञ्जते ॥ ४१ ॥ मक्षिकाणां मुखानि तैर्नियतं वान्तं जन्तुघाताप्राणिघातादुद्भवी यस्य तत्तादृशमपवित्रं मधु, पवित्रं शुचि, मन्वाना अभि Page #90 -------------------------------------------------------------------------- ________________ ४८. योगशास्त्रे मन्यमानाः, देवानां शङ्करादीनां, स्नाने स्नाननिमित्तं, प्रयुञ्जते व्यापारयन्ति, अहो इत्युपहासे । यथा करभाणां विवाहे तु रामभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमही ध्वनिः ॥ १ ॥ ४१ ॥ क्रमप्राप्तान् पञ्चोदुम्बरदोषानाहउदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बरवटप्लक्षकाकोदुम्बरिकापिप्पलानां पञ्चोदुम्बरसंज्ञितानां फलं नाश्नीयात् । अनशने कारणमाह-कृमिकुलाकुलं, एकस्मिन्नपि फले तावन्तः कमयः सम्भवन्ति ये परिसंख्यातुमपि न शक्यन्ते। यल्लौकिका अपि पेठःकोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्य कस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विनासिते स्फोटिते निष्यिष्टे परिगालित विदलित निर्यात्यसौ वा नवा ॥१॥ इति ॥४२॥ पञ्चोदुम्बरफलविरतानां स्तुतिमाहअप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥ यः पुण्यात्मा पवित्रात्मा पुरुषः, स पञ्चोदुम्बरजं फलं न भक्षयति, Page #91 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४८१ आस्तां सुलभधान्यफलसमृद्धे देश काले वा, यावद्देशदोषात् कालदोषाहा अप्राप्नुवन्न व्यन्धभक्ष्यं धान्यफलादिभक्ष्यं ; अपि शब्द उत्तरत्रापि सम्बध्यते ; बुभुक्षया क्षामोऽपि कशोऽपि ; अबुभुक्षितस्य स्वस्थस्य व्रतपालनं नातिदुष्करम् ; यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च व्रतं पालयति स पुण्यात्मेति प्रशस्यते ॥ ४३ ॥ क्रमप्राप्तमनन्तकायनियमं श्लोकत्रयेण दर्शयतिआर्द्रः कन्दः समग्रोऽपि सर्व: किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४ ॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्लाकोऽमृतवल्ली च वल्लः शूकरसंजितः ॥ ४५ ॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ आर्दोऽशष्कः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न भवति। कन्दो भूमिमध्यगो वृक्षावयवः समग्रोऽपि, सर्वे कन्दा इत्यर्थः । ते च सूरणार्टकलशुनवचकन्दहरिद्राक—रपलाशकन्दग्यञ्जनलोढककसेरुकमुहरमुस्तामूलकालु कपिण्डालुकहस्तिकन्दमनुष्यकन्दप्रभृ-- तयः ; किशलयः पत्रादर्वाग् बीजस्यो'च्छूनावस्था सर्वा न तु काचिदेव, स्नुही वचतरुः ; लवणनाम्रो वृक्षस्य त्वक्, त्वर्गव नत्वन्ये अवयवाः ; कुमारी मांसलप्रणालाकारपत्रा, गिरिकर्णिका (१) क च -स्थाना-। Page #92 -------------------------------------------------------------------------- ________________ योगशास्त्रे वल्लीविशेषः, शतावरी वल्लीविशेष एव विरूढानि अङ्कुरितानि द्दिदलधान्यानि, गुडूची वल्लीविशेषः, कोमलाऽलिका कोमला अबडास्थिका अम्लिका चिञ्चिणिका ; पल्लाङ्कः शाकभेदः, अमृतवल्लो वल्लोविशेष:, वल्लः शूकरसंज्ञितः शूकरवल्ल इत्यर्थः ; शूकरसंज्ञितग्रहणं धान्यवल्लनिषेधार्थम् । एते आर्यप्रसिद्धाः । म्लेच्छ प्रसिद्धास्तुं अन्येऽपि सूत्रोक्ता: ; सूत्रं जीवाभिगमः । अपरेऽपि कृपापरैः सुश्रावकैर्वर्जनीयाः । ते च मिथ्यादृष्टीनामविज्ञाताः ; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४८२ अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह स्वयं परेण वा ज्ञातं फलमद्याविशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥४७॥ अज्ञातमिति संबन्धिविशेषानिर्देशात् स्वयमात्मना, परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्दिशारदो धीमान् ; यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत् ; अज्ञातफलभक्षणे दोषोऽयम्, निषिद्धे फले विषफले वा अज्ञानादस्य विशारदस्य मा भूप्रवृत्तिः । 'अज्ञानतो हि प्रतिषिडे फले प्रवर्त्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥ ४७ ॥ (१) कच अजानतो । Page #93 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४८३ अथ क्रमप्राप्तं रात्रिभोजनं निषेद्दमाह अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥ प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव ; आद्यग्रहणाद्राक्षसादिपरिग्रहः, निशाचरत्वानिरङ्कुशैः सर्वत्र सञ्चरद्भिः स्पर्शादिनोच्छिष्टमभोज्यं क्रियते यत्र दिनात्यये रात्री, तत्र नाद्यान्न भुञ्जीत । यदाहु: 'मालिंति महिअलं जामिणीसु रयणोपरा समंतेण । ते विद्यालेति *फुडं रयणीए भुंजमाणं तु ॥ ४८ ॥ तथा घोरान्धकाररुद्धाः पतन्ती यत्र जन्तवः । : नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ? ॥४६॥ प्रचलान्धकारनिरुद्दलोचनैः कमिपिपीलिकामक्षिकादयः पतन्ती । ततैलतक्रादौ भोज्ये न दृश्यन्ते यत्र, तत्र तस्यां निशि सचेतनः को भुञ्जीत ? ॥ ४८ ॥ (१) मालयन्नि महीतलं यामिनीषु रजनीचराः समन्तात् । तेऽपि छलन्ति स्फुटं रजन्यां मुञ्जानं तु ॥ १ ॥ * ते वि छलंति इ इति रत्नशेखरसूरिक्तश्रावकप्रतिक्रमणसूलटोकायाम् । Page #94 -------------------------------------------------------------------------- ________________ ४८४ योगशास्त्र रात्रिभोजने दृष्टान् दोषान् श्लोकल येणाह मेधां पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्ठरोगं च कोलिकः ॥ ५० ॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्णिपतितस्तालु विध्यति वृश्चिकः ॥ ५१ ॥ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ ५२ ॥ पिपीलिका कीटिका, अन्नादिमध्ये भुक्ता सती, मेधां बुद्धिविशेषं, हन्ति ; पिपीलिकति जातावेकवचनम् । तथा यू का जलोदरमुदररोगविशेषं कुर्यात्, तथैव मक्षिका वान्तिं वमनं करोति, तथैव कोलिको मर्कटकः, कुष्ठरोगं करोति, कण्टको बदर्यादिसंबन्धी, दारुखण्डं च काष्ठशकलं, तथैव गलव्यथां वितनोति, व्यञ्जनानि शाकादीनि तेषां मध्ये निपतितो वृश्चिक स्तालु विध्यति । ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् दृश्यत एव तत्कथमयं भोज्ये निविशेत । उच्यते । व्यञ्जनमिह वार्ताकुशाकरूपमभिप्रेतं तहन्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्यालक्ष्यत्वाद्भोज्यता सम्भवतीति । विलग्नश्च गले वाल इत्यादि स्पष्टम् ; एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि । Page #95 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४८५ यदाहुः 'मेहं पिपीलियाओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तंग कोलियो कोढरोगं च ॥ १ ॥ बालो सरस्म भङ्गं कण्टो लग्गइ गलम्मि दारुं च । तालुम्मि विंध अली वंजणमझम्मि भुंजतो ॥ २ ॥ अपि च । निशाभोजने क्रियमाणे अवश्यं पाकः संभवी तत्र च षड्जीवनिकायवधोऽवश्यंभावी, भाजनधावनादौ च जलगतजन्तुविनाशः, जलोझनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातच भवति, तत्प्राणिरक्षणकाझ्या अपि निशाभोजनं न कर्त्तव्यम् । . यदाहुः -- जीवाण कुंथमाईण घायणं भायणधोयणाईसु । एमाइरयणिभोयणदोसे को साहिउं तर ? ॥५०॥५१॥५२॥ ननु यत्रावस्य न पाको न वा भाजनधावनादिसंभवस्त त्मिई मोदकादि खजूरद्राक्षादि च भक्षयतः क इव दोष इत्याह ११। मेधां पिपीलिका नन्ति वमनं च मक्षिका करोति । यूका अलोदर त्वं कोलिकः कष्ठरोगं च ॥ १॥ बालः स्वरस्य भङ्ग कण्टको लगति गले दारु च । तालनि विध्यति अलिय॑ञ्जनमध्ये भुज्यमानः ॥ २ ॥ * पिवीनियाओ। + जलोयरं तू-। (२) जीवानां कुन्थ्वादोनां घातनं भाजनधावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ १ ॥ Page #96 -------------------------------------------------------------------------- ________________ ४८६ योगशास्त्र नाप्रेच्य सूक्ष्म जन्तूनि निश्यद्यात्माशुकान्यपि । अभ्युद्यत्केवलज्ञानैर्नादृतं यन्निशाऽशनम् ॥ ५३ ॥ प्राशुकान्यपि अचेतनान्यपि उपलक्षणत्वात्तदानीमपक्कान्यपि मोदकफलादीनि न निश्यद्यात् कुतः अप्रेक्ष्य सूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेचितुमशक्याः, सूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यसूक्ष्मजन्तुत्वादित्यर्थः ; यद् यस्मादुत्पन्न्रकेवलज्ञानैः केवलज्ञानबलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावान्नादृतं निशाभोजनम् । यदुक्तं निशीथभाष्ये 'जइवि हु फासुगदव्वं कुंथूपणगावि तहवि दुप्पस्मा । पचक्खनागिणोवि हु राईभत्तं परिहरति ॥ १ ॥ जवि ह पिवीलगाई दोसंति पईवमाइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेण ॥ २ ॥ ५३ ॥ लौकिक संवाददर्शनेनापि रात्रिभोजनं प्रतिषेधति धर्मविनैव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिन्निशि भुञ्जीत, बाह्या जिन (१) यद्यपि खलु प्राशुकद्रव्यं कुन्युपनका अपि तथापि दुर्दर्शाः । प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥ १ ॥ यद्यपि खलु पिपोलिकादयो दृश्यन्ते प्रदीपाद्युद्योते । तथापि खलु मनाचीर्णं मूलव्रतविराधना येन ॥ २ ॥ Page #97 -------------------------------------------------------------------------- ________________ तृतीय: : प्रकाशः । ४८७ शासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशि भोज्यमभोज्यं प्रचक्षते ॥ ५४ ॥ येन शास्त्रेण बाह्या निशाभोज्यमभोज्यं प्रचक्षते तच्छास्त्रोपदर्शनार्थं तद्यथेति तच्छास्त्रमेव पठति तद् यथा त्रयौतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५ ॥ art ऋग्यजुः सामलक्षणा तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्य:, त्रयोतनुरिति ह्यादित्यस्य नाम | इति वेदविदो जानन्ति । तत इति शेषः । तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म समाचरेत् ; तदभावे शुभं कर्म न कुर्य्यात् ॥ ५५ ॥ एतदेवाह नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रावौ भोजनं तु विशेषतः ॥ ५६॥ आहुतिरग्नौ समिदाद्याधानं, स्नानमङ्गप्रक्षालनं, श्राद्धं पिटकर्म, देवतार्चनं देवपूजा, दानं विश्राणनं ; न विहितमिति सर्वत्र नञो योग: ; भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयमे श्रूयते, न च रात्रिभोजनं विना तद्भवति । उच्यते । नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥ ५६ ॥ Page #98 -------------------------------------------------------------------------- ________________ ४८८ योगशास्त्रे तदेवाहदिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तु तद्विजानीयान्न नक्तं निशि भोजनम् ॥ ५७॥ दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽई प्रहरे यद्भोजनं तन्त्रक्तमिति विजानीयात् । दिविधा हि शब्दस्य प्रवृत्तिर्मुख्या गोणी च ; तत्र क्वचिन्मुख्यया व्यवहारः, क्वचिन्मुख्यार्थबाधायां सत्यां गोण्या ; नक्तशब्दस्य रात्रिभोजनलक्षणमुख्यार्थबाधा, रात्रि भोजनस्य तत्र तत्र प्रतिषिद्धत्वादिति गौणार्थ एव नक्तशब्द इत्यसो दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ॥ ५७ ॥ रात्रिभोजनप्रतिषेधमेव परकीयेण श्लोकहयेनाह -- देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा । अपराह्ने च पिटभिः साया) दैत्यदानवैः ॥५८॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोदह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५६ ॥ पूर्वमङ्गः पूर्वाह्नः तस्मिन् देवे तं, मध्यमङ्गो मध्याहस्तस्मिन्वृषिभिर्भुतं, अपरमह्नो अपराह्नस्तस्मिन् पिभिभुक्तम् ; सायमङ्गः सायाह्नो विकालस्तस्मिन् दैत्यैदितिजैर्दानवैर्दनुजैर्भुक्तम् ; सन्ध्या रजनीदिनयोः प्रवेशनिष्काशौ तस्यां यतैर्गुह्यकै रक्षोभी राक्षसैभुकम् । कुनोहहेति युधिष्ठिरस्यामन्त्र णम् । सर्वेषां देवादीनां वेला अवसरस्तां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५८ ॥ ५० ॥ Page #99 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ४८ ॥ आयुर्वेदेऽप्युक्तम् ॥ एवं पुराणन रात्रिभोजनप्रतिषेधस्व संवादमभिधायायुर्वेदेन संवादमाह, आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तुहृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥६॥ इह शरीरे हे पद्मे ; हृत्पद्मं च यदधोमुखं, नाभिपद्मं च यदूर्द्धमुखं, योरपि च पद्मयोः रात्रौ सङ्कोच: ; कुतश्चण्डरोचिषः सूर्यस्यापायादस्तभयात् । अतो हृत्पद्मनाभिपद्मसङ्कोचा तोनक्तं रात्रौ न भोक्तव्यम् ; सूक्ष्मजीवादनादपीति द्वितीयं निशिभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणं, तस्मादपि रात्रौ न भोक्तव्यम् ॥ ६० ॥ . परपक्षसंवादमभिधाय स्वपक्षं समर्थयतेसंसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् । राक्षसभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ? ॥६१॥ संबध्यमानजीवसमूह, भोजनं भोज्यं, भुञ्जाना निशि रात्री, राक्षसेभ्य: क्रव्यादेभ्यः कथं नु कथं नाम, विशिष्यन्ते भिद्यन्ते, राक्षसा एव ते इत्यर्थः । मूढात्मानो जडा: ; अपि च, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्गापुच्छहीनः पशुरेव ॥ ६१ ॥ Page #100 -------------------------------------------------------------------------- ________________ ४८० योगशास्त्रे एतदेवाह - वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुदेव हि ॥ ६२ ॥ स्पष्टम् ॥ ६२ ॥ रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयतिअह्नो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्वात्यसौ पुण्यभाजनम् ॥ ६३ ॥ अहो मुखे आरम्भे, अवसाने पश्चिमे भागे, द्वे द्वे घटिके, मुहर्त्तं मुहर्त्तं रात्रेः, प्रत्यासन्नं त्यजन् परिहरन्, योऽश्नाति स पुण्यभाजनम्, निशाभोजनदोषज्ञ इति । निशाभोजने सम्पातिमजन्तुसम्पातलक्षणा ये दोषास्तान् जानन् रात्रिप्रत्यासन्नमपि मुह मुहूर्तं सदोषत्वेन जानाति ; अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहत्तेप्रमाणनमस्कारसहितमुच्यते | पाश्चात्यमुहर्त्तादप्यर्वाक् श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३ ॥ ननु यो दिवेव भुङ्क्ते तस्य रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याह अकृत्वा नियमं दोषाभोजनाद्दिनभोज्यपि । फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ६४ ॥ नियमं निवृत्तिं, रात्रिभोजनादकत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याजं निम्оद्म, ন Page #101 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ४८१ भजेत् न लभेत । कुत इत्याह-न वृद्धिर्भाषितं विना, वृद्धिः कलान्तरं, भाषितं जल्पितं विना न स्यात् । लौकिकमेतद्, यथा भाषितमेव कलान्तरं भवेदिति ॥ ६४ ॥ पूर्वोक्तस्य विपर्ययमाहये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ॥६५॥ दिवस परित्यज्य तच्छोलतया रानावेव ये भुञ्जते ; दृष्टान्तः खष्टः ॥ ६५ • ननु नियमः सर्वत्र फलवान्, ततो यस्य 'रानावेव मया भोक्तव्यं न दिवसे' इति नियमस्तस्य का गतिरित्याह वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्ल्यूषरक्षेत्र शालीन् सत्यपि पल्वले ॥ ६६ ॥ थेयोती वासरभोजने सत्यपि कुमास्त्रसंस्कारान्मोहाद्दा श्रेयस्काम्यया ये रानावेव भुञ्जते ते शालिवपनयोग्ये पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा यूपरे क्षेत्रे शालिवपनं निरर्थक, तथा रात्रावेव मया भोक्तव्यमिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप त्यफलो विपरीतफलो वा ॥ ६६ ॥ रात्रिभोजनस्य फलमाहउलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥६॥ Page #102 -------------------------------------------------------------------------- ________________ ४८२ योगशास्त्रे रात्रिभोजनादुलूकादिषु जन्म भवति। उलू कादय उपलक्षणं ; तेनान्येष्वप्यधमतियक्षु रात्रिभोजिनो जायन्ते ॥ ६७ ॥ वनमालोदाहरणन रात्रिभोजनदोषस्य महत्तां दर्शयतिश्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८॥ श्रूयते रामायण दशरथनन्दनो लक्ष्मण: पिटनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूर्वरनगरे महीधरराजतनयां वनमालामुपयेम ; ततश्च रामेण सह परतो देशान्तरं यियासन् खभायां वनमालां प्रतिमोचयति स्म ; सा तु तहिरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! रामं मनीषिते देश परिस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीणयामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति ; सा तु तै: शपथैरतुष्यन्ती यदि रात्रिभोजनकारिणां शपथं करोषि, तदा त्वां प्रतिमुञ्चामि, नान्यथेति तमुवाच ; स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः। विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ॥ ६८ ॥ __ शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्धं रात्रिभोजनविरत: फलमाह करोति विरतिं धन्यो यः सदा निशि भोजनात् । ' सोऽई पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ६६ ॥ Page #103 -------------------------------------------------------------------------- ________________ ४८३ टतीयः प्रकाश: । यः कश्चिद्धर्मधनो हि रात्रिभोजनस्य विरतिं करोति, सोऽई पुरुषायुषस्योपोषित: स्यात् । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वं पञ्चाशवर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते ; इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटी. जोविनम्तु प्रति तदईमुपवासानां न्यायसिद्धमेव ॥ ६८ ॥ तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याह रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञादृते कश्चिदपरो वक्तुमीश्वरः ॥ ७० ॥ स्पष्टम् ॥ ७० ॥ . अथ क्रमप्राप्तमामगोरससंपृक्तहिदलादिभोजनप्रतिषेधमाहआमगोरससंपृक्त दिदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥७१॥ इह हीयं स्थितिः केचिद्भावाः हेतुगम्याः, केचित्त्वागमगम्यास्तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः । आगमगम्येषु हेतून्, हेतुगम्येषु त्वागममात्र प्रतिपादयन्नाज्ञा. विराधक: स्यात् । यदाह जो हेउवायपक्वम्मि हेउी आगमै य आगमित्री । (१) यो हेववादपन्ने हेतुक आगमे चागमिकः । Page #104 -------------------------------------------------------------------------- ________________ योगशास्त्रे 'सो ससमयपन्नवत्र सिद्धंतविराहओ अन्नो ॥ १ ॥ इत्याम गोरससंपृक्तद्दिदलादौ न हेतुगम्यो जीवसद्भाव:, किन्त्वा - गमगम्य एव । तथाहि । आमगोरससंपृक्के द्विदले आदिशब्दा स्पुष्पितौदने, अहर्द्दितयातीते दनि, कुथितान्ने च, ये जन्तवस्ते केवलज्ञानिभिर्दृष्टा इति जन्तुमिश्रामगोरस मिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः । न च केवलिनां निर्दोषत्वेनाप्तानां वचनानि विपरियन्ति ॥ ७१ ॥ ४८४ अपि च । न मद्यादीनि कुथितान्नपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीव संशक्तिबहुलान्यागमादुपलभ्य वजेनीयानी त्याह जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥ ७२॥ जन्तुभिर्मिश्रं फलं मधूक बिल्वादेः, पुष्पमरणिशिग्रुमधूकादेः, पत्रं प्रावृषि तण्डुलीयकादे:, अन्यदपि मूलादि त्यजेत् । सन्धानमाम्रफलादोनां यदि संसक्तं भवेत्, तदा जिनधर्मपरायणः कृपालुत्वात्त्यजेदिति संबन्धः । इदं च भोजनतो भोगोपभोगयोव्रतमुक्तम् ; भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते। उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् । यथा श्रावकस्य खरकर्मपरिहारेण कर्मान्तरेण जीविका। एतच (१) स स्वसमय प्रज्ञापकः सिद्वान्तविराध कोऽन्यः ॥ १ ॥ Page #105 -------------------------------------------------------------------------- ________________ हतीयः प्रकाश:। ४८५ सझेपार्थमतिचारप्रकरण एव वक्ष्यते। अवसितं भोगोपभोगव्रतम् ॥ ७२ ॥ अथानर्थदण्ड स्य तृतीयगुणवतस्यावसरः तच्चतुर्डेति श्लोकहयेनाह आत्तं रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ॥ ७३ ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ॥७४ ॥ अपक्कष्टं ध्यानमपध्यानं, तदनर्थदण्डस्य प्रथमो भेदः। तच्च देधा-आत्तं रौद्रं च ; तत्र ऋतं दुःखं तत्र भवमात्तं ; यदि वा अति: पीडा यातनं च, तत्र भवमार्त्तम् । तच्चतुड़ाअमनोज्ञानां शब्दादीनां संप्रयोगे तद्दिप्रयोगचिन्तनमसंप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तहियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्वितीयम्। इष्टानां च शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं, संप्रयोगाभिलाषश्च तृतीयम् । देवेन्द्र चक्रवर्त्यादिविभवप्रार्थनारूपं निदानं चतुर्थम् । यदाहु: 'अमणुणाणं सहाइविसयवस्थूण दोसमइलस्म । धणियं विप्रोअचिंतणमसंपोगाणुसरणं च ॥ १ ॥ (१) अमनोज्ञानां शब्दादिविषयवस्तूनां देषमलिनस्य । अत्यर्थ वियोगचिन्तनमसंप्रयोगानुसरणं च ॥ १ ॥ Page #106 -------------------------------------------------------------------------- ________________ ४८६ योगशास्त्रे 'तह सूलसीसरोगाइवेयणाए विश्रोत्रपणिहाणं । तदसंपत्रगचिंता तप्पडियाराउल मणस्स ॥ २ ॥ द्वाणं विसयाईण वेयणाए अ रागरत्तस्म । अविश्रोगज्मवसाणं तह संजोगाभिलासो अ ॥ ३ ॥ देविंदचक्कवट्टित्तणाइगुण रिद्धिपत्थणामइयं । अहमं नियाणचिंतणमस्साणाणुगयमन्चंतं ॥ ४ ॥ " एयं चउव्विहं रागदोसमोहंकियस्म जीवस्म । अट्टज्माणं संसारवद्धणं तिरियगइमूलं ॥ ५ ॥ रोदयत्यपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्द्धा – हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि धनसंरक्षणानुबन्धि च । यदाहु: "सत्तवहवेहबंधणदहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्विणमणसोहमविवागं ॥ १ ॥ ( १ ) तथा पूलशिरोरोगादिवेदनायाः वियोगप्रणिधानम् । तदसंप्रयोग चिन्ता तत्प्रतीकाराकुलमनसः ॥ २ ॥ (५) इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । वियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ ३ ॥ (३) देवेन्द्र चक्रवर्त्तित्वादिगुणर्द्धि प्रार्थनामयम् । अधमं निदान चिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४ ॥ (४) एतत् चतुर्विधं रागद्वेषमोहाङ्कितस्य जीवस्य । आर्तध्यानं संसारवर्द्धनं तिर्य्यग्गतिमूलम् ॥ ५ ॥ (५) सत्त्ववधवेधबन्धनदह नाङ्कनमारणादिप्रणिधानम् | अतिक्रोधग्रहग्रस्तं निर्घुणमनसोऽघमविपाकम् ॥ १ ॥ Page #107 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश:। ४८७ 'पिसुग्णामब्भासन्भूयभूयघायाइवयणपणिहाणं । मायाविणो अइसंधणपरस्म पच्छवपावस्म ॥ २ ॥ तह तिब्बकोहलोहाउलस्म भूत्रोवघायणमणज्ज । परदब्वहरणचित्तं परलोगावायनिरवेक्वं ॥ ३ ॥ सहाइविसयसाहणधणसंरक्षणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ एयं चउब्विहं रागदोसमोहंकियस्म जीवस्म । रोहमाणं संसारवडणं निरयगइमूलं ॥ ५ ॥ एवमातरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गौतनृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्पयोजनो दण्ड इति यावत् ; तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणवतम् । (१) पिशुनासभ्यासतद्भभूतधातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्न पापस्य ॥ २ ॥ तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् ॥ ३ ॥ (३) शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुल चित्तम् ॥ ४ ॥ (४) एवं चतुर्विध रागहेषमोहाङ्कितस्य जीवस्य । रौद्रध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥ ५ ॥ Page #108 -------------------------------------------------------------------------- ________________ ४८८ योगशास्त्रे यदाह 'जं इंदियसयणाई पडुच्च पावं करेज्ज सो होइ। अत्थे दंडो एत्तो अमो उ अगस्थदंडो उ ॥ १ ॥ ७३ ॥ ७४ ॥ . अपध्यानस्य स्वरूपं परिमाणं चाह वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने। खचरत्वाद्यपध्यानं मुहूर्तात्परतस्त्यजेत् ॥ ७५ ॥ वैरिघातपुरघाताग्निदीपनादिविषयं रौद्रध्यानमपध्यानं, नरेन्द्र त्वं खचरत्वमादिशब्दादप्सरीविद्याधरीपरिभोगादि, तेष्वार्तध्यानरूपमपध्यानं, तस्य तत्परिमाणरूपं व्रतं मुहूर्तात्यरतस्त्यजेदिति ॥२५॥ अथ पापोपदेशस्वरूपं तहिरतिं चाह-- वृषभान् दमय क्षेत्र कृष षण्ढय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु ; प्रत्यासी. दति खलु वर्षाकालः, तथा क्षेत्र बोजावापभुवं कृष ; दृष्टः खलु मेघो, यास्यति वापकालो, भृता वा केदारा गाह्यन्तां, साईदिनत्रयमध्ये उप्यन्तां च ब्रोहयः ; तथा नेदीयोऽश्व: प्रयोजनं राज्ञामिति षण्ढय वर्दितकान् कुरु, वाजिनोऽश्वान्, उपलक्षणं चेत दन्येषां ग्रीष्मे दवाग्निदानादीनाम् ; अयं पापरूप उपदेशः, श्रावकाणां न कल्पते न युज्यते। सर्वत्र पापोपदेशनियमं कर्तुमशक्त (१) यदिन्द्रियस्वजनादीन् प्रतीत्य पापं कुर्यात् स भवति । बर्थे दण्डः इतः अन्यस्तु अनर्थदण्डस्तु १ ॥ . Page #109 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश:। ४६८ म्योऽपवादोऽयमुचते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवत: पापोपदेशोऽशक्यपरिहारः। दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥ ७६ ॥ अथ हिंसोपकारीणि तहानपरिहारं चाह - यन्त्रलाङ्गलशस्त्राग्निमुशलोटूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत्करुणापरः ॥ ७७॥ यन्त्रं शकटादि, लाङ्गलं हलं, शस्त्रं खगादि, अग्निर्वह्निः, मुशलमयोऽयं, उदूखलमुलूखलं, आदिशब्दाधनुर्भस्त्रादिपरिग्रहः । हिंस्त्रं वस्तु, करुणापरः श्रावको नार्पयेत् ; दाक्षिण्याविषय इति पूर्ववत् ॥ ७७॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहार ___ च श्लोकत्रयेणाहकुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम्। कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ ७८ ॥ जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रोदेशराटकथाः ॥ ७६ ॥ रोगमार्गश्रमौ मुक्ता स्वापश्च सकलां निशाम् । एवमादि परिहरेत्यमादाचरणं सुधीः ॥ ८० ॥ कुतूहलाकौतुकाडेतोतस्य नृत्तस्य भाटकस्य श्रादिशब्दात्प्रकरणादेनिरीक्षण, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । Page #110 -------------------------------------------------------------------------- ________________ योगशास्त्रे कुतूहलग्रहणाजिनयात्रादी, प्रासङ्गिकनिरीक्षण च न प्रमादा. चरणम् । तथा कामशास्त्रे वात्स्यायनादिक्कते, प्रसक्तिः पुनः पुनः परिशीलनम् ; तथा द्यूतमक्षकादिभि: क्रीडनम् ; मद्यं सुरा ; आदिशब्दान्मगयादि ; तेषां सेवनं परिशीलनं ; तथा जलक्रीडा तडागजलयन्वादिषु मज्जनोन्मज्जनशृङ्गिकाच्छोटनादिरूपा ; तथा आन्दोलनं वृक्षशाखादौ दोलाखेलनं ; आदिशब्दात्पुष्यावचयादि ; तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याहननम् ; तथा रिपोः शत्रोः सम्बन्धिना पुत्रपौत्रादिना वैरम् ; अयमों येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति तस्यापि पुत्रपौत्रादिना यदैरं ततामादाचरणम् ; तथा भक्तकथा, यथा इदं चेदं च मांस्पाकमाषमोदकादि साधु भोज्यं, साध्वनेन भुज्यते, अहमपि वा इदं भोक्ष्ये इत्यादिरूपा ; तथा स्त्रीकथा, स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा “कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' 'इत्यादिरूपा वा ; तथा देशकथा, यथा दक्षिणापथ: प्रचुरानपान: स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवस्त्रगुडखण्डशालिमद्यादिप्रधान:, उत्तरापथे शूराः पुरुषा जविनो वाजिनी गोधूमप्रधानानि धान्यानि सुलभं कुश्मं मधुराणि द्राक्षादाडिमकपित्थादीनि ; पश्चिमदेशे सुखस्पर्शानि च वस्त्राणि सुलभा इक्षवः शीतं वारीत्येव मादि ; राटकथा राजकथा, यथा शूरोऽस्मदीयो राजा, सधनश्चौडः, गजपतिौडः, अश्वपतिस्तुरुष्क इत्यादि । एवं प्रतिकूला अपि भतादिकथा वाच्या ; तथा रोगो ज्वरादिः, मार्गश्रमो Page #111 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । मार्गखेदः, तो मुक्खा सकलां निशां स्वापो निद्रा। रोगमार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादिपूर्वोक्तखरूपं प्रमादाचरणं परिहरेत् । सुधी: श्रमणोपासकः । प्रमादाचरितं च 'मज्जं विसयकसाया निद्दा विगहा य पञ्चमी भणिया। एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥ इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७८ ॥ ८० ॥ देशविशेषे प्रमादपरिहारमाह· विलासहासनिष्ट्रातनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ८१॥ जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते ; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामवेष्टां, हासं कहकहध्वानं हसनं, निष्ट्रातं निष्ठीवनं, निद्रां स्वापं, कलहं राटौं, दुष्कथां चौरपारदारिकादिकथां, चतुर्विधं चाहारम्-अगनपानखाद्य स्वाद्य खरूपं परिहरेत्। परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुहादि सबादि पेयादि मोदकादि क्षीरादि सूरणादि मण्ड कादि च । यदाह (१) मद्यं विषय कषाया निद्रा विकथा च पञ्चमी भणिता । एते पच प्रमादा जीवं पातयन्ति संसारे॥१॥ Page #112 -------------------------------------------------------------------------- ________________ योगशास्त्रे 'असणं पोषणसत्तुगमुग्गजगाराइ खज्जगविही य । खीराइसूरणाई मंडगपभिई अविस्मेअं ॥ १ ॥ पानं सौवीरं यवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटकजलादिकं च । यदाह *पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । पाउक्कापो सब्बो कक्कडगजलाइयं च तहा ॥ १ ॥ खाद्यं भृष्टधान्यं गुलपर्पटिकाखमॅरनालिकेरद्राक्षाकर्कट्यामपनसादि। यदाह भत्तोसं दंताई खज्जूरं नालिएरद क्वाई । कक्क डिगंबगफणसाइ बहुविहं खाइमं नेयं ॥ १ ॥ स्वाद्यं दन्तकाष्ठं ताम्बूलतुलमिकापिण्डार्जकमधुपिप्पली सुण्डीमरिचजीरकहरीतकौबिभौतक्यामलक्यादि। (१) अशनमोदनसकमुगजगार्यादि खाद्य कविधिश्च । क्षीरादि सूरणादि मण्डकप्रभृति च वित्नेयम ॥१॥ (२) पानं मौवीरयवोद कादि चित्रं सुरादिकं चैय। अपकायः सर्वः कर्कटकजलादिकंच तथा ॥१॥ (३) भनौषं दन्यादि खजूरं नालिकेरट्राक्षादि । कर्कटिकाम्बपनसादि बहुविधं खादिम नेयम् ॥ १॥ Page #113 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ५०३ यदाह- . 'दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं । महुपिप्पलिमुंठाई अणगहा साइमं होइ ॥ १ ॥ ८१ ॥ उक्तानि त्रीणि गुणव्रतानि । अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागलक्षणेषु चतुषु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिक्षाव्रतमाह त्यतातरौद्रध्यानस्य त्यतसावद्यकर्मणः । मुहत्तं समता या तां विदुः सामायिकव्रतम् ॥२॥ मुहतं मुहर्तकालं, या समता रागद्देषहेतुषु मध्यस्थता, तां सामायिकवतं विदुः; समस्य रागद्देषविनिर्मुक्तस्य सतः, आयो ज्ञानादीनां लाभः प्रशमसुखरूपः, समायः ; समाय एव सामायिकम् ; विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्येत्युक्तं, त्यक्तसावद्यकर्मण इति च ; त्यतं सावद्यं वाचिकं कायिकं च कर्म येन तस्य । सामायिक स्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । (१) दन्तपावनं ताम्बूलं चित्रं तुलसोकुहेड कादिकम् । मधुपिप्पलिसुण्यादि अनेकधा स्वादिमं भवति ॥ १ ॥ Page #114 -------------------------------------------------------------------------- ________________ ५०४ योगशास्त्रे यदाह-- 'सामाइयं मि उ कए समणो इव सावो हवद जम्हा । एएण कारणणं बहुमो मामाइयं कुज्जा ॥ १ ॥ अतएव तस्य देवनान पूजादो नाधिकारः। नन्वगर्हितं कर्म कुर्वाणस्य देवस्नानादौ को दोषः ; सामायिकं हि सावद्यव्यापारनिषेधात्मकं, निरवद्यव्यापारविधानात्मकं च ; तत्वाध्यायपठनपरिवर्तनादिवत् देवपूजादौ को दोषः ? । नैवम् । यतेरिव देवस्नात्रपूजनादौ नाधिकारः । भावस्तवार्थं च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्य स्तवकरणन ?। यदाह-- दव्वस्य भो य भावस्थो य दव्वस्थत्री बहुगुणोत्ति बुद्धि सिया । अणिउणजणवयणमिणं छज्जीवहियं जिणा बिंति ॥ १ ॥ . इह श्रावकः सामायिककर्ता विविधो भवति । ऋद्धिमानऋद्धिकश्च ; योऽसाव वृद्धिकः स चतुर्दा स्थानेषु सामायिकं करोति ; जिनटहे, साधुसमीप, पौषधशालायां, खरहे वा ; यत्र वा विश्राम्यति, निर्व्यापारो वा आस्ते तत्र च । तत्र यदा साधुसमोपे (१) सामायिक एव कृते श्रमण दूब श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिक कर्यात ॥ १ ॥ (२) द्रव्यस्तवश्च भावस्तव द्रव्यस्त वो बहुगुण इति बुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना ब्रुवते ॥ १ ॥ Page #115 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः । ५०५ करोति तदायं विधिः ; यदि कस्माच्चिदपि भयं नास्ति, केनचिद्दिवादो नास्ति, ऋणं वा न धारयति ; मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेश: ; तदा स्वग्रहेऽपि सामायिक कृत्वा ईयां शोधयन, सावद्यां भाषां परिहरन्, काष्ठ लेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्य च गृह्णन्, खेलसिङ्घाणकादोंथाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च ; एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति यथा-- करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि तस्म भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ . सामायिक सूत्रस्थायमर्थ:-करेमि अभ्युपगच्छामि ; भंते इति गुरोरामन्वणम्, हे भदन्त ! भन्दते सुखवान् कल्याणवांश्च भवति ; भदुङ् सुखकल्याणयोः, अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात् रूपम् । आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बद्या प्रत्यक्षौवातस्य भवति ; यथा जिनानामभावे जिनप्रतिमाया आरोपितजिनवाया: स्तुतिपूजासम्बोधनादिकं भवति, गुरोश्चाभिमुखीकरणं तदायत्तः सर्वो धर्म इति प्रदर्शनार्थम् । यदाह - Page #116 -------------------------------------------------------------------------- ________________ ५०६ योगशास्त्रे 'नाणस्म होइ भागी थिरयरो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मंचंति ॥ १ ॥ अथवा भवान्तहेतुत्वाद्भवान्तः, भन्ते इत्यार्षत्वात् मध्यव्यञ्जनलोपे रूपं भन्ते इति “अत एसो पुंसि मागध्याम्” ॥ ८ । ४ । २८७ ॥ इत्येकारोऽईमागधवादार्षस्य सामायिकमुक्तनिर्वचमम् । अवा पापं, सहावद्येन सावद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामि ; प्रतीति प्रतिषेधे आङाऽऽभिमुख्ये, ख्यांक प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापकं सावद्ययोगस्य करोमौत्यर्थः । . अथवा पञ्चक्खामोति प्रत्याचक्षे, चक्षिक व्यक्तायां वाचीत्यस्य प्रत्यापूर्वस्य रूपम् ; प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाव साहू पज्जुवासामि ; यावच्छब्दः परिमाणमर्यादाऽवधारणवचनस्तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत्प्रत्याख्यामीति; मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुपर्युपासनं तावदेव न तस्मात्परत इत्यर्थः । दुविहं तिविहेणं ; हे विधे यस्य स हिविधः सावद्यो योगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते ; अतस्तं द्विविधं योगं करण कारणलक्षणमनुमतिप्रतिषेधस्य गृहस्थैः कर्तुमशक्यत्वात् पुत्रभृत्यादिक्कतस्य व्यापारस्य स्वयमकरणऽप्यनुमोदनात् विविध नेति करण दृतीया । मणेणं वायाए कारणं इति. विविधस्यैव सूत्रोपात्तं विवरणं, मनसा वाचा कायेन (३) ज्ञानस्य भवति भागी स्थिरतरको दर्शने चरित्रे च । धन्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ Page #117 -------------------------------------------------------------------------- ________________ टतीय: प्रकाशः । ५०७ चेति, त्रिविधेन करणन न करोमि न कारयामीति सूत्रीपात्तमेवं हिविधमित्यस्य विवरणम्। किं पुन: कारणमुद्देशक्रममतिलय व्यत्यासेन निर्देशः कृतः । उच्यते । योगस्य करणाधीनतोपदर्शनार्थम् । करणाधीनता हि योगानाम्, करणभावे भावात्तदभावे चाभावाद्योगस्य । तस्मेति, तस्य अनाधिक्कतो योगः संबध्यते ; अवयवावयविभावलक्षणसम्बन्ध षष्ठी ; योऽयं योगस्त्रिकालविषयस्तस्यातीतमवयवं प्रतिक्रामामि निवर्ते प्रतीपं कामामीत्यर्थः ; निन्दामि जुगुप्से गर्हामि स एवार्थः, केवलमात्मसाक्षिको निन्दा, गुरुसाक्षिको गरे । भन्ते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थं न पुनरुक्तम् ; अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैतत् ज्ञापितं भवति, सर्वक्रियाऽवसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्लं च भाष्यकारण-- 'सामाइयपच्चप्पणवयणोवायं भयंतसहोत्ति। सवकिरियावसाण भणियं पच्चप्पणमणण ॥ १ ॥ अप्पाणमिति ; आत्मानमतीतकालसावद्ययोगकारिणम् ; वोसिरामीति, व्युत्सृजामि ; विशब्दो विविधार्थी विशेषार्थो वा ; उच्छब्दो भृशार्थः। विविधं विशेषेण वा भृशं सृजामि त्यजामौत्यर्थः । अत्र च करेमि भंते सामाइयमिति वर्तमानस्य (१) सामायिक प्रत्यण वचनोपायो भदन्त शब्द इति । सर्व क्रियाऽवसाने भणितं प्रत्यर्पण मनेन ॥ १ ॥ Page #118 -------------------------------------------------------------------------- ________________ योगशास्त्र सावद्ययोगस्य प्रत्याख्यानम्। सावज्जं जोगं पच्चक्खामौत्यनागतस्य ; तस्म भंते पडिक्कमामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्त्यम् । उक्तञ्च-- अइयं निंदामि पडुपन्नं संवरेमि अणागयं पञ्चकवामीति । एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दत, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः ; शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वस्टहे, पोषधशालायां वा सामायिक गृहीत्वा तत्रैवास्ते तदागमनं नास्ति ; यन्तु राजादिमहर्डिकः सगन्धसिन्धुरस्कन्धाधिरूढश्छत्रचामरादिराजालङ्करणालसतो हास्तिकाखीय पादातिरथकट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवन्दकोलाहलाकुलोकतनभस्तलोऽनेकसामन्तमण्डलेश्वराहम हमिकासंप्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गुल्यो पदी मानो मनोरथैरुपस्पृश्यमानस्तेषामेवानलिबन्धान् लाजाजलिपातान शिरःप्रणामाननुमोदमान: अहो धन्यो धर्मो य एवविधरप्युपसेव्य इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानदमुकुटखगरूपाणि परिहरति ; जिनार्चनं साधुवन्दनं वा करोति, यदि त्वसौ कतसामायिक एव गच्छेत् तदा गजाखादिभिरधिकरणं स्यात् ; तच्च न युज्यते कर्तुम् । तथा कतसामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भूपतीनामिति । Page #119 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । आगतस्य च यद्यसौ श्रावको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथा भद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते | आचार्याश्च पूर्वमेवोत्थिता असते मा उत्थानामुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ॥ ८२ ॥ सामायिकस्थश्च महानिर्जरो भवतीति दृष्टान्तद्दारेणाहसामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव क्षीयते कर्म सञ्चितम् ॥ ८३ ॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रा वतंसक उदाहरणम् । तच्च सम्प्रदायगम्यम् । स चायम् – ५०८ अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥ १ ॥ तत्र लोकट्टगानन्दो द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजाऽसोदवतंस इवावनेः ॥ २ ॥ स यथा धारयामास शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः ॥ ३ ॥ माघमासे विभावयां सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्यामीति सामायिके स्थितः ॥ ४ ॥ तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५ ॥ Page #120 -------------------------------------------------------------------------- ________________ ५१० योगशास्त्रे गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रतो दीपके क्षीणतैले तैलं न्यधात्पुनः ॥ ६ ॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्लान्तो राजा स इव दीपकः ॥ ८ ॥ सामायिकं समधिगम्य निहत्य कर्म चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ८ ॥ ॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥ ८३ ॥ द्वितीयं शिक्षाव्रतमाह- दिग्वते परिमाणं यत्तस्य संक्षेपणं पुनः । दिने रात्रौ च देशाकाशिकात मुच्यते ॥ ८४ ॥ दिग्वते प्रथमगुणव्रते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वाग्रहरादौ च यत् सङ्क्षेपणं तद्देशावकाशिकव्रतम् । देशे दिग्वतग्टहोतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः सोऽत्रास्तीति देशावकाशिकं “अतोऽनेकस्वरात्” ॥ ७ । २ । ६ ॥ इतोकः । दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्ष ं द्रष्टव्यम् । एषामपि संक्षेपस्यावश्यं Page #121 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५११ कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्न व्रतत्वे हादश व्रतानीति संख्या विरोध: स्यात् ॥ ८४ ॥ अथ टतीयं शिक्षाव्रतमाह -- चतुष्पी चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पोषधव्रतम् ॥८५॥ चतुष्पर्वी अष्टमी चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णां पर्वाणां समाहारश्चतुष्यर्वी। पर्वशब्दोऽकारान्तोऽप्यस्ति ; तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावद्यव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः। आदिशब्दादुहर्तनवर्णकविलेपनपुष्यगन्धविशिष्टवस्त्राभरणादिपरिग्रहः । पोषं पुंष्टिं प्रक्रमाद्धम्मस्य धत्ते पोषध: स एव व्रतं पोषधव्रतम् । सर्वतः पोषध इत्यर्थः । विविधं हि पोषधव्रतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकतराचामाम्लस्य वा सक्कदेव हिरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्थाप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् ; कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रानावेव वा, सक्कदेव हिरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् । देशतः सानादेः शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम् ; इह च देशतः कुव्यापारनिषेधपोषधं Page #122 -------------------------------------------------------------------------- ________________ ५१२ योगशास्त्रे यदा करोति तदा सामायिकं करोति वा नवा ; यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, अकरणे तु तत्फलेन वञ्चयते । सर्वतः पोषधव्रतं च चेत्यग्टहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा व्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरण: प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च यद्याहारशरीरसत्कारब्रह्मचर्य पोषधवत् कुव्यापारपोषधव्रतमप्यन्यत्रानाभोगेनेत्याद्या तथा कारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । पोषधवताऽपि सावद्यव्यापारा न कार्या एव ततः सामायिकमकुर्वंस्तल्लाभाद्भश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव द्विविधं विविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायि कार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतदयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति ॥ ८५ ॥ इदानीं पोषधव्रतकर्तृन् प्रशंसति - गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनौपिता ॥ ८६ ॥ यतयस्तावद् धन्या एव गृहिणोऽपि ग्टहस्था अपि ते धन्याः धर्मधनं Page #123 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५१३ लञ्चारः ये नि:सत्त्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः ; स च सम्प्रदायगम्यः । स चायम् अस्ति वाराणसी नामानुगङ्ग नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ॥ १ ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जित शत्रुरभूत्तत्र धरित्रोधवपुङ्गवः ॥ २ ॥ प्रासौगृहपतिस्तस्यां महेभ्यश्चलनीपिता। . प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥ ३ ॥ जगदानन्दिनस्तस्यानुरूपा रूपशालिनी। .श्यामा नामाभवद्भार्या श्यामेव तुहिनबूतः ॥ ४ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन् हेम्नश्चतुर्विशतिकाटयः ॥ ५ ॥ एकैकशो गोसहस्रर्दशभिः प्रमितानि तु । तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥ ६ ॥ • तस्यां पुर्यामथान्येारुद्याने कोष्ठकाभिधे । भगवान् समवस्ती विहरंश्चरमो जिन: ॥ ७ ॥ ततो भगवत: पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ ८ ॥ पनयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमना: श्रीवीरं त्रिजगत्पतिम् ॥ ८ ॥ ६५ Page #124 -------------------------------------------------------------------------- ________________ १४ योगशास्त्रे भगवन्तं ततो नत्वोपविश्य चुलनीपिता। शुश्राव परया मक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥ १० ॥ अथोत्थितायां सदसि प्रणम्य चरणी प्रभोः । इति विज्ञपयामास विनीतश्चलनी पिता ॥ ११ ॥ खामिन्नस्मादृशां बोधहेतोविहरसे महीम् । जगहोधं विना नान्यो ह्यर्थश्चङ्क्रमण रवः ॥ १२ ॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा नवा। आगत्य याचितो धर्म दत्से हेतुः कपाऽत्र ते ॥ १३ ॥ जानामि यतिधर्म चेत् ग्रहामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ १४ ॥ याचे श्रावकधर्म तु स्वामिन् ! देहि प्रसीद मे। प्रादत्तेऽब्धावप्युदको भरणं निजमेव हि ॥ १५ ॥ यथासुखं ग्रहाणेति स्वामिनाऽनुमतस्ततः । स प्रत्याख्यत्स्थूल हिंसां मृषावादं च चौरिकाम् ॥ १६ ॥ प्रत्याख्यच्च स्वभार्यायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोव्यभ्यधिकं स्वर्णे निध्यादिषु त्रिषु ॥ १७ ॥ व्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ व्रजानपि । हलपञ्चशतीतोऽन्यां कृषियोग्यां महीमपि ॥ १८ ॥ अनःशतेभ्यः पञ्चभ्यो दिग्यायिभ्योऽपरं त्वनः । संवहद्भाश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ॥ १८ ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वाहनानि विना सोऽथ प्रत्याख्यदितराणि तु ॥ २० ॥ Page #125 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः । ५१५ पन्यत्र मन्धकाषाय्याः प्रत्याख्यदङ्गापुंसनम् । आर्द्राया मधुकयष्टेरितरहन्तधावनम् ॥ २१॥ अन्यत: क्षीरामलकाप्रत्याचख्यो फलान्यपि । सहस्रपतपाकाभ्यां तैलाभ्यां म्रक्षणान्तरम् ॥ २२ ॥ गन्धाढ्यादन्यत: प्रत्याचख्यावुहर्त्तनान्यपि ।। मष्टाभ्य औष्ट्रिकेभ्योऽम्भःकुम्भेभ्योऽधिकमज्जनम् ॥ २३ ॥ वस्त्रं प्रत्याख्यदन्यच्च कार्पासाहस्त्रयुग्मकात् । विलेपनानि चान्यत्र कुश्मागुरुचन्दनात् ॥ २४ ॥ युष्यं प्रत्याख्यदन्यच्च पद्माज्जाविस्रजोऽपि च । कर्णिकानाममुट्राभ्यामन्यानि भूषणानि च ॥ २५ ॥ मुमोच धूपमगरुतुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पया अपि समन्ततः ॥ २६ ॥ खण्डखाद्या घतपूराचेतरत् खाद्यमत्यजत् । प्रोदनान्यपि नि:शेषाण्यन्यत: कलमौदनात् ॥ २७ ॥ कलायमुहमारभ्य इतरं मूपमत्यजत् । शरत्कालभवात्सर्व गोष्टतादपरं तम् ॥ २८ ॥ शाकं पल्यङ्गमण्डकीशाकाभ्यामन्यमत्यजत् । विना स्नेहाम्लदाल्यम्ले तोमनान्यपि सर्वतः ॥ २८ ॥ अन्तरिक्षोदकादन्यदुदकं पर्यवजयत् । मुखवासं च ताम्बूलात्पञ्चसौगन्धिकाटते ॥ ३० ॥ अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकर्मोपदेशं नानर्थदण्डानवर्जयत् ॥ ३१ ॥ Page #126 -------------------------------------------------------------------------- ________________ ५१६ योगशास्त्रे एवं श्रावकधर्मं स सम्यक् सम्यक्व पूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥ ३२ ॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्नं तथा धर्मं स्वभार्यायै न्यवेदयत् ॥ ३३ ॥ तेनाथ साऽप्यनुज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पार्श्वे ग्गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥ ३५ ॥ अथोचे स्वामिना नैष यतिधर्मं प्रपत्स्यते । धर्मरतः किंतु मृत्वा सौधर्ममेष्यति ॥ ३६ ॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः । तवा विदेहेषूत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ ( युग्मम् ) गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता । तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८ ॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुरः । निशीथे कश्चिदागच्छत्पाखं व्रतजिघांसया ॥ ३८ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्यूचे तमत्युच्चैश्चुलनोपितरं सुरः ॥ ४० ॥ अप्रार्थित प्रार्थक रे ! श्रमणोपासकव्रतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥ मुञ्चसीदं न चेत्तेऽग्रे ज्येष्ठपुत्रमहं तव । कुष्माण्डमिव खङ्गेन खण्ड यिष्यामि खण्डशः ॥ ४२ ॥ Page #127 -------------------------------------------------------------------------- ________________ तौयः प्रकाश: । ५१७ भवतः प्रेक्षमाणस्य पुरस्त पिशितान्यहम् । क्षिप्ता कटाहे पक्ष्यामि शूलभेक्ष्यामि तत्क्षणात् ॥ ४३ ॥ आचमिष्यामि तन्मांसशोणितानि तथाऽधुना । प्रेक्षमाणो यथा हि त्वं स्वयमेव विपत्स्यमे ॥ ४४ ॥ . देवब्रुवे विवति तत्रैवं चुलनीपिता। न चकम्मे केसरीव गर्जत्यर्जितमम्बुदे ॥ ४५ ॥ प्रक्षोभं प्रेक्षमाणस्त चुलनीपितरं सुरः। विभीषयितुकामस्तं तयैवो वे पुनः पुनः ॥ ४६ ॥ एवं विभाषमाणस्य सुरस्य चुलनी पिता। न सम्मुखमपि प्रेक्षाञ्चक्रे शुन इव हिपः ॥ ४७ ॥ स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः। निस्त्रिंशेन नृशंसात्मा पशवद् व्यशमत्ततः ॥ ४८ ॥ छित्वा क्षिप्ता कटाहान्तस्तन्मांसानि पपाच च । बझज्ज च शितैः शूलैराचचाम च सोऽमरः ॥ ४ ॥ अधिसेहे च तत्सर्वं तत्त्वज्ञः चुलनीपिता। अन्यत्वभावनाभाजां खाङ्गच्छेदोऽपि नार्त्तये ॥ ५० ॥ अथो वे स सुरो रे रे ! व्रतमद्यापि नोज्झसि । तद ज्येष्ठमिव ते पुत्रं हन्मि मध्यममप्यहम् ॥ ५१ ॥ ततोऽहन्मध्यमं पुत्रं तथैवीचे पुनः पुन:।। निरीत्याक्षुभितं तं च कनिष्ठं चावधीत्सुतम् ॥ ५२ ॥ तत्राप्यालोक्य निष्कम्पं तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ॥ ५३ ॥ Page #128 -------------------------------------------------------------------------- ________________ योगशास्त्रे भट्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदती करुणं कुररीमिव ॥ ५४॥ स सुरः पुनरप्यूचे मुच्यतां प्रकृतं त्वया। खकुटुम्बप्रणाशाय कृत्यातुल्यमिदं व्रतम् ॥ ५५ ॥ अन्यथा कुलमे ढिं से मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ॥ ५६ ॥ ततोऽप्यभीतं चुलनौपितरं वीक्ष्य मोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिष ॥ ५७ ॥ यया भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुन: सुरः ॥ ५८ ॥ प्रथैवं चिन्तयामास चेतसा चुलनीपिता । अहो दुरात्मा कोऽप्येष परमाधार्मिकोपमः ॥ ५८ ॥ पुत्रत्रयं मे पुरतो जघान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः ॥ ६ ॥ यावन्न हन्त्यमूं तावद्रक्ष्यामीति चचाल सः । कुर्वाणन महाशब्दमुत्पते घ सुरेण खे ॥ ६१ ॥ तं च कोलाहलं श्रुखा भद्रा द्रुतमुपैत्य तम् । किमेतदिति चापृच्छत्सोऽसित्तदशेषतः ॥ ६२ ॥ ततोऽभाषिष्ट भट्रैवं मिथ्याक्कोऽप्ययं सुरः । पोषधव्रतविघ्नं ते चक्रे कलिमभीषणैः ॥ ६३ ॥ पोषधव्रतभङ्गस्य कुरुष्वालोचनं ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः ॥ ६४ ॥ Page #129 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ५१८ तथैव प्रतिपदेऽथ तहाचं चुलनीपिता। चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहणकर्मणे ॥ ६६ ॥ निस्त्रिंशधारानिशितं स एवं श्रावकव्रतम् । सुचिरं पालयामास भगवद्दचनोचितम् ॥ ६७ ॥ ततः संलेखनापूर्व प्रपद्यानशनं सुधीः । मृत्वा सौधर्म उत्येदे विमाने सोऽरुणप्रभे ॥ ६८ ॥ दुष्पालमेवं चुलनीपिता यथा तत्यालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो दृढव्रतास्ते खलु मुक्तिगामिनः ॥ ६८ ॥ ॥ इति चुलनीपितुः कथानकम् ॥ ८६ ॥ इदानी चतुर्थं शिक्षाव्रतमाहदानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ८७ ॥ अतिथिभ्यस्तिथिपर्वाद्यत्मवरहितेभ्यो भिक्षार्थं भोजनकाले उपस्थितेभ्यः साधुभ्यो, दानं विश्राणनं, चतुर्विधस्याशनपानखाद्यस्वाद्यरूपस्याहारस्य, पात्रस्यालाब्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सद्मनो वसतरुपलक्षणात्पीठफलकशय्यासंस्तारकादीनामपि । Page #130 -------------------------------------------------------------------------- ________________ ५२. योगशास्त्रे . अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात्। तदेतदतिथिसंविभागवतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम तिथिसंविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशकाल श्रद्धा सत्कारपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानम तिथिसंविभागः । यदूचुः -- 'नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसहासकारक्कमजुनं पराए भत्तौए आयाणग्गहबुद्धौए संजयाणं दाणं अतिहिसंविभागो। अनूदितं चैतत् प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयः कल्पाप्रायैः स्वयमुपहतैर्वस्तुभि: पानकाद्यैः। काले प्राप्तान् सदनमसमथडया साधुवर्गान् धन्याः केचित्परमवहिता हन्त ! संमानयन्ति ॥ १ ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवईनं निजकमनसः प्रोत्याधायि प्रदेयमुपासकैः ॥ २ ॥ (१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्या प्रात्मानु प्रहबुद्धमा संयतानां दानं अतिथिमविभागः। Page #131 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५२१ तथा 'साहूण कप्पणिज्जं जं नवि दिन कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ वसहीसयणासाभत्तपाण भेसज्जवस्थपत्ताई। जइवि न पज्जत्तधणो थोवाश्रो वि थोवयं देह ॥ २ ॥ वाचकमुख्यस्त्वाह किञ्चिच्छडं कल्पामकल्पा स्यात् स्यादकल्पामपि कल्पाम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥ १ ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्पं नैकान्तात्कल्पत कल्पाम् ॥ २ ॥ ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातार:, न च वस्त्रादिदानस्य फलं श्रूयते तन्न वस्त्रादिदानं युक्तम् । नैवम् ! भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा समणे निग्गंधे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडग्गहकंबलपायपुंछणणं पोट फलगसेज्जासंथारएणं पडिला माण विहर । (१) साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोनकारिखः सुम्नावका स्तन सुझते ॥१॥ (२) वसतिगयनासनभनपानभैषज्यवस्त्र पात्रादि । __यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं दद्यात् ॥ २ ॥ . (३) त्रमणान् निर्यन्यान् प्रास्केन एषणीयेन अशनपानसादिमस्खादिमेन Page #132 -------------------------------------------------------------------------- ________________ योगशास्त्रे इत्याहारवत्संयमाधारशरीरोपकारकत्वाहस्त्रादयोऽपि साधुभ्यो देयाः । संयमोपकारित्वं च वस्त्रस्य तावत् तृणग्रहणानलसेवा. निवारणार्थत्वेन, धर्मशुक्लध्यानसाधनार्थत्वेन, ग्लानपीडापरि. हारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च । यदाहु: 'तणगहणानलसेवानिवारणा धम्मसुक्कभाणट्ठा । दिट्ट कप्पग्गहणं गिलाणमरणठ्ठया चेव ॥ १ ॥ वाचकोऽप्याह शीतवातातपैदशैर्मशकैश्चापि खेदितः। . मा सम्यवादिषु ध्यानं न सम्यक् संविधास्यति ॥१॥ इत्यादि पात्रस्याप्युपयोगः, अशुद्धस्यानादेग्रहणन तत्परिष्ठापनं, संसक्तान स्थाविराधनात् । प्रमादात्यूतरकसहितस्य तण्डुलोद काग्रहरी सति तत्परिष्ठापनामुखं च। एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः । यदाहु:-- 'छक्कायरक्खणट्ठा पायगहणं जिणेहिं पनत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि॥ १ ॥ वस्वपतदहकम्बल पादपोनेन पीठफलकाव्यासस्तारकेण प्रतिलाभ्यमानान विहारयति । (१) तृणग्रहणाऽनलसेवानिवारणाय धर्मशक्लध्यानार्थम । दिष्टं कल्पग्रहणं ग्लानमरणार्थ चैव ॥ १ ॥ (२) षटकायरक्षणार्थं पात्रग्रहणं जिनैः प्राप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ १ ॥ Page #133 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । - ५२३ 'अतरंतबालबुट्टा सेहा एसा गुरूअसहुवग्गे । साहारणोग्गहालद्धिकारणा पायम्गहणं तु ॥ २ ॥ ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि "जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण हविअव्वम् । इति मैवं वोच: अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति ; न तु पानीयबिन्दुरप्यधः पतति ; चतुर्विधज्ञानबलाच्च से संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैषां पानधारणे गुणः । वस्त्रं तु दीक्षाकाले तीर्थकरा अपि गृहन्ति । यदाहुः सव्वे वि एगदूसेण निग्गया जिणवरा घउब्बीस । न य नाम अमलिंगे न य गिहिलिंगे कुलिंग वा ॥ २ ॥ परमाष च (१) ग्लानबालवात् शिक्षकात् प्राधूर्णिकाद् गुरोरसहिष्णुवर्गात् । साधारणावयहाधिकारणात् पात्रपहणं त ॥ २ ॥ (२) यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम। (३) सर्वेऽपि एकदूष्येण निर्गता जिनवराचविंशतिः । न च नामान्यलिङ्गे न च ग्टहिलिङ्गे कुलिङ्गे वा ॥ १ ॥ Page #134 -------------------------------------------------------------------------- ________________ ५२४ योगशास्त्रे __ 'मेवेमि जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे सोवहिधम्मो देसियवो त्ति कटु एगं देवदूसमादाय निक्वमिंसु निकवामंति निक्वमिस्मंति वा । प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम। गुरुलिङ्गानुवर्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च । तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटीसेवनं दृणपटीपरिधानं कमण्ड लुधारणं बहुसाधुमध्ये निवासश्छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीक्षादिकं सर्वम विधेयं स्यात्, तच्च कुर्वन्ति । कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकदृष्टावप्कायरक्षणमुपयोगः, बालवडग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधापकायविराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना। छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष इति चेत् । न । 'छत्तस्म य धारणट्ठाए' इत्यागमन छत्रस्य प्रतिषिडत्वात् ॥ रजोहरणं पुनः साक्षाज्जीवरक्षार्थ प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ?। मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायु (१) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिघुः निष्कामन्ति निमिष्यन्ति वा।। Page #135 -------------------------------------------------------------------------- ________________ टताया ५२५ टतीयः प्रकाशः । कायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चो पयोगि। पीठफलकयोवर्षासु पनककुन्यादिसंसक्तायां भुवि भूशयनस्य प्रतिषिहत्वाच्छय. नासनादावुपयोगः । शय्यासंस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः । वसतिश्च निवासार्थ यतीनामत्यन्तोपकारिणी। यदाह 'जो देइ उवस्मयं मुणिवराण गंगगुणजोगधारीण । तेणं दिसा वस्थमपाणसयणासणविकप्पा ॥ १ ॥ जं तस्य ठियाण भवे सब्वेसिं तेण तेसिमुवीगो । रक्सपरिपालणा वि, अतो दिसा एव ते सव्वे ॥ २ ॥ 'सीयायवचोराणं दंसाणं तह य बालमसगाणं । . रक्वंतो मुणिवसभे सुरलोयसुहं समज्जिणइ ॥ ३ ॥ एवं यदन्यदप्यौधिकमोपग्रहिकं वा धर्मोपकरणं तत्साधूनां धारयतां न दोषः ; तद्दातृणां तु सुतरां गुण एव ॥ उपकरणमानं तु (१) यो ददात्युपाश्रयं मुनिकराणामनेकगुण योगधारिखाम् । तेन दत्ता वस्त्रानपानशयनासनविकल्पाः ॥ १॥ (२) यत्तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः । रक्षापरिपालना अपि, अतो दत्ता एव ते सर्वे ॥ २ ॥ (२) शीतातपचौरेभ्यो दंशेभ्यस्त था च बालमशकेभ्यः । ___ रक्षन् मुनिवृषभान् सुरलोकसुखं समर्जति ॥ ३॥ Page #136 -------------------------------------------------------------------------- ________________ ५२६ योगशास्त्र 'जिणा बारसरूवानो थेरा चोहसरूविणो । अजाणं पसवीसं तु अश्रो उर्ल्ड उवग्गहो ॥ १ ॥ इत्याद्यागमादवगन्तव्यं, इह तु ग्रन्थगौरवभयान्न प्रतन्यते । इह होता सामाचारी। श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दत्त्वा भोक्तव्यम् । कथम् ? । यदा भोजनकालो भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून् निमन्त्रयते ; भिक्षा ग्रहीतेति ॥ साधूनां च तं प्रति का प्रतिपत्तिः । उच्यते । तदैकः पट. लकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते ; माऽन्तरायदोषाः स्थापनादोषा वा भूवनिति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते ; अस्ति च नमस्कारसहितप्रत्याख्यानी, ततस्तदृह्यते । अथ नास्त्यसौ तदा न गृह्यते. यतस्तद्दोढव्यं भवति । यदि पुनर्धनं लगेत, तदा ग्राह्यते संस्थाप्यते च ; यो वा उहाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते ; पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्त्तते प्रेषयितुं ; साधुपुरतः श्रावकस्तु मार्गे गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते ; यदि निविशेते, तदा भव्यम्, अथ न निविशेते, तथापि विनयप्रयुक्तो भवति, ततोऽसौ भक्तं पानं च वयमेव ददाति, भाजनं वा धारयति, स्थित एवास्ते यावद्दीयते ।. साधू अपि पश्चात्कर्मपरिहरणार्थं सावशेषं गृहीतः, ततो वन्दित्वा विसर्जयति, अनु (१) जिना हादरूपाः स्थविराचतुर्दशरूपिणः । आर्याणां पञ्चविंशतिस्तु अत अमुपग्रहः ॥ १ ॥ (२) खच पारण के दातव्यो वा तस्मै । Page #137 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। गच्छति कतिचित्पदानि ; ततः स्वयं भुङ्क्ते ॥ यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां हारावलोकनं करोति, विशुद्धभावेन च चिन्तयति यदि साधवोऽभविथन् तदा निस्तारितोऽहमभविथमिति। एष पोषधपारणके विधिः । अन्यदा तु दत्त्वा भुङ्क्ते, भुक्त्वा वा ददातीति । अत्रान्तरश्लोकाः अन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥ १ ॥ दत्तेन येन दीप्यन्ते क्रोधलोभस्मरादयः । न तत्स्वर्णं चरित्रिभ्यो दद्याच्चारित्रनाशनम् ॥ २ ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥ ३ ॥ यद्यच्छवं महाहिंस्रं तत्तद्येन विधीयते । तदहिंस्रमना लोहं कथं दद्याहिचक्षणः ? ॥ ४ ॥ संमूर्च्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः ।। तेषां तिलानां को दानं मनागप्यनुमन्यते ? ॥ ५ ॥ दद्यादईप्रसूतां गां यो हि पुण्याय पर्वणि । - नियमाणामिव हहा ! वर्ण्यते सोऽपि धार्मिकः ॥ ६ ॥ यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥ ७ ॥ प्रत्यहं दुह्यमानायां यस्यां वत्सः प्रपोद्यते । खुरादिभिजन्तुघ्नीं तां दद्याहां श्रेयसे कथम् ? ॥ ८ ॥ Page #138 -------------------------------------------------------------------------- ________________ ५२८ योगशास्त्रे स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तद्दातुः किं फलं भवेत् ? ॥ ८ ॥ कामगईकरौ बन्धुस्नेह द्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्दारकुञ्चिका ॥ १० ॥ मोक्षदारागंला धर्मधनचौरी विपत्करी | या कन्या दीयते साऽपि श्रेयसे, कोऽयमागमः ? ॥ ११ ॥ विवाहसमये मूढैर्धर्मबुद्या विधीयते । यत्तु यौतुकदानं तत्स्याद्भस्मनि हुतोपमम् ॥ १२ ॥ यत् संक्रान्तौ व्यतीपाते वैष्टते पर्वणोरपि । दानं प्रवर्त्तितं लुब्धेर्मुग्धसंमोहनं हि तत् ॥ १३ ॥ मृतस्य तृप्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं सलिलैः पल्लवेच्छया ॥ १४ ॥ विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह ? ॥ १५ ॥ अपत्यदत्तं चेद्दानं पितॄणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गायादौ दानेन तरन्ति पितरो यदि । 'तत्त्रोच्यन्तां प्ररोहाय ग्टहे दग्धा द्रुमास्तदा ॥ १७ ॥ गतानुगतिकैः तृप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ (१) क ख च तत्त्रोप्यन्तां । (२) अ वह्निदग्धाः । Page #139 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश:। ५२८ न कोऽपि शक्यते नातुं पूर्णे काले सुरैरपि । दत्तोपयाचितैस्तेषां बिम्बैस्त्राणं महाद्भुतम् ॥ १८ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेत्ररकावटे ॥ २० ॥ दद धर्मधिया दाता न तथाऽधेन लिप्यते । जानवपि यथा दोषं ग्रहीता मांसलोलुपः ॥ २१ ॥ अपात्रप्राणिनो हत्वा पात्रं पुष्णन्ति ये पुनः । अनेकभकघातेन ते प्रोणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यहतां मतम् । अबादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ॥ २३ ॥ ज्ञानदर्शनचारित्ररूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रितयशालिनः ॥ २४ ॥ महाव्रतमहाभारधरणे कधुरन्धराः । परीषहोपसर्गारिचमूजयमहाभटाः ॥ २५ ॥ निर्ममत्वाः शरीरेऽपि किमुतान्येषु वस्तुषु ? । धर्मोपकरणं मुक्त्वा परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषैर दुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥ नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि परखे विगतस्पृहाः ॥ २८ ॥ मानापमानयोर्लाभालाभयोः सुखदुःखयोः । प्रशंसानिन्दयोहर्षशोकयोस्तुल्यवृत्तयः ॥ २८ ॥ Page #140 -------------------------------------------------------------------------- ________________ ५३० ( g ) योगशास्त्रे कृतकारितानुमतिप्रमेदारम्भवर्जिताः । मोक्षैकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसन्तुष्टा व्रतशीलेषु 'निःसहाः । तीर्थप्रभावनोद्युक्त्वा जघन्यं पात्रमुच्यते ॥ ३२ ॥ . कुशास्त्रश्रवणोत्पन्नवैराग्यानिष्परिग्रहाः । ब्रह्मचर्यरताः स्तेयमृषाहिंसापराङ्मुखाः ॥ ३३॥ घोरव्रता मौनजुषः कन्दमूलफलाशिनः । शिलोव्कवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ २४ ॥ कषायवस्त्रा निर्वस्त्राः शिखामौण्डाजटाधराः । एकदण्डास्त्रिदण्डा वा गृहारण्यनिवासिनः ॥ ३५ ॥ पञ्चाग्निसाधका ग्रोमे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खट्वाङ्गकपालास्थिविभूषणाः ॥ ३६ ॥ स्वबुद्ध्या धर्मवन्तोऽपि मिथ्यादर्शनदूषिताः । जिनधर्मद्दिषो मूढाः कुपात्रं स्युः कुतोर्थिनः ॥ ३७ ॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोद्युक्ताः प्रकामं कामगर्दभाः ॥ ३८ ॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ॥ ३८ ॥ म ण निःस्पृहाः । (२) ख च ञ कुतीर्थिकाः । Page #141 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः। कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राबा अपात्रमिति शंसिताः ॥ ४० ॥ इत्यपात्रं कुपात्रं च परिहत्य विवेकिनः । पात्रदाने प्रवर्तन्ते सुधियो मोक्षकाणिः ॥ ४१ ॥ दानं स्यात्सफलं पात्रे 'कुपात्रापरत्रयोरपि । पात्रे धर्माय तच्च स्यादधर्भाय तदन्ययोः ॥ ४२ ॥ पयःपानं भुजङ्गानां यथा विषविड़ये। कुपात्रापानयोर्दानं तद्भवविवृद्धये ॥ ४३ ॥ स्वादु क्षीरं यथर क्षिप्तं कटलाबुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रापात्रयीस्तथा ॥ ४४ ॥ दत्ता कुपात्रापात्राभ्यां सर्वोळपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोक्षफले दाने पानापानविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्धाशद्धिकता भङ्गाश्चत्वारः पात्रदानयोः । आद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥४था दानेन भोगानाप्नोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥ ४८ । पात्रदाने फवं मुख्यं मोक्षः शस्यं करिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४८ ॥ (३) ग प हितीयस्तु पाक्षिको। (१) ज ण नत्वपात्रकपात्त्रयोः। १२) क -द्भवति पाप्मने । Page #142 -------------------------------------------------------------------------- ________________ ३३२ योगशास्त्र जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माहोधिबीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातॄणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागवतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥ यद्यपि विवेकिनः श्रद्धावत: 'सत्पात्रदाने साक्षात्यारम्पर्येण वा मोक्ष: फलं, तथापि मुग्धजनानुग्रहार्थं पात्रदानस्य प्रासङ्गिक फलमाह-- पश्य सङ्गमको नाम सम्पदं वत्मपालकः । चमत्कारकरौं प्राप मुनिदानप्रभावतः ॥ ८८॥ : पश्येत्यनेन मुग्धबुद्धिमभिमुखयति। सङ्गमको नामेति सङ्गमकाभिधानः, वत्मपालो वत्मपालनजीवकः, चमत्कारकरौं सम्पदं प्राप; कुतः, मुनिदानप्रभावतः। अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति, तथापि प्रासङ्गिकफलाभिधानरभसेन स नोक्तः । सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम् मगधेष्वस्ति निःसीमरत्नप्राग्भारभासुरम् । पुरं समुद्रवद्राजगह कुलग्राहं श्रियः ॥ १ ॥ १। क ग ड सा सुगन्ध्यदकपुष्पसकरत्व- । Page #143 -------------------------------------------------------------------------- ________________ (१) तृतीयः प्रकाशः । राजा पुरं तदपरैरनुल्लङ्घितशासनः । शशास श्रेणिकः पाकशासनः स्वः पुरोमिव ॥ २ ॥ शालिग्रामेऽथ धन्येति काचिदुच्छिन्नवंशिका | बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरबालानां मृदुजीविका ॥ ४ ॥ अथापरेद्युः संजाते तत्त्रं कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥ ५ ॥ गत्वा स्वगेहे जननीं ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि महेहे पायसं कुतः ? ॥ ६ ॥ बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं 'तारतारं रुरोद सा ॥ ७ ॥ तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य `प्रतिवेशिन्यः पप्रच्छुर्दुःखकारणम् ॥ ८ ॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गहदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥ ८ ॥ खण्डा हाज्यपायसैर्भृत्वा स्थालं बालस्य तस्य सा । आर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् ॥ १० ॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणायास्य नौरिव ॥ ११ ॥ ख ग च ड तारं तारं । (२) ५३३ क ख च प्रातिवेश्मन्यः । Page #144 -------------------------------------------------------------------------- ________________ ५३४ योगशास्त्रे सोऽचिन्तयदिदं चिन्तामाणिक्य मिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः ॥ १२ ॥ साधु साधु महासाधर्मद्भाग्यैरयमाययो। कुतोऽन्यथा वराकस्य ममेट्टकपात्रसङ्गमः ? ॥ १३ ॥ भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्याव्य पायसं साध ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥ १५ ॥ ययौ च स मुनिर्गेहान्मध्याद् धन्याऽपि निर्ययौ। मन्ये भुक्तमनेनेति ददौ सा पायसं पुन: ॥ १६ ॥ तत्पायसमटतः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ १७॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥ १८ ॥ शालिक्षेत्रं सुनिष्पन्न स्वप्नेऽपश्यञ्च सा ततः । भर्तुः शशंस, सोऽप्यस्याः सूनुः स्यादित्यचौकथत् ॥ १८ ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा । दोहदं, तं तु गोभद्रः पूरयापास भद्रधीः ॥ २० ॥ पूर्णे काले ततो भद्रा द्युतिद्योतितदिग्मुखम् । अमूत तनयं रत्नं विदूरं गिरिभूरिव ॥ २१ ॥ दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ॥ २२ ॥ Page #145 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५३५ 'धात्रीभिः पञ्चभिः पाल्यमानः स ववध क्रमात् । किञ्चिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ २३ ॥ संप्राप्तयोवनश्चासौ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ २४ ॥ तत्पुरश्रेष्ठिनोऽथैत्य कन्या हात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥ २५ ॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे। . विललास समं ताभिः पतिर्दिविषदामिव ॥ २० ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ॥ २८ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । । कृत्वा चानशनं मृत्वा देवलोकं जगाम च ॥ २८ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जित: सोऽभूत्पुत्रवात्सल्यतत्परः ॥ ३० ॥ दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥ ३१ ॥ यद्यन्मोचितं कार्य भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङक्त केवलम् ॥ ३२ ॥ (१) ख ग च ड पाल्यमानः स धात्रीभिः पञ्चभिर्व-। (२) क सः । Page #146 -------------------------------------------------------------------------- ________________ ५३६ योगशास्त्रे वणिग्भिः कैश्चिदन्येार्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महात्वेन नाग्रहीत् ॥ ३३ ॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान् भद्राऽप्यग्रहौद्रत्नकम्बलान् ॥ ३४ ॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ॥ ३५ ॥. राज्ञाऽपि मूल्यपूर्व ते कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानित्यचौकथन् ॥ ३६ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः। . भद्रापाखें मूल्यदानात्क बलादानहेतवे ॥ ३७॥ . याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोञ्छनौकतवत्यहम् ॥ ३८ ॥ कार्य निष्पद्यते किञ्चिज्जीर्णेश्चेद्रत्नकम्बलेः । तहत्वाऽऽपृच्च्य राजानमागच्छामून् ग्टहाण च ॥ ३८ ॥ आख्यहत्वा स तद्राने राजाचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजां च रीतिहमोरिवान्तरम् ॥ ४० ॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ४१ ॥ बहिर्नहि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! महागमनेन मे ॥ ४२ ॥ कौतूहलाच्छणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीच्याथ साऽग्रे भूत्वा गृहं ययौ ॥ ४३ ॥ Page #147 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५३७ विचित्रवस्त्रमाणिक्यचित्रकत्वमयीं ततः । आराजहम्यं स्वग्रहाददृशोभा व्यधत्त सा ॥ ४४ ॥ तयाऽऽहतस्ततो राजा कृतां सद्य: सुरैरिव । विभावयन् हशोभा शालिभद्रग्रहं ययौ ॥ ४५ ॥ स्वर्णस्तम्भोपरि प्रेसदिन्द्र नीलाश्मतोरणम् । . मौक्तिकखस्तिकश्रेणिदन्तुरहारभूतलम् ॥ ४६ ॥ दिव्यवस्त्रवतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥ ४७ ॥ तद्विवेश विशामोशो विस्मयस्मेरलोचनः । . भूमिकायां चतुर्थ्यां तु सिंहासन उपाविशत् ॥ ८ ॥ सप्तम्यां भुवि भट्रेत्य शालिभद्रं ततोऽवदत् । इहायात: श्रेणिकोऽस्ति तं द्रष्टं क्षणमेहि तत् । ४८ ॥ अम्ब ! त्वमेव यद्देत्मि तमर्थं कारय स्वयम् । किं मया तत्र कर्त्तव्यं स भद्रामित्यभाषत ? ॥ ५० ॥ ततो भद्राऽप्यवाचैनं क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ ५१ ॥ तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमखये यन्ममाप्यपरः प्रभुः ॥ ५२ ॥ भोगिभोगैरिवभिर्मे भोगैरलमतः परम् ।। दीक्षां मक्षु ग्रहीष्यामि श्रौवीरचरणान्तिके ॥ ५३ ॥ (१) ख च -प्युवाचैवं । Page #148 -------------------------------------------------------------------------- ________________ योगशास्त्रे » एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमहिनयान्वितः ॥ ५४ ॥ सस्वजे श्रेणिकेनाथ स्वाथै सुत इवामितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाणि सोऽमुचत् ॥ ५५ ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मानुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्वाङ्गरागादीन् प्रतिवासरम् ॥ ५७ ॥ ततो राज्ञा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥ ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमतां किं न सिध्यति ? ॥ ५८ ॥ सत्रौ नानीयतैलाम्बचूर्णेस्तूर्णं ततो नृपः । अङ्गुलीयं तदङ्गल्याः क्रीडावाप्यां पपात 'च ॥ ६० ॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशहासौं वाप्यम्भोऽन्यत्र नाय्यताम् ॥ ६१ ॥ तथाकते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं स्वाङ्गलीयं दृष्ट्वा राजा विसिभिये ॥ १२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् ! । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ६३ ॥ (१) क तत् । Page #149 -------------------------------------------------------------------------- ________________ ५३८ टतौयः प्रकाशः । सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शति भूपतिः ॥ ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्राद्यैरर्चितश्च गृहं ययौ ॥ ६५ ॥ शालिभद्रोऽपि संसारविमोक्षं यावदिच्छति । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥ ६६ ॥ आगाच्चतु नधरः सुरासुरनमस्कृतः । मूर्ती धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥ ६ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्योपाविशत्पुरः ॥ ६८ ॥ स मूरिर्देशनां कुर्वन् नत्वा तेनेत्यपृच्यत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥ ६८ ॥ भगवानप्युवाचेदं दीक्षां गृह्णन्ति ये 'जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तहत्वा निजामापच्च्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो ग्रहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीधर्मघोषस्य सूररद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३ ॥ (१) ख च नराः। Page #150 -------------------------------------------------------------------------- ________________ ५४. योगशास्त्र अकार्षीः साध्विदं वत्म ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥ ७४ ॥ सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसौद मे। ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्वत्र लोहचणकाचर्वणीया निरन्तरम् ॥ ७६ ॥ सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥ ७७ ॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे । ७८॥ त्यज भोगान् क्रमान्मळ माल्यगन्धान सहस्व च। इत्यभ्यासाइतं वत्स ! टीया इत्य वाच सा ॥ ७८ ॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥ ८० ॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ॥ ८१ ॥ शालिभद्रखसा 'साश्रु सूपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगगदम् ? ॥ ८२ ॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भायां च तूलिकां चाहं हेतुना तेन रोदिमि ॥ ८३ ॥ . १) स्व च साश्रुः। ड धन्यं । Page #151 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | य एवं कुरुते फेरुरिव भोरुस्तपस्वासौ । होनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥ ८४ ॥ सुकरं चेद्दतं नाथ ! क्रियते किं न हि त्वया ? | एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥ ८५ ॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्रप्रोऽद्य मेऽभूवन् प्रत्रजिष्यामि तद् द्रुतम् ॥ ८६ ॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा म त्याक्षीः श्रियोऽस्मांश्च मनखिन् ! नित्यलालिताः ॥ ८७॥ अनित्यं स्त्रीधनाद्येतत्प्रोज्झा नित्यपदेच्छया । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥ ८८ ॥ त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥ ८८ ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृहिरा ॥ ८० ॥ दत्तदानः सदारोऽसावारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ ८१ ॥ सदारः सोऽग्रहीद् दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यः प्रतत्वरे ॥ ८२ ॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ॥ ८३ ॥ ( १ ) ख च प्रोज्झनि ५४१ Page #152 -------------------------------------------------------------------------- ________________ ५४२ योगशास्त्रे ततः सपरिवारोऽपि स्वामी मिद्धार्थनन्दनः । विहरबन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥ ८४ ॥ धन्यथ शालिभद्रश्च तावभूतां बहुश्रुती। महत्तपश्च तेपाते खङ्गधारासहोदरम् ॥ ८५ ॥ पक्षाद् मासाद् हिमास्यास्त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ॥ ८६ ॥ तपसा समजायेतां निमांसरुधिराङ्गको। चर्मभस्त्रोपमौ शालिभद्रधन्यौ महामुनी ॥ १७ ॥ अन्येद्युः श्रीमहावीरखामिना सह तो मुनी। भाजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ ८ ॥ तत: समवसरण स्थितं नन्तुं जगत्पतिम् । . श्रद्धाऽतिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥ ८८ ॥ . मासपारणके शालिभद्रधन्यावुभावपि । काले विहर्तुं भिक्षार्थ भगवन्तं प्रणमतुः ॥ १० ॥ माटपार्खात्पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ॥ १ ॥ गत्वा भद्राग्रहहारि तावुभावपि तस्थ तुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ॥ २ ॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासौदुत्सुका न तौ ॥ ३ ॥ क्षणमेकमवस्थाय तत्र तौ जग्मतुस्ततः । महर्षी नगरहारप्रतोल्या च निरीयतुः ॥ ४ ॥ Page #153 -------------------------------------------------------------------------- ________________ ५४३ तृतीयः प्रकाशः । तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधिसर्पिषो । शालिभद्रस्य प्रारजन्ममाता धन्याऽभवत्पुरः ॥ ५ ॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जात प्रस्रवस्तनी। वन्दित्वा चरणौ भक्त्या हास्यामपि ददौ दधि ॥ ६ ॥ श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत्स्वामिन्माटत: पारणं कथम् ? ॥ ७ ॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्र ! महामुने !। प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥ ८ ॥ कृत्वा पारणकं दनाऽऽपृच्च्य च स्वामिनं ततः । वैभाराद्रिं ययौ शालिभद्रो धन्यसमन्वितः ॥८॥ शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ॥ १० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ॥ ११ ॥ ततो भद्राऽवदधन्यशालिभद्रो व तो मुनी ? । भिक्षार्थ नागतो कस्मादस्मद्देश्म जगत्पते ! ॥ १२ ॥ सर्वज्ञोऽपि बभाषे तो त्वद्देश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ १३ ॥ प्राग्जन्ममाता त्वत्सू नोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ १४ ॥ (१) ड -प्रस्नव-। Page #154 -------------------------------------------------------------------------- ________________ ५४४ योगशास्त्रे उभावथ महासत्त्वी 'सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ॥ १५ ॥ श्रेणिकेन समं भद्रा वेभाराद्रिं ययौ ततः । तथास्थितावपश्यच तावश्मघटिताविव ॥ १६ ॥ तत्कष्टमय पश्यन्ती स्मरन्तौ तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रिं प्रतिवनैः ॥ १०॥ आयातोऽपि ग्राहं वत्स ! मया तु खल्पभाग्यया । न जातोऽसि प्रमादेनाप्रसादं मा कथा मयि ॥ १८ ॥ यद्यपि त्यक्तवानस्त्वं तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासोन्मनोरथः ॥ १८ ॥ प्रारम्भेणामुना पुत्र ! शरीरत्यागहेतुना। मनोरथं तमपि मे भतुमस्युद्यतोऽधुना ॥ २० ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्वेतत्कर्कशतमं शिलातलमितो भव ॥ २१ ॥ प्रथोचे श्रेणिको हर्षस्थाने किमम्ब ! रोदिषि ? । ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि ॥ २२ ॥ तत्त्वज्ञोऽयं महासत्त्वस्त्यत्वा टणमिव श्रियम् । प्रपदे स्वामिनः पादान् साक्षादिव परं पदम् ॥ २३ ॥ (३) ख ड त्वं सका। (१) ख च सत्वरं। (२) क ग च किं नाम । Page #155 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ५४५ प्रसौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावत: ? ॥ २४ ॥ भट्रैवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ २५ ॥ मृत्वा ततस्तो सर्वार्थसिद्धस्वर्गे बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषौ ॥ २६ ॥ . सत्पात्रदानफलसम्पदमहितीयां स प्राप सङ्गमक आयतिवईमानाम् । कार्यो नरैरवितथातिथिसंविभागे ... भाग्यार्थिभिननु ततः सततं प्रयत्नः ॥ १२७ ॥ ॥ इति सङ्गमककथानकम् ॥ ८८ ॥ उक्तानि हादशव्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह व्रतानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥ ८६ ॥ अतिचारो मालिन्यं तद्युतानि व्रतानि न सुकताय भवन्ति, तदर्थमेवैकैकस्मिन् व्रते पञ्च पञ्चातिचारा: परिहरणीयाः । ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । Page #156 -------------------------------------------------------------------------- ________________ ५४६ योगशास्त्र यदाह 'सब्वेवि अ अारा संजलणाणं तु उदयतो हुति। मूलच्छिज्जं पुण होइ बारसगह कसायाणं ॥ १ ॥ संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः । युज्यते चैतत्, अल्पीयस्त्वात्तस्याः, कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि प्रथमाणवते स्थूलं सङ्कल्पं निरपराधं विविधं त्रिविधेनेत्यादिविकल्पैविशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराधनारूपा अतिचारा भवन्तु, अत: सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव ; हस्तिशरीरे व्रणपट्टबन्धादि. वदिति। उच्चते। देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपासकदशादिषु प्रतिव्रतम तिचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः। नैवम् । भङ्गाद्भदेनातिचारस्यागमे संमतत्वात् । यच्चोक्तम्। सर्वेऽप्यतिचारा: संज्वलनोदय एव । तत्सत्यम् । केवलं सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्वदेशविरती। यतः-सञ्चेवि अ अइयारा इत्यादि गाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं च न देशविरतावतिचाराभावः ॥ ८॥ (१) सर्वेऽपि च अतिचाराः संज्वलनानां तु उदयतो भवन्ति । मलच्छेद्यं पुनर्भवति हादशानां कषायाणाम् ॥ १ ॥ Page #157 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । तत्र प्रथमव्रते तानाहक्रोधाबन्धविच्छेदोऽधिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥६०॥ अहिंसायां प्रथमाणुव्रते अमी पञ्चातिचारा:-बन्धो रज्ज्वादिना गोमहिष्यादीनां नियन्त्रणम् ; स्वपुत्रादीनामपि विनयग्राहणार्थं क्रियते, अत: क्रोधादित्युक्तम् ; क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १। छविः शरीरं त्वग्वा, तस्याः छेदो धीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्यनुवर्तते । क्रोधाद्यः छविच्छेदः स द्वितीयोऽतिचारः २ । अधिकस्य वोढ़मशक्यस्य भारस्यारोपणं गो-करभ-रासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा वाहनायाधिरोपणम् ; इहापि क्रोधादित्यनुवर्तते, 'तेन क्रोधात्तदुपलक्षिताल्लोभाहा यदधिकभारारोपणं स टतीयोऽतिचार: ३ । प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ४ । अनादिरोधो भोजनपानादेनिषेधः क्रोधादेवेति पञ्चमोऽतिचारः ५। अत्र चायमावश्यकचर्पोा तो विधिः । बन्धो हिपदानां चतुष्पदानां वा स्यात्, सोऽपि सार्थकोऽनर्थको वा, तत्रानर्थकस्तावद् विधातुं न युज्यते, सार्थकः पुनरसौ विविधः, सापेक्षो निरपेक्षश्च, तत्र सापक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छत्तुं वा शक्यते । निरपेक्षो यत् निश्चलमत्यर्थञ्च बध्यते । एवं तावत् (१) क तत् । Page #158 -------------------------------------------------------------------------- ________________ ५४८ योगशास्त्रे चतुष्पदानां बन्धो द्विपदानामपि दासदासीचौरपाठादिप्रमत्त पुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव बन्धनीया रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति ; तथा दिपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबडा एवासते इति, छविच्छेदोऽपि तथैव । नवरम् । निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्ष: पुनर्गण्डं वा अरुर्वा छिन्द्याहा दहेदेति ; तथाऽधिकभारोऽपि नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथान्याऽसौ न भवेत् ; तदा दिपदोऽयं भारं स्वयमुरिक्षपति, अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभार: किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसो मुच्यत इति ; प्रहारोऽपि तथैव । नवरम् । निरपेक्षः प्रहारो निर्दयताडना, सापेक्ष: पुन: श्रावकेणादित एव भीतपर्षदा भवितव्यं. यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकट हिर्वा ताडयेदिति । तथा अन्नपानादिरोधो न कस्यापि कर्त्तव्यस्तीक्ष्णबुभुक्षो ह्येवं सति 'म्रियते ; स्वभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विकृतान् भोजयित्वा स्वयं भुञ्जीत ; अन्नादिरोधोऽपि सार्थकानर्थकभेदो बन्धवत् द्रष्टव्यः । नवरम्। सापेक्षो रोगचिकित्मार्थ स्यात्, अपराधकारिणि च वाचैव वदेद-अद्य ते न दास्यते भोजनादि । शान्तिनिमित्तं चोपवासादि कारयेत् । ११) ड बियेत। (२) क वाचैवं । Page #159 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । ५४० किं बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न दोषो हिंसाविरतेरखण्डितत्वात् ; अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करण व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च । बन्धादीनां प्रत्याख्येयत्वे व्रतयत्ता 'विशौर्येत ; प्रतिव्रतमतिचारवतानामाधिक्यादिति। एवं च न बन्धादीनामतिचारतति । उच्यते -सत्यं हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसी. ' पायत्वात्तेषाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्वतिचार एव। कथम् । इह विविधं व्रतम्- अन्तवृत्त्या बहिवृत्त्या च ; तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्त्तते न च हिंसा भवति, तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य भङ्गः, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति । देशस्य भञ्जनाद्देशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तम्न मारयामीति कतव्रतस्य विनैव मृत्यं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् करोत्यसो स्थानियमाऽनपेक्ष: ॥१॥ मृत्योरभावानियमोऽस्ति तस्य कोपाहयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥ २ ॥ (१) क विशीर्यते। Page #160 -------------------------------------------------------------------------- ________________ ५५० योगशास्त्रे यच्चोक्तम्-व्रतयत्ता 'विशौर्येत इति । तदयुक्तम्। विशुद्दाहिंसासद्भावे हि बन्धादीनामभाव एव। तत् स्थितमेतबन्धादयोऽतिचारा एव । बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया जेयाः ॥ ८ ॥ अथ द्वितीयस्य व्रतस्यातिचारानाहमिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् । विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥ ६१ ॥ मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे उपदेश अतिचारो यथा, वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यहा । यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथार्थोपदेशो यथा-परण सन्देहापबेन पृष्टे न तथोपदेशः । यहा। विवादे स्वयं परेण वा अन्यतराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोयाभ्याख्यानमसदोषाध्यारोपणं यथा--चौरस्त्व पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति ; व्याचक्षते च - रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति,-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति, (१) क ड विशीर्यत-। Page #161 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | ५५१ तथा स्त्रियमभ्याख्याति भर्त्तुः पुरः - यथा पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेक प्रकारेणाभिशंसनं हास्यक्रीडादिना नत्वभिनिवेशेन ; तथा सति व्रतभङ्ग एव स्यात् । यदाह 'सहसा भक्वागाई जाणतो जइ करेज्ज तो भंगो । जदू पुण णाभोगाईहिंतो तो होइ अध्यारो ॥ १ ॥ इति द्वितीयोऽतिचारः २ । तथा गुह्यं गूहनीयं नः सर्वस्मै यत्कथनीयं राजादिकार्य्य संबद्धं तस्यानधिक्कृतेनैवाकारेङ्गितादिभिर्ज्ञात्वा ऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा - एते होदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं पैशुन्यं यथा - - द्वयोः प्रोतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ | तथा विश्वस्ता विश्वासमुपगता ये मित्रकलत्त्रादयस्तेषां मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन, सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽ ऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधि (१) सहसाभ्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः | यदि पुनरनाभोगादिभ्यस्ततो भवत्यतिचारः ॥ १ ॥ Page #162 -------------------------------------------------------------------------- ________________ ५५२ योगशास्त्रे कत एव गुह्यं प्रकाशयति, इह तु स्वयं मयित्वेव मन्त्र भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४ । तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेख:, अन्यस्वरूपाक्षरमुद्राकरणम्, एतन्न यद्यपि कायेनासत्यां वाचं न वदामोत्यस्य न वदामि न वादयामौत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना वाऽतिचारः; अथवा असत्यमित्यसत्यभणनं. मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एवेति पञ्चमोऽतिचारः ५ ॥ ८१ ॥ ___अथ तृतीयव्रतातिचारानाह - स्तेनानुज्ञा-तदानीतादानं विटाज्यलङ्घनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥ ६२ ॥ स्तेनाथौरास्तेषामनुज्ञा-हरत यूयमिति हरण क्रियायां प्रेरणा, अथवा स्तेनोपकरणानि कुशिकाकर्त्तरिकाघर्धरिकादीनि तेषा मर्पणं विक्रयणं वा स्तेनानुज्ञा। अत्र च यद्यपि चौर्य न करोमि न कारयामौत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञाव्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ?, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि ?, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्थे ? इत्येवंविधवचनैश्चौरान् व्यापारयत: वकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । इति प्रथमोऽतिचारः १। तथा तच्छब्देन स्तेनपरामर्थः स्तेनरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया Page #163 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५५३ वा तदानीतादानं, स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्राहंश्चोरो भवति, ततश्चौर्य करणाइतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वान्न तद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २ । तथा द्विषोविरुद्धयोराजोरिति शेषः, राज्यं नियमिता भूमि: कटकं वा तस्य लङ्घनं व्यवस्थाऽतिक्रमः ; व्यवस्था च परस्परविरुद्धराजकतैव, . तल्लङ्घनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः, इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः, हिड्रराज्यलङ्घनस्य यद्यपि खस्वामिना अननुज्ञातस्य 'सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहिं' इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वाइतभङ्ग एव, तथापि हिड्ाज्यलङ्घन कुर्वता · मया वाणिज्यमेव कृतं न चौर्य मिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता । इति वतीयः ३। तथा प्रतिरूपं सदृशं व्रीहीणां पलन्जिः, तस्य वसा, हिङ्गोः खदिरादिवेष्टः, तैलस्य मूत्रं, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये, इत्यादिप्रतिरूपण क्रियाव्यवहारः, ब्रौह्यादिषु पलजमादि प्रक्षिप्य तत्तहिकोणीते। यहा, अपहतानां गवादीनां सशृङ्गाणामग्निपक्ककालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव सेषामापाद्य सुखेन धारण विक्रयादि करोति । इति चतुर्थः ४ । (१) ख च वा भ-| (२) क ड -यान्य त्वमिव । ७० Page #164 -------------------------------------------------------------------------- ________________ ५५४ ___ योगशास्त्रे तथा मीयतेऽनेनेति मानं कुडवादि, पलादि, हस्तादि, तस्यान्यत्वं होनाधिकत्वं, होनमानेन ददाति, अधिकमानेन ग्रह्णाति । इति पञ्चमः ५। प्रतिरूपक्रिया मानान्यत्वं च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौयं प्रसिहं, मया तु वणिक्कलैव कृतति भावनया व्रतरक्षणोद्यतत्वादतिचारावेवेति । अथवा स्तेनानुज्ञादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते । न चैते राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः, विड्राज्यलङ्घनं तु यदा सामन्तादिः कश्चित् खखामिनो वृत्तिमुपजीवति, तबिरुद्धस्य च सहायों भवति, तदाऽस्यातिचारो भवति, प्रतिरूपकिया मानान्यत्वं च यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति, तदा राज्ञोऽप्यतिचारो भवति। एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥ ८३॥ अथ चतुर्थव्रतातिचारानाहइत्वरात्तागमोऽनात्तांगतिरन्यविवाहनम् । • मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ६४ ॥ ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः ; सा चासावात्ता च कञ्चित्कालं भाटीपदानादिना संग्रहीता, पुंवद्भावे इत्वरात्ता। अथवा इखरं Page #165 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमात्ता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मयूरव्यंसकादित्वात् समासः, कालशब्दलीपश्च । तस्यां गम आसेवनम् । इयं चात्र भावना - भाटी प्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया खदारत्वेन व्रतसापेक्ष - चित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः । इति प्रथमः १ । तथा अनात्ता अपरिग्टहीता वेश्या स्वैरिणो, प्रोषितभर्तृका .कुलाङ्गना` वाऽनाथा तस्यां गतिरासेवनम् । इयं चानाभोगादिना श्रतिक्रमादिना वा अतिचारः । इमौ चातिचारौ खदारसन्तोषिण एव, न तु परदारवर्जकस्य ; इत्वरात्ताया वेश्यात्वेन अनात्तायाः स्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा हयोरपि ; इदं च सूत्राऽनुपाति । ५५५ यदाहु:-. 'सदारसंतोसस्म इमे पञ्च अइयारा जाणियव्वा न समायरिअव्वा । अन्ये त्वाहुः -इत्वरात्तागमः खदारसन्तोषवतोऽतिचारस्तव भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः । अनात्ता हि वेश्या यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः। इति द्वितीयः २ । तथाऽन्येषां स्वस्वापत्यव्यतिरि (१) स्वदार सन्तोषस्येमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः । Page #166 -------------------------------------------------------------------------- ________________ ५५६ योगशास्त्रे तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च खदारसन्तोषवता स्वकलत्रात् परदारवर्जकेन च स्वकलनवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कायं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति, तदा अन्यविवाह करणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते-विवाह एवाऽयं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनु. ग्रहार्थं व्रतादाने सा सम्भवति। नन्वन्यविवाहनवत् स्वापत्यविवाह नेऽपि समान एव दोषः । सत्यम् । यदि खकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपधात: स्यात् ; विहितविवाहा तु पतिनियन्त्रितत्वेन तथा स्यात् । परेऽप्याहु: पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्त स्थविरे भावे न स्त्री स्वातन्वामहति ॥ १ ॥ यस्तु दाशाहस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे द्रष्टव्यः । अन्ये वाहु:अन्यस्य कलनाऽन्तरस्य विशिष्ट सन्तोषाभावात् स्वयं विवाहनमन्य विवाहनम् । अयं वदारसन्तुष्टस्याऽतिचारः । इति टतौयः ३ । मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायत: योषामुखकक्षोरूपस्थान्तरेष्वविटप्ततया प्रक्षिप्य प्रजननं महतों वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहु Page #167 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ५५७ र्मुहुर्योषायामारोहति, जातबलक्षयच वाजीकरणान्युपयुङ्क्ते ; अनेन खल्वौषधप्रयोगेण गजप्रमेको तुरगावमर्दीव पुरुषो भवतोति बुझा । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् तेन तस्मिन् वा क्रीडा रमणमनङ्गक्रीडा | यहा । आहार्यैः काष्ठपुस्तफलमृत्तिका चर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुथाति, केशाकर्षणप्रहारदानदन्तनख कदर्थनाऽऽदिप्रकारैश्च मोहनौयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्गं देहावयवो मेथुनापेक्षया योनिर्मेहनं वा तातिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा अनङ्गक्रीडा | इह च श्रावकाऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्दिधातुं न शक्नोति, तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिडे । तत्सेवने न च कश्विद्गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्दयमपि भावयन्ति - सहि स्वदारसन्तोषौ मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि ; परदारविवर्जकोऽपि Page #168 -------------------------------------------------------------------------- ________________ ५५८ योगशास्त्रे परदारेषु मैथुनं परिहरति, नालिङ्ग नादि ; इति कथञ्चिहतसापेक्षत्वादतिचारौ। एवं खदारसन्तोषिणः पञ्चातिचाराः परदारधर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्तियथा. .'परदारवज्जिणो पञ्च हुन्ति तिमि उ सदारसंतुढे । . इत्थीउ तिमि पञ्च व भंगविगप्पेहि अइयारा ॥ १ ॥ इत्वरकालं या परेण भाव्यादिना परिग्टहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः कथञ्चित् परदारत्वात्तस्याः, लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः। अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः सोऽप्यतिचारः ; तत्कल्पनयाऽपरस्य भर्तुरभावनापरदारत्वादभङ्गः, लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो हयो. रपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः ; स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पञ्च वा। कथम् । आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्नया परिरहोतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचार:, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरत्या अतिचारः, ब्रह्म (१) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥ १ ॥ Page #169 -------------------------------------------------------------------------- ________________ ५५८ टतीयः प्रकाश: । चारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ८४ ॥ अथ पञ्चमव्रतस्याऽतिचारानाहधनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्य हेनश्च संख्याऽतिक्रमोऽत्र परिग्रहे ॥६५॥ अत्र श्रावकधर्मोचित परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचार: कस्य कस्येत्याह-धनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदाह-- 'गणिमं जाईफलफोप्फलाइ धरिमं तु कुश्मगुडाइ । मेज्ज चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्नं ॥ १ ॥ धान्यं सप्तदशविधम् । यदाह व्रीहिर्यवो मसूरो गोधूममुहमाषतिलचणकाः । अणव: प्रियङ्गुकोद्रवमकुष्टकाः शालिराढक्यः ॥ १॥ किञ्च कलायकुलत्थौ सणसप्तदशानि धान्यानि । धनं च धान्यं च धनधान्यं तस्य धनधान्यस्य । अत्रोत्तरत्र च समाहारनिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः। तथा सति यतिचारपञ्चकं सुयोजं भवति । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्य (१) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कमगुडादि । मेयं म्रक्षणलवणादि रत्न वस्त्रादि परिच्छेद्यम् ॥ १ ॥ Page #170 -------------------------------------------------------------------------- ________________ योगशास्त्रे लोहताम्रसीसकत्रपुमृद्भाण्डत्वचिसारविकारोदशिकाष्ठमञ्चकम-.. ञ्चिकामसूरकरथशकटहल प्रभृति द्रव्यं, तस्य कुप्यस्य । गौरनड़ानऽनडाही च, स आदिर्यस्य दिपदचतुष्पदवर्गस्य स गवादिः । आदिशब्दान्महिषमेषाऽविककरभरासभतुरगहस्त्यादिचतुष्यदानां हंसमयूरकुर्कुटशुकसारिकापारापतचकोरादिपक्षिदिपदानां पत्नीउपरुद्धादासीदासकर्मकरपदात्यादिमनुष्याणां च संग्रहः । क्षेत्र सस्योत्पत्तिभूमिः, तत् त्रिविधं, सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्र यदरघट्टादिजलेन सियते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् ; उभयमुभयजलनिष्याद्यसस्यम् । वास्तु ग्रहादि ग्रामनगरादि च । तत्र ग्रहादि त्रिविधं ; खातं भूमिग्रहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिग्टहस्योपरि ग्रहादिसनिवेशः । क्षेत्रं च वास्तु चेति समाहारबन्दः । तथा हिरण्यं रजतं, घटितं अघटितं चाऽनेकप्रकारं पायादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्यत्राऽपि समाहारः । संख्या व्रतकाले यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं ग्रहीतं तस्या अतिक्रम उल्लङ्घनं संख्यातिक्रमोऽतिचार: ॥ ८५ ॥ ननु प्रतिपन्नव्रतसंख्याऽतिक्रमो भङ्ग एव स्यात्, कथमतिचारः ? इत्याहबन्धनाद्भावतो गर्भाधोजनाद् दानतस्तथा । प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ६६ ॥ न साक्षात् संख्याऽतिक्रमः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः Page #171 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एवातिचारो भवति ; बन्धनादयश यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते। तत्र धनधान्यस्य बन्धनात् संख्याऽतिक्रमो यथाकतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यहा धनं धान्यं वा ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनात्, यन्त्रणात्, रज्ज्वादिसंयमनात्, सत्यशारदानादिरूपाहा खोकृत्य तद् गृहएव तत् स्थापयतोऽतिचार: १। कुप्यस्य भावतः संख्याऽतिक्रमो यथा-कुप्यस्य या संख्या कता तस्याः कथञ्चिद् द्विगुणवे सति व्रतभङ्गभयाद् भावतो हयोईयोर्मीलनेन एकीकरणरूपात् पर्यायान्तरात् स्वाभाविकसंख्याबाधनात् संख्यामात्रपूरणाञ्चातिचारः । अथवा भावतोऽभिप्रायादर्थित्वलक्षणाहिवक्षितकालावधेः परतो ग्रहीथामि अतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २ । तथा गोमहिषीघडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भतो गर्भग्रहणादर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद्वतभङ्गाद् व्रतिनोऽतिचारः ३ । तथा क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमौलनाहीतसंख्यायाअतिक्रमोऽतिचारः । तथाहि -किलैकमेव क्षेत्र वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रवास्तुप्रत्यासन्न तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्तिभित्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिहिरति Page #172 -------------------------------------------------------------------------- ________________ પ્ર योगशास्त्रे बाधनाच्चातिचारः ४ । तथा हिरण्यहेम्नोर्दानाद्दितरणाद गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना, तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धं तदन्यस्मै व्रतभङ्गभयाद् ददाति पूर्णेऽवधौ ग्रहीष्यामीत्यभिप्रायेणेति व्रतसापेक्षत्वादतिचार: । एष गृहीतसंख्याऽतिक्रमः, पञ्चधाऽपि पञ्चभिरपि प्रकारैः प्रतिपन्नव्रतस्य श्रावकस्य न युज्यते, कर्तुमिति शेषः, व्रतमालिन्यहेतुत्वात् । यञ्चधेत्युपलक्षणमन्येषां सहसाकारानाभोगादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातिचाराः ५ ॥ ८६ ॥ अथ गुणव्रतानामवसरः, तत्त्राऽपि प्रथमगुणव्रतस्य दिग्विरतिलक्षणस्याऽतिचारानाह - स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । चेववृद्दिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥ ६७॥ दिग्विरतिव्रते पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचार्यैः । तद्यथा - स्मृतेर्योजनशतादिरूपदिक्परिमाणविषयाया अतिव्याकुलत्व प्रमादित्वमत्यपाटवादिनाऽन्तर्धानं भ्रंशः । तथाहिकेनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैत्रं पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति । तस्मात् स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमो Page #173 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। ५६३ ऽतिचारः १ । तथा ऊर्द्ध पर्वततरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः, तस्य व्यतिक्रमः ; एते त्रयोऽतिचाराः । यत्सूत्रम् - 'उडदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे इति ॥ एते च अनाभोगातिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भगा एव । यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनत: परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोन दोषः २ । ३ । ४ । तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य हुस्वस्य सतः, वृद्धिवर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दीर्धीकरणं, क्षेत्रहहिरिति पञ्चमोऽतिचारः। तथाहि--केनापि पूर्वापरदिशोः प्रत्येक योजनशतं गमनपरिमाणं कृतं, स चोत्पत्रप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्र वर्धयतो व्रतसापेक्षत्वादतिचार इति। यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न (१) अर्द्धदिक प्रमाणातिक्रमोऽधोदिकप्रमाणातिक्रमस्तिर्यदिक प्रमाणाति क्रमः॥ Page #174 -------------------------------------------------------------------------- ________________ ५६४ . योगशास्त्रे गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ८७ ॥ अथ दितीयगुणव्रतस्य भोगोपभोगमानरूपस्यातिचारानाहसचित्तस्तेन सम्बद्धः सन्मियोऽभिषवस्तथा । दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ६८॥ सह चित्तेन चेतनया वर्तते यः स सचित्तः आहार एव, आहारस्तु दुष्यवाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वीकायादिर्वा । इह च निवृत्तिविषयोक्तप्रवृत्तौ भङ्गसद्भावेऽप्यतिचारा. भिधानं व्रतसापेक्ष स्यानाभोगातिक्रमादिना प्रवृत्ती द्रष्टव्यम् १ । तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पक्कफलादिर्वा, सचित्तान्तर्बीजः खजूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्कं खजुरादिफलं मुखे प्रक्षिपत: सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो हितीयः २ । तथा सचित्तेन मिश्रः शबलः आहारः सन्मियाहारः । यथा-आद्रकदाडिमबीजकुलिकाचिटिकादिमित्रः पूरणादिः, तिलमिथो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतिचारः। अथवा सम्भवत्सचित्तावयवस्यापक्क कणिकादेः पिष्टत्वादिना अचे Page #175 -------------------------------------------------------------------------- ________________ टतीयः प्रकाश:। - ५६५ तनमिति बुद्धा आहारः सन्मियाहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिर्वा, सुरामध्वाद्यभिस्यन्दिकृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतिचार इति चतुर्थः ४ । तथा दुष्पको मन्दपक्क: स चासावाहारश्च दुष्पक्काहारः, स चार्धखिन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डक'कर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पक्वत्वेनाचेतनइति भुञ्जानस्याऽतिचार इति पञ्चमः ५। केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति। तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुहादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तहि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः । एते पञ्चातिचारा भोगाभोगपरिमाणगता बोजव्याः ॥ १८ ॥ अथ भोगोपभोगातिचारामुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तहतांश्चातिंचारानुपदर्शयितुमाहअमी भोजनतस्त्याज्याः कर्मत: खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥६६॥ (१) क-कटुकफल-1 Page #176 -------------------------------------------------------------------------- ________________ ५६६ योगशास्त्रे अमी उक्तस्वरूपा: पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च व्याख्यानान्तरंभोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोयते, कारण कार्योपचारात् । ततश कर्मत: कर्माथित्य, खरं कठोरं प्राणिबाधकं यत्कर्म कोट्टपालनगुप्तिपालनवौतपालनादिरूपं तत्त्याज्यं, तस्मिन् खरकर्मत्यागलक्षण भोगोपभोगवते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोयन्ते, कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥८॥ तानेव नामत: श्लोकहयेन दर्शयति अङ्गारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥ १० ॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०१ ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ स्फोटजीविका ५ । उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकम भिसम्बध्यते। दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ८ विषवाणिज्यं १० ; यन्त्रपौडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सर:शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०० ॥ १०१ ॥ Page #177 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। क्रमेण पञ्चदशाप्यतिचारान् व्याचष्टे, तत्राङ्गारजीविकामाह अङ्गाराष्ट्रकरणं कुम्भायःस्वर्णकारिता। ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥ १०२ ॥ अङ्गारकरणं काष्ठदाहेनाऽङ्गारनिष्पादनं तद्दिक्रयश्च, अङ्गारकरण हि षणां जीवनिकायानां विराधनासम्भवः । एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति; प्रपञ्चायं तु भेदउक्तः । भ्राष्ट्रस्य चणकादिभजनस्थानस्य करणं भ्राष्ट्रकरणं, भ्राष्ट्रजोविकेत्यर्थः । तथा कुम्भकारिता कुम्भकरणपाचनविक्रयनिमित्ता जीविका। तथा अयो लोहं तस्य करणघटनादिना जीविका। वर्णकारिता सुवर्णरूध्ययोर्गालनघटनादिना जीविका । कुम्भायःस्वर्णानि करोतीत्येवं शीलस्तस्य भावस्तत्ता। तथा ठठारत्वं शुल्वनागबङ्गकांसपित्तलादीनां करणघटनादिना जीविका। इष्ट कापाकः इष्टकाकवेल्लुकादीनां पाकस्तेन जीविका । इत्येवंप्रकारा अङ्गारजीविका ॥ १०२ ॥ अथ वनजीविकामाहछिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयः । कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥१०३॥ छिन्नस्य विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिनाच्छिन्नानां विक्रयो वनजीविकेत्युत्तरेण सम्बन्धः। कणानां च घरट्टादिना दलनाद वैधी Page #178 -------------------------------------------------------------------------- ________________ योगशास्त्रे करणात्, शिलाशिलापुत्रकादिना पेषात् चूर्णीकरणाद्या वृत्तिः सा वनजीविका। वनजीविका च वनस्पतिकायादिघात सम्भवा ॥१०३ ॥ अथ शकटजीविकामाहशकटानां तदङ्गानां घटनं खेटनं तथा। विक्रयश्चेति शकटजीविका परिकीर्तिता ॥१०४॥ शकटानां चतुष्पदवाह्यानां वाहनानां, तदङ्गानां शकटाङ्गानां चक्रादीनां, घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं, तच्च शकटानामेव सम्भवति स्वयं परेण वा; विक्रयश्च शकंटानां तदङ्गानां च, इति सकलभूतोपमर्दजननी गवादीनां च वधबन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥ १०४ ॥ अथ भाटकजीविकामाहशकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्भाटकजीविका ॥१०५॥ शकटशब्द उतार्थः, उक्षाणो बलौवर्दाः, लुलाया महिषाः, उष्ट्राः करभाः, खरा रासभाः, अखतरा वेसराः, वाजिनोऽश्वाः, एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद या वृत्तिः सा भाटकजीविका ॥ १०५॥ Page #179 -------------------------------------------------------------------------- ________________ ५६६ हतीय: प्रकाशः । ...... अथ स्फोटजीविकामाह- .. . . .. सरःकूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥१०६॥ सरसः कूपस्य आदिग्रहणाद वापोदीर्घिकाः खननमोड कर्म, हलादिना वा क्षेत्रादेर्भूविदारणं ; शिलाकुट्टनकर्म पाषाणघटनकर्म ; एतैः पृथिव्याः पृथिवीकायस्थ य आरम्भ उपमर्द स्तस्थ सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः ; उपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका ; स्फोटः पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥ १०६ ॥ अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे । चसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥१०॥ दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह - केशाश्चमर्यादीनां, नखा घूकादीनां, अस्थौनि शङ्खादीना, त्वक् चित्रकादीनां, रोमाखि हंसादीनां, तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । पाकरे तदुत्पत्तिस्थाने, त्रसाङ्गस्व वसजीवावयवस्य, वणिज्यार्थ वाणिज्यनिमित्तं ; प्राकरे हि दन्तादिग्रहणाथ पुलिन्दानां यदा द्रव्यं ददाति तदा तप्रतिक्रया) हस्त्यादिवधं ते. कुर्वन्ति, ७२ Page #180 -------------------------------------------------------------------------- ________________ योगशास्त्रे आकरग्रहणं चानाकरे दन्तादेहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥ अथ लाक्षावाणिज्यमाहलाक्षामनःशिलानौलोधातकीटकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०८ ॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मन:शिलादीनाम् । तान्येवाह-मन:शिला कुनटी, नौलौ गुलिका, धातको वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतु. र्धातकी, टङ्कण: क्षारविशेष: ; आदिशब्दात् संकूटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्गणमन:शिलयोर्बाह्यजीवघातकखेन, नील्या जन्तुधाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तहिक्रयस्थाऽपि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥ १०८॥ . अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । दिपाच्चतुष्याद्विक्रयो वाणिज्यं रसकेशयोः ॥१०॥ नवनीतं दधिसारं, घसा भेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम्, हिपर्दा मनुष्यादीनां चतुष्पदां गवाखादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां Page #181 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ५७१ विक्रयो दन्तवाणिज्यमिति विवेकः। रसकेशयोरिति यथासंख्येन योगः । दोषास्तु नवनीते जन्तुसंमूर्च्छनं, वसाक्षौद्रयो. जन्तुघातोद्भवत्वं, मद्यस्य मदनजननं तगतकमिविघातश्चेति ; हिपाच्चतुष्पादिक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासापीडा चेति ॥ १० ॥ अथ विषवाणिज्यमाह विषास्त्रहलयन्वायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥११॥ विषं शृङ्गिकादि तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अस्त्रं खगादि, हलं लागलं, यन्त्रमरघट्टादि, अयः कुशीकुद्दालादिरूपं, हरितालं वर्णकविशेषः । अादिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्य विषादेविशेषणं जीवितघ्नस्य अमीषां जीवितघ्नत्वं प्रसिद्धमेव ॥ ११०॥ अथ यन्त्रपीडाकर्माहतिलेक्षुसर्षपैरण्डजलयन्वादिपीडनम् । दलतैलस्य च कृतिर्यन्वपीडा प्रकीर्तिता ॥१११॥ यन्त्रशब्दः प्रत्येकम भिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम्, इक्षुयन्त्र को कादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते सेलं च प्रति Page #182 -------------------------------------------------------------------------- ________________ ५७२ योगशास्त्रे गृह्यते तद्दलतैलं तस्य कृतिविधानमिति, यन्त्रपीडा यन्त्रपीडनं यन्त्रपौडाकर्मणश्च पौडनीयतिलादिक्षोदात्तहतत्रसजीव. वधाच्च सदोषत्वम् । लौकिका अपि ह्याचक्षते-दशसूनासमं चक्रमिति ॥ १११ ॥ अथ निर्लाञ्छनकर्माह-- नासावधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम्। . कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२॥ नितरां लाञ्छनमगावयवच्छेदः, तेन कर्म जीविका निर्लाञ्छनकर्म । त दानाह-नासावेधो गोमहिषादीनाम्, अशनं गवाखादीनां चिह्नकरणं, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवाखादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तव ॥ ११२॥ अथासतीपोषणमाहसारिकाशुकमार्जारश्वकुकुंटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥११३॥ असत्यो दुःशौलास्तासां पोषणं, लिङ्गमतन्त्रम्, शुकादीनां पुंसामपि पोषणमसतीपोषणं, सारिका व्यक्तवाक् पक्षिविशेषः, शुकः कौरः, मार्जारो बिडाल:, खा कुक्कुरः, कुक्कुटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरवां पोष: पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशौलानां पोषणं पापहेतुरेव ॥ ११३ ॥ Page #183 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः। अथ दवदानसर:शोषावेकेन श्लोकेनाहव्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सरःसिन्धुहदादेरम्बुसंप्लवः ॥ ११४ ॥ दवस्य दवाग्ने: तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच्च विधा संभवति-व्यसनात् फलनिरपेक्षतात्पर्य्यात् यथा वनेचरा एव. मेवाऽग्निं ज्वालयन्ति ; पुण्यबुद्धया वा यथा मे दवा देया मरणकाले इयन्तो मम श्रेयोऽथें धर्मदीपोत्सवाः करणीया इति, अथवा ढणदाहे सति नवढणाङ्गुरो दाद् गावश्चरन्तीति क्षेत्रे वा सस्यसम्पत्तिवृदयेऽग्निज्वालनम्। अत्र जीवकोटीनां वध: स्यात् । सरसः शोष: सर:शोषः सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह-सरःसिन्धुहदादिभ्यो योऽम्बुनो जलस्य संप्लवः सारणीकर्षणं धान्यवपनार्थ, आदिशब्दात् तडागादिपरिग्रहः । तताऽखातं सरः, खातं तडागम् । सर:शोषे च जलस्य तहतानां त्रसामा तत्प्लावितानां च षसां जीवनिकायानां वध इति सरःशोषदोषः । इत्युक्तानि पञ्चदशकर्मादानानि, दिनातं चेदम्, एवंजातीयानां बहूनां सावद्यकर्मणां न पुन: परिगणनमिति । इह चैवं विंशतिसंख्याऽतिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरषां संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेष्वतिचारा दृश्याः। नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः ?, खरकर्मरूपा एव ह्यते। सत्यम् । खरकर्मरूपा एवैते, किन्त्वना Page #184 -------------------------------------------------------------------------- ________________ ५७४ योगशास्त्रे भोगादिना क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गाएवेति ॥ ११४ ॥ . अथानर्थदण्डविरतिव्रतस्याऽतिचारानाहसंयुक्ताधिकरणत्वमुपभोगातिरिक्तता। मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥११५॥ अनर्थदण्डगा इत्यनर्थदण्ड विरतिव्रतगामिन एते पञ्चातिचाराः । तद्यथा-अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणमुदूखलादिसंयुक्तम्, उदूखलेन मुशलं, हलेन फाल:, शकटेन युगं, धनुषा शराः, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं संयुक्ताऽधिकरणं तस्य भाषस्तत्त्वम् । इह च श्रावकेण संयुक्तमधिकरणं न धारणीयम् । तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते। एतच्च हिंस्रप्रदानरूपस्यानथदण्ड स्यातिचारः १ । तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेक: सा उपभोगातिरिक्तता। अयं प्रमादाचरितस्याऽतिचारः । इह च नानपानभोजनचन्दनकुश्मकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः । अत्राऽपि वृद्धसम्प्रदायः-अतिरितानि बहूनि तेलामलकानि यदि ग्रहाति, तदा तल्लोल्येन बहवः स्नानाथं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् ; न चैवं कल्पते, ततः को विधिः ? तत्र सानेच्छुना तावगृह एव सातव्यम्, तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा Page #185 -------------------------------------------------------------------------- ________________ . टतीयः प्रकाशः। ५७५ तडागादीनां तटे निविष्टोऽञ्जलिभिः नाति । तथा येषु पुष्यादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति हितीयोऽतिचारः २। तथा मुखमस्याऽस्तीति मुखरोऽनालोचितभाषी वाचाटः तस्य भावो मौखयं धाष्ट्रप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखये सति पापोपदेशसम्भवादिति तृतीयः ३ । तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भूनयनौष्ठनासाकरचरणमुखविकारैः सङ्घचतौति कुत्कुचस्तस्य भावः कौत्कुच्यम्, अनेक प्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः। अथवा कौकुच्चमिति पाठः, तत्र कुमित: कुचः कुकुचः सङ्कोचादिक्रियाभाक् तद्भाव: कोकुच्यम्, अत्र च येन परो हसति, आत्मनश्च लाघवं भवति, न तादृशं वक्तुं चेष्टितुं वा कल्पते. प्रमादात्तथाचरणे चातिचार इति चतुर्थः ४ । तथा कन्दर्प: कामस्तहेतुस्तप्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोट्रेको भवतीति पञ्चमः ५। एतौ हावपि प्रमादाचरितस्यातिचारी, इत्यवसिता गुणव्रतातिचाराः ॥ ११५॥ अथ शिक्षाव्रतातिचारावसरः। तत्रापि सामायिकस्य तावदतिचारानाह कायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकवते ॥ ११६ ॥ Page #186 -------------------------------------------------------------------------- ________________ योगशास्त्रे कायस्य वाचो मनसश्च प्रणिहिति: प्रणिधानम्, दुष्टं च तत्प्रणिधानं दुष्टप्रणिधानं सावखे प्रवर्तनं कायदुष्पणिधानं, वाग्दुष्पणिधानं, मनोदुष्पणिधानं चेत्यर्थः । तत्र शरीरावयवानां पाणिपादादीनामनिभृतताऽवस्थापनं कायदुष्पणिधानम्, वर्ण संस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्पणिधानम्, क्रोधलोभद्रोहाऽभिमान र्णादयः कार्यव्यासङ्गसम्धमश्च मनोदुष्पणिधानम् ; एते त्रयोऽतिचाराः। यदाहुः 'अनिरिक्खियापमज्जियथण्डिल्ले ठाणमाइ सेवन्तो। हिंसाभावे वि न सो कडसामाइओ पमायाउ ॥१॥ कडसामाइउ पुव्विं बुद्धीए पहिऊण भासिज्जा । सइ निरवज्ज वयणं अबह सामाइयं न हवे ॥ २ ॥ सामाइयं तु काउं घरचिन्तं जो उ चिन्तए सडो। अवसट्टोवगो निरत्ययं तम्म सामाइयं ॥ ३ ॥ तथाऽनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्. (१) अनिरोक्षिताऽप्रमार्जितस्थण्डिले स्थानादि मेवमानः | हिंसाभावेऽपि न स कतसामायिकः प्रमादात् ॥ १ ॥ सतसामायिकः पूर्व बुद्धया प्रेच्य भाषेत। सहा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ २ ॥ सामायिकं तु कृत्वा ग्टहचिन्तां यस्तु चिन्तयेत् श्राद्धः । आर्तवशार्तापगतो निरर्थकं तस्य सामायिकम् ॥ ३॥ Page #187 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ५७७. यथा कथञ्चिद्दा करणम्, प्रबलप्रमादादिदोषात् करणानन्तरमेव पारणं च । यदाहुः 'काऊण तखणं चित्र पारेइ करेइ वा जहिच्छाए। अणवट्ठियसामाइयं अणायराभो न तं सुद्धं ॥ १ ॥.. इति चतुर्थः ॥ ४ ॥ स्मृतौ स्मरण सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं सामायिकं मया कर्तव्यं न कर्तव्यमिति वा, सामायिकं मया कृतं न कृतमिति वा, प्रबलप्रमादाद्यदा न स्मरति तदा अतिचारः, स्मतिमूलत्वान्मोक्षसाधनाऽनुष्ठानस्य । यदाहुः न सरइ पमायजुत्तो जो सामाइयं कया य कायव्वं । कयमकयं वा तस्म हु कयं पि विहलं तयं नेयं ॥ १ ॥ ननु कायदुष्पणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादने - 'न वस्तुतोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं समायिकाभावे स भवेत् ?, अतो भङ्गा एवैते नातिचारा इति चेत् । उच्यते । अनाभोगतोऽतिचारत्वम् । ननु हिविधं त्रिविधेन सावद्यप्रत्याख्यानं सामायिकं, तत्र च कायदुष्पणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनितं च प्रायश्चित्तं (१) कृत्वा तरक्षणमेव पारयति करोति वा यथेच्छम् । अनवस्थितसामायिकमनादराद् न तत् शुद्धम् ॥ १ ॥ (२) न स्मरति प्रमादयुक्तो यः सामायिकं कदा च कर्तव्यम् । लतमकतं वा तस्य खलु कृतमपि विफलं तज्ज्ञेयम् ॥ १ ॥ Page #188 -------------------------------------------------------------------------- ________________ ५७८ योगशास्त्रे विधेयं स्यात् मनोदुष्पणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वादतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी। यदाहुः-अविधिकताहरमकतमिति। नैवम् । यतः सामायिक विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन सावा न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्ये कतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धेश्च न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेऽपि च तथाऽभ्युपगतम् ; यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासत: कालेन निरतिचारमनुष्ठानं भवति । यदाहुर्बाह्या अपि- . अभ्यासो हि कर्मणां कौशलमावहति, न हि सक्तनिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति । न चाविधिकता वरमकृतमिति युक्तम्, असूयावचनवादस्य । यदाहुः-- 'अविहिकया वरम कयं असूयवयणं भणन्ति समय । पायच्छित्तं जमा अकए गुरुअं कए लहुअं ॥ १ ॥ कचित्तु पोषधशालायां सामायिकमेकेनैव कायं न बहुभिः, 'एगे (१) अविधिकृताद् वरमकतमस्सूयावचनं भणन्ति समयज्ञाः। प्रायश्चित्तं यस्मादकते गुरुकं कृते लवुकम ॥ १ ॥ Page #189 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः। अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात्। व्यवहारभाष्थेऽप्युक्ताम् - 'राजसुयाई पञ्च वि पोसहसालाइ संमिलिया । इत्यलं प्रसङ्गेन ॥ ११६ ॥ एते पञ्चातिचाराः सामायिकव्रते उक्ताः, इदानीं देशावकाशिकव्रतातिचारानाहप्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा। शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७॥ दिग्व्रतविशेष एव देशावकाशिकव्रतम्, इयांस्तु विशेषःदिगव्रतं यावज्जीवं संवत्सरचतुर्मासोपरिमाणं वा, देशावकाशिक तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पञ्चातिचाराः । तद्यथा-प्रेष्यस्याऽऽदेश्यस्य प्रयोगो विवक्षितक्षेत्राइहिष्ययोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति प्रेष्यप्रयोगः । देशावकाशिकव्रतं हि मा भूद् गमनागमनादिव्यापारजनितप्राण्यपमर्द इत्यभिप्रायेण ग्राह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कथित् फले विशेषः ; प्रत्युत खयं गमने ईर्यापथविशु डेर्गुणः, परस्य पुनरनिपुणत्वादीयासमित्यभावे दोष इति प्रथमोऽतिचार: १। आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य स वेतनादिद्रव्य त्य विवक्षितक्षेत्र प्रापणं सामर्थ्यात् प्रेष्येण ; स्वयं गमने हि व्रतभङ्गः स्यात्, परेण तु आनयने न व्रतभङ्गः स्यादिति (१) राजसुतादयः पञ्चाऽपि पोषधशालायां मंमिलिताः । Page #190 -------------------------------------------------------------------------- ________________ ५८० योगशास्त्रे बुद्धया प्रेष्येण यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति दितीयः २। तथा पुहला: परमाणवस्तत्संघातसमुद्भवा बादरपरिणाम प्राप्ता लोटेष्टका: काठशलाकादयोऽपि पुहलास्तेषां क्षेपणं प्रेरणम् । विशिष्टदेशावग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लोष्टादीन् परेषां बोधनाय क्षिपति, तदा लोष्टादिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति ; ततश्च तान् व्यापारयत: वयमनुपमर्दकस्यातिचारो भवतीति तृतीयः ३। शब्दरूपानुपातौ चेति शब्दानुपातो रूपानुपातश्च । तत्र स्वग्रहवृत्तिप्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद वृत्तिप्राकारप्रत्यासबवर्ती भूत्वा अभ्युत्कासितादिशब्दं करोति, आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छब्दश्रवणात्तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचारः। तथा रूपं स्वशरीरसम्बन्धि उत्पन्न प्रयोजन: शब्दमनुच्चारयन्, आह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातः। . इयमत्र भावना - विवक्षितक्षेत्रावहिःस्थितं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशब्दश्रावणरूपदर्शनव्याजेन तमा- . कारयति, तदा व्रतसापेक्षत्वाच्छब्दानुपातरूपानुपातावतिचाराविति चतुर्यपञ्चमौ ४ । ५। इह चाद्यातिचारहयमव्यत्पन्नबुद्धितया, सहसाकारादिना वा ; अन्त्यत्रयं तु मायावितया अतिचारतां याति। अत्र दिग्व्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशावकाशिकव्रतमिति वृद्धाः। अतिचाराश्च दिग्व्रतकरणस्यैव श्रूयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत्कथं व्रतान्तर Page #191 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | संक्षेपकरणं देशावकाशिकव्रतम् ? । अत्रोच्यते । प्राणातिपातादिविरमणव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य, प्रेष्यप्रयोगादयोऽतिचाराः । भिन्नातिचारसम्भवाच्च दिग्वतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तमिति ॥ ११७॥ अथ पोषधव्रतस्यातिचारानाह— ५८१ उत्मगीदानसंस्ताराननवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥ ११८॥ उत्सर्जनमुत्सर्गस्याग उच्चारप्रस्रवणखेल सिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्गं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ । आदानं ग्रहणं यष्टिपीठफलकादीनाम्, तदप्यवेक्ष्य प्रमृज्य च कार्यम्, अनवेक्षितस्याप्रमार्जितस्य चादानमतिचारः । आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्ट्यादीनाम्, तन सोऽप्यवेक्ष्य प्रमाज्यं च काय्र्यः ; अनवेक्ष्याप्रमृज्य च निक्षेपोऽतिचार इति द्वितीयः २ । तथा संस्तीर्यते यः प्रतिपन्न - पोषधव्रतेन दर्भकुशकम्बलिवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमार्ण्य च कर्तव्यः, अनवेक्ष्याप्रमाये च करणेऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम्, अप्रमार्जनेन दुष्प्रमार्जनं संग्टह्यते, नञः कुत्मार्थस्याऽपि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । Page #192 -------------------------------------------------------------------------- ________________ ५८२ योगशास्त्रे यत् सूत्रम् – 'अप्पडिलेहिअदुप्पडि ने हिअसिज्जासंथारए, अप्पमज्जिअदुप्पमज्जिअसिज्जासंथारए, अप्पडिलेहिअदुप्पडिले हिसउच्चारपासवणभूमीए, अप्पमज्जिअदुप्पमज्जिअउच्चारपासवणभूमि ॥ इति दृतीयः ३। तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४। तथा स्मृत्यनुपस्थापनं तहिषयमेवेति पञ्चमः, पोषधे सर्वतः पोषधे, देशतः पोषधे तु नायं विधिः ५ ॥ ११८ ॥ अथातिथिसंविभागवतस्यातिचारानाहसचित्त क्षेपणं तेन पिधानं काललवनम् । मत्मरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥११६॥ सचित्ते सजीवे पृथ्वोजलकुम्भोपचुल्लो धान्यादी, क्षेपणं निक्षेपो देयस्य व तुनः, तच्च अदानबुद्ध्या निक्षिपति, एतज्जानात्यसौ तुच्छबुद्धिः यत् सचित्तनिक्षिप्तं न ग्रहते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति प्रथमोऽतिचारः १। तथा तेन सचित्तेन सूरण कन्दपत्र पुष्पफलादिना तथाविधयैव बुद्ध्या पिधत्ते, इति हितीय: २। तथा कालस्य साधूनामुचितभिक्षासमय स्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकाल: साधूनां तं लवयित्वा, अनागतं वा भुङ्क्ते (१) अप्रतिलेखितदुष्पतिलेखितशय्यासंस्तारके, अप्रमार्जितदुष्पमार्जितशय्यासंस्त रके, अपतिलेखित दुमति लेखितोच्चार प्रस्त्रवणभूमौ, अप्रमार्जितदुष्पमार्जितोच्चारप्रस्रवणभूमौ । Page #193 -------------------------------------------------------------------------- ________________ दृतीयः प्रकाशः । ५८३ पोषधव्रतो। इति तृतीयः ३। तथा मत्सर: कोपः यथा मार्गितः सन् कुप्यति, सदपि मागितं न ददाति। अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तम्, किमहं ततोऽपि हीन इति मात्सयाद्ददाति; अत्र परोन्नतिवैमनस्यं मात्सर्यम्, यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे-मत्सरः परसम्पत्त्यक्षमायां तहति क्रुधि । इति चतुर्थः ४ । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहेअपदेशस्तु कारणे व्याजे. लक्ष्येऽपि। इति पञ्चमः ५। एते पञ्चातिचारास्तुर्य शिक्षाव्रते अतिथिसंविभागनाम्नि स्मृताः । अतिचारभावना पुनरियम्-यदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः ; इत्यवसितानि सम्यक्त्वमूलानि हादशव्रतानि, तदतिचाराश्चाभिहिताः ॥ ११८ ॥ इदानीमुक्तशेषं निर्दिशन् श्रावकस्य महाशावकत्वमाहएवं व्रतस्थितो भक्त्या सप्तक्षेवयां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते ॥ १२० ॥ एवं पूर्वोक्त प्रकारेण सम्यक्त्वमूलेष्वतिचारविशुद्धेषु हादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलौनः, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्बभवनागमसाधुसाध्वीश्रावक श्राविकालक्षणा तस्यां, न्यायोपात्तं धनं वपन् निक्षिपन् ; क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपन्निति, वपनमपि क्षेत्रे उचितं नाऽक्षत्रे इति सप्तक्षेत्रवामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च Page #194 -------------------------------------------------------------------------- ________________ ५८४ योगशास्त्रे सप्तक्षेत्रयां यथोचितस्य ट्रव्यस्य भक्त्या श्रद्धया, तथाहि-जिनबिम्बस्य तावद्दिशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्गकर्केतनविद्रुमसुवर्ण रूप्यचन्दनोपलमृदादिभिः सारद्रव्यविधापनम् । यदाह सन्मृत्तिकामलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ १ ॥ तथाहि 'पासाइआ पडिमा लक्खणजुत्ता समत्तलसरणा । . जह पह्लाएइ मणं तह निज्जरमो विआणाहि ॥ १ ॥ तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्त विधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनं, यात्राविधानं, विशिष्टाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह गन्धैर्माल्यैर्विनिर्यदहलपरिमलैरक्षतेधूपदीपैः सानाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रेरिति हि जिनपतेरचनामष्टभेदां कुर्बाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ १॥ (१) प्रासादिता प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रह्लादयति मनस्तथा निर्जीर्यामो विजानीहि ॥ Page #195 -------------------------------------------------------------------------- ________________ ५८५ . टतीयः प्रकाशः । ननु जिनबिम्बानां पूजादिकरण न कश्चिदुपयोगः, न हि पूजादिभिस्तानि टप्यन्ति तुष्यन्ति वा, न चाटप्ततुष्टाभ्यो देवताभ्यः फलमाप्यते । नैवम् ! चिन्तामण्यादिभ्य इवाऽटप्ततुष्टेभ्योऽपि फलप्राप्ताविरोधात् । यदुक्तं वीतरागस्तोत्रेऽस्माभिः अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ? । . चिन्तामण्यादयः किं न फलन्त्यपि विवेतनाः ॥ १ ॥ तथा - 'उवगाराभावम्मि वि पुज्जाणं पूयगस्म उवगारो। मन्ताइसरणजलणादिसेवणे जह तहहं पि ॥ १ ॥ एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्य कारितानामपि। अकारितानां च शाखतप्रतिमानां यथार्ह पूजनवर्धनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमा:-भक्तिकारिता: स्वयं परेण वा चैत्येषु कारिता:, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते ; मङ्गल्यकारिता या गृहेषु हारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एव अधस्तिर्यगूर्ख लोकावस्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकत्रयेऽपि तत्स्थानमस्ति यन्त्र पारमेखरीभिः प्रतिमाभि: पविलितमिति। जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपण पूजादिविधिरुचित इति। जिनभवनक्षेत्रे स्वधनवपनं यथा-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादि (१) उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः। मन्त्रादिकारणज्वलनादिसेवने यथा तथेहाापि ॥ १ ॥ .. ७४ Page #196 -------------------------------------------------------------------------- ________________ ५८६ योगशास्त्रे दलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम्, सति विभवे भरतादिवद् रत्नशिलाभिर्बद्धचामीकरकुटिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कारकृतस्य विशालशालानलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकागुरुप्रभृतिधूपसमुच्छलडूमपटलजातजलदशशानृत्यल्कलकण्ठकुलकोलाहलस्य चतुर्विधाऽऽतोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्गतस्य उत्पतविपतहायबृत्यहलासिंहादिनादितवत्सुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबदकिङ्किणोरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिनरौनिवहाऽहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्रो निरन्तरतालारसरासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्या-- ऽभिनोयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योतुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्पतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् ; असति तु विभवे ढणकुव्यादिरूपस्याऽपि । यदाह-- यस्तृणमयीमपि कुटौं कुर्याद्दद्यात्तथैकपुष्यमपि । भत्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ Page #197 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | ५८७ किं पुनरुपचितदृढघनशिला समुहातघटित जिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २ ॥ राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारग्रामनगरम ण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते षड्जीवनिकाय विराधनाहेतुत्वात्तस्य, भूमोखननदल-पाटकानयनगर्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रतकायविराधनामन्तरेण न हि तद्भवति । उच्यते । य आरम्भपरिग्रहप्रसक्त: कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव । न च धर्मार्थं धनोपार्जनं युक्तम् । यतः - धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाडि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥ इत्युक्तमेव । न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागम धर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव । षड्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । 1 यदाहु: Page #198 -------------------------------------------------------------------------- ________________ ५८८ - योगशास्त्रे _ 'जा जयमाणस्म भवे विराहणा सुत्तविहिसमग्गस्म । सा होइ निज्जरफला अब्भस्थ विसोहिजुत्तस्म ॥ १ ॥ *परमरहस्ममिसीणं समत्तगणिपिडगब्भरिप्रसाराण। परिणामिअं पमाणं निच्छयमवलम्बमाणाणं ॥ २ ॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि। यदाहु: 'देहाइनिमित्तं पि हु जे कायवहम्मि इह पयन्ति । जिणपूाकायवहम्मि तेसिमपवत्तणं मोहो ॥ १ ॥ इत्यलं प्रसङ्गेन । जिनागमक्षेत्रे च खधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रायमाणो . धर्माधर्मकृत्याकत्यभक्ष्याभक्ष्यपेयापेवगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे दोपमित्र, मरौ कल्पतरुरिव, संसार दुरापः । जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। यदवोचाम स्तुतिषु यदीयसम्य वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥१॥ (१) या यतमानस्य भवेद् विराधना सूविधिसमयस्य । सा भवति निरफलाऽभ्यर्थ नाविशोधियुक्ताय ॥ १ ॥ (२) परमरहस्य मृषीणां समस्त गणिपिट कम्तमाराणाम् । परिणामितं प्रमाणं निशयमवलम्बमानानाम् ॥ २ ॥ (३) देहादिनिमित्तमपि खलु ये कायवधे रह प्रवर्तन्ते ।। जिनपूजाकायवधे तेषामप्रवर्तन मोहः॥॥ Page #199 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः। ५८८ जिनागमबहुमानिना च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । किं च केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते । यदाहुः- .. . ... .. . 'मोहे सुप्रीवउत्ती सुयनाणी जइ हु गिलइ असुद्धं । तं केवलो वि भुञ्जइ अपमाणं सुअंभवे इहरा ॥ १ ॥ एकमपि जिनागमवचनं भविनां भवनाशहेतुः । . . यदाहुः एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥ १ ॥ इति ॥ यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यानं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशनसमर्थम् ;. इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यत: कल्याणभाजिन एव जिनवचनं भावतो भावयन्ति । इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नाभविथत्, तदा धर्माऽधर्मव्यवस्थाशून्यं भवान्धकूप भुवनमपतिष्यत् । यथा च हरीतकी भक्षयेद् विरेककाम: इति वचनाद्वरीतकोभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याऽप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्ग निमित्तकैवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दष्टार्यवाक्यानां प्रामाण्यनिश्चयेनाऽदृष्टार्थानामपि (१) अोघे श्रुतोप युक्तः श्रुतज्ञानी यदि खल ग्टह्वात्य शुद्धम् । तद केवल्यपि भुङक्नेऽप्रमाणं श्रुतं भवेदितरथा ॥१॥ Page #200 -------------------------------------------------------------------------- ________________ योगशास्त्रे वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम् । जिनवचनं च दुःषमा कालवशादुच्छिवप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्य्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयम् । ५८० यदाह न ते नरा दुर्गतिमाप्नुवन्ति न मूकतां नैव जडस्वभावम् | न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥१॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । ते सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २ ॥ जिनागमपाठकानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व संमाननं च । यदाह पठति पाठयते पठतामसौ वसनभोजन पुस्तक वस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थङ्करगणधरेभ्य आ चैतहिनदोचितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनम्, यथा-उपकारिणां प्रासुकेषणीयानां कल्पनीयानां चाशनादोनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थं - , Page #201 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः | पात्राणां, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्द्रव्य क्षेत्र कालभावापेक्षयाऽनुपकारकं नाम, तत्सर्वस्वस्याऽपि दानम्, साधुधर्मोद्यतस्य स्वपुत्र - पुत्रप्रादेरपि समर्पणं च । किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम्, जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । " यदाह - 'तया सह सामत्थे आणभट्ठम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसठ्ठी होइ दायव्वा ॥ १ ॥ तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताभ्यो दानं साधुदानतुल्यम् ? । उच्यते । निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नाऽसत्त्वसम्भवः । यदाह - " ५८१ ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधराऽन्या । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥ १ ॥ गार्हस्थ्येऽपि सत्त्वा विख्याताः शीलवतीतमा जगति । सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥ २ ॥ ( १ ) तस्मात् सति सामर्थ्येऽऽसाभ्रष्टे नो खलूपेक्षा । अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥ १ ॥ कडव, विसत्त्वा विशीलाच | (२) Page #202 -------------------------------------------------------------------------- ________________ ५८२ संत्यज्य राज्यलक्ष्मीं पतिपुत्रभ्रातृबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥ ३ ॥ ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते ; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिदु बध्नाति इति कथं स्त्रोशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? । मैवं वोचः, सम्यक्वप्रतिपत्तिकाल एवाऽन्तः कोटीकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम्, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् । तच्च नास्ति । यतः योगशास्त्रे जानीते जिनवचनं श्रत्ते चरति चाऽऽर्यिका शबलम् । नाऽस्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥ इति ॥ तत्मिमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवदु धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, खग्टहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्दांराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिचयाविधापनम्, स्वपुत्रिकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्रप्रादीनां प्रत्यर्पणं तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सक्कदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनो'पचारणं चेति । श्रावकेषु स्वधनवपनं यथा - – साधर्मिकाः खलु श्रावकस्य श्रावकाः, ܙܠ (१) च-पकरणं । Page #203 -------------------------------------------------------------------------- ________________ 6 -COOT 2 1900--0 12 o r CCOON 14 . Markandeya Purana, Fasc. 5-7 @ /10/ each Rs. 1 *Mimäinsa Darcana, Fasc. 10-19 @ /10/ each Nyāyavártika, Fasc. 1 --6 @ 110/ each ... *Nitisara, Fasc. 3-5 @ 110/ each Nityăcărapaddhatih, Fasc. 1 --7 @ /10/ each Nityācărapradipah Vol. 1, Fasc. 1.-8; Vol. II, Fasc. 1-3. @[10) each Nyayabindutika, Fasc. 1 @ /10/ each ... O 10 Nyaya Kusimāñjali Prakarana Vol. I, Fasc. 2-6; Vol. II, Fasc. 1--3 @ /10/ each Padumawati, Fasc. 1.-5 @ 21 *Paricista Parvan, Fane. 3-5 @ /10/ ench Präkrita-Paingalam, Farc. 1--7 @ /10/ each . Prithiviraj Rasa. Part II, Faso. 1--5 @ /10/ ench ... Ditto (English) Part II, Fasc. 1 @ 1/- ... 1 0 Prakrta Laksanam Fasc. 1 @ 1/8/ each ... 1 .8 üçara Smpti, Vol. I, Fasc. 1.-8; Vol. II, Fasc. 1-6; Vol. 180. 1.-6 @ /10/ each 128 ara, Institutes of (English) @ 1/- each ... 10 mukha Sutram Thacintămani (English) Fasc. ).--3 @ 1/4) each Rasarnavam, Fasc, 1-2 Saddarsada-Samuocaya, Fasc. 1-2 @ /10/ each Säma Vēda Sanhita, Vols. ), Fasc. 7--10: II, 1-6; III, . IV, 1.-6; V, 1-8, @ /10/ ench ... + Samarnieca Kaha Firse, 1.2, @ 101 Baykhya Sätra Vrtti, Fasc. 1-4 @ 710) each Ditto (English) Fasc. 1-3 @ 1/- each Sankara Vijaya, Basc. 2-3 @ 119/ each Six Buddhist Nyiya Tracts. Sraddha Kriya Kaumudi, Fasc. 1-6. /10/ each Srauta Sutra Latyayan, Fasc, 4-9 @ /10/ each 3 12 ,, Asbalayana, Fasc. 4-11 @ /10/ each Sueruta Sarihita, Eng.) Fasc. 1 @ 17- each Suddhikaumudi, Fasc. 1.4 @ /10/ each ... 28 Suryya Siddhanta fasc. 1 ... *Taittreya Brahmana, Fasc. 11-25 @ /10/ each Pratisakhya. l'ase. 1-3 @ /10/ each Taitteriya Sinhits. Masc. 27-45 @ 10/ each Tandyn Brahmaņa, kasc. 10-19 @ each Tantra Vārteka (English) Fasc. 1.11 @11/ each Tattva Cintamani, Vol. I, Fasc. 1-9, Vol 11. TANO. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1--5, Part IV. Vol. II, Fasc. 1-12 @ /10/ each Tattvẫrtlai l: Sutram, Faso 1-3 @ 110/ cách ... Trikändn-Mandanam, Fasc. 1-3 @ * each ... Tulsi Satsai, Fasc. 1--5 @ /10/ each ... *Upamita-lakaaya-prapañca-kathā, Fasc. 1-2, 5-13 @ 214heaok ... 6 14 Uväsagulasão, Text and English) Fasc. 1-6 @ 1), each Vallala Carita, Fasc 1 @ 10/ 0 10 Varsa Kriya Kaumudi, Fasc 1-6 @ /10/ each .. 3 12 Vāvu Purana, Vol. I, Fasc. 3-6Vol. II, Fasc. 1.-7. @ /10/ each 614 Vidhana Pārijata, Fasc. 1-8 Vol. II. Fasc. I @ (10) each - 5 10 - Ditto Vol. II, Fasc. 2-4 @ 1/4 .. 312 Vivādaratnakara, Fasc. 1-7 @ /10/ each Vrhat Svayambha Purana, Fasc. 1.-6 @ /10/ each ... 3:12 *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /20/ each 14 Yogasastra df Hemchandra Vol I. Fase. 1-2 28 Tibetan Series. Euthyastotrasangraha, Vol. I ( Tib. & Sans.) A Lower Ladakhi version of Kesarsiga, Fase. 1 --4 @ 1/- each Nyayahindu of Dharmakirti, Fasc. l ... ... 10 Pag-Sam Shi Tin, Fago. 1-4 @ 1 - cach ... Rtogs brjod dpag hkhri s'in ( Tib. & Sans. Avadana Kalpalată ) Vol. I, Fasc. 1--7; Vol. II. Fasc. 1--6 @ 1/- each Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Faso, 1-6, @ 1/ each 14 Arabic and Persian Serics. 'Alamgirnämah, with Index, (Text) Fasc. 1--13 @ /10/ each ... ... 8 2 Al-Muqaddasi (English) Vol. I, Fasc. 1--3 @ 1/- cach Ain-l-Akbari, Fasc. 1-22 @ 1/8/ each ... ... 33 0 Ditto (English) Vol. I, Fasc. 1--7, Vol. II, Fasc. 1.-5, Vol Ditto Index to Vol : 2. Fasc. 1.-5, @ 2/- each ... Akbarnāmal, with Index, Fasc. 1-37 @ 1/8/ each ... ... 55 8 Ditto (English) Vol. I, Fasc. 1.-8; Vol. II, Fasc. 1.6 @ 1/4/ each 17 8 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ ... ... 0 10 *Badshahnamah, with Index, Fasc. 1--19 /10/ each ... 11 14 *The other Fasciculi of these works are out of stock and complete copies cannot be supplied. vo COO 000 ... 36 0 Page #204 -------------------------------------------------------------------------- ________________ ye? : ननु महा Conquest of Syria, Fasc. 1-9 @/10/each Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each ... Catalogue of the Persian Books and Manuscripts in the Library Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each ... Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ Farhang-i-Rashidi, Fasc. 1-14 @ 1/8/ each i .. Fibrist-i-Tusi, or, Tusy's list of Shy'ah Books, Faso. 1.-4 @ 1/- each Futuh-ush-Sham of Waqidi, Fasc. 1--9 @ /10/ each Ditto of Azadi, Fasc. 1.-4 @ /10/ each ... History of Gujarat Haft Asman, History of the Persian Masnawi, Fasc. 1 @ /12/ each History of the Caliphs, (English) Fasc. 1.-6 @ 1/4/ each Iqbalnamah-i-Jahangiri, Fasc: 1--3 @ /10/ each Isbah, with Supplement, 51 Fasc. @ 1/- each ... Ma'asir-i Alamgiri, Fasc. 1-6 @ /10/ each .. Maisir-ul-Umara, Vol. I, Fasc. 1--9, Vol. II, Faso: 1-9; Vol. 111. 1.1 Index to Vol. I, Fasc. 10-11; Index to Vol. , Fasc. 10-1 Index to Vol. III, Fasc. 11-12 @ /1/ each Maaseri Rabinsi, Part 1, Fasc. 1. Maghazi of Waqidi, Fasc. 1--5 @ /10/ each Muutakhabit-t-Tawarikh, Fasc. 1--15 @ /10/ each ... * Ditto (English) Vol. I, Fasu. 1:7; Vol. II, Fus 1-5 and 3 Indexes ; Vol. III. Fasc: 1 @ 1/ each ... Muntakhabu-l-Lubab, Fasc. 1-19 @ /10/ each ... Nukhbatu-l-Fikr, Fasc. 1 @ /10/ Nizami's Khiradnamah-i-Iskandari, Fase. 1-2 @ /12/ each ... Qawaninu 's-Sayyad of Khuda Yar Khan 'Abbasi, edited in the original Persian with English notes by Lieut. Col. D. C. Pluillott. Riyazu-s-Salatin, Fasc. 1.-5. @ 710/ each ... Ditto ..." (English) Fase. 1.-5 @ 1/ ... Tabaquat-1-Naviri, English, Fasc. 1-14 @ 1/- each littoIndex Tarik -1-Firuz Shabi of Ziyau-d-din Barni Fasc. 1.-7 @ /10/ each Tarikh-i-Firuzshahi; of Slams-i-Sirai Ail, Fasc. 1-6 @ /10/, each Ten Ancient Arabic Poems, Fasc. 1..2 @ 1/8/ each ...... Tuile-i-Jahangiri, (Eng) Fase. 1 @ 1/ ... Wis-o-Rimin, Fasc. 1--5 @ /10/ each ... Zafarnamah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1-8 @ /10/ each ... fa: B कोटिस्थि क्षयादिस कारणवैः ja: --- तमिदमे fafaia JUTH, वसतेन च तत्स च, तथा तनिवार निष्ठुरभा श्रावकेषु ASIATIC SOCIETY'S PUPLICATIONS. 1. ASIATIO RESEARCHES. YOX X X X W 20/ each 2. PROOKEDINGS theo ciety from 170 to 19047 87 Ther-Vo. 3. JOURNXf the Asiatic Scients (8), s . 1870 18) T (8), 1874 (81, 1875:71. 1876 (+), 1877 ,:8), 1879:7), 1880 18811), 1883 (6), 1883 5), 1894 ), 1885 (6). 1886 (8), 1887 ( 1888 171, 1889 (71*180 1 1891 (7). 1892 18). 1893 (11). 16 *(8), 1895 (7). 1896 8), 139, (8), 1898 (8). 1899 (8), 1900 2.15 . 1902 0 0$ 8), 1904 (16), @ 1'8 per No. to Members a o k per No, to Non-Members N 'he figures enclosed in trakets gine the number of Nos. in each 4. Jurnal and Troceedings, N. S., 1905, d., Vos. 1-4 of 1905 are ou stock), @ 1-8 say No, to Members and Rs. 2 per No. to Non-Merak 5. Materials for Flor of the Malayan Peninsula, by Sir Geo. King. and J. S. Gam ! (Extr . A. S. B. Vol. 14, & fasc. 1) . Do Do (Extra .A.S. B. Vol. 14 & Fasc. 2.) .. A Grammar a Dictioni.. Kanawari, the Language of Kanawar in the Bashahre, Punjah, compiled by Pandit Tika Ram Joshi, and edited by I . Rose. (Ex. No, Jl. broc. Vol. 5. 1909.) An Introduct.a to the Maillicli Dialect of the Bihari Language as. spoken in North Bihar' by Dr G. A. Grierson. Second Edition, Part 1, Grammer. (Ex. No. Jl.hxoc. Vol. 5, 1969.) Sea Fishing (A lecture, by Dr Travis Jenkins ).. ... 6. Memoirs, 1905, to date. Price varies from number to number, Discount of 25% to Members. 7. Centenary Review of the Researches of the Society froin 1784-1883 . 8. Catalogue of the Library of the Asiatic Society, Bengal, Part I, A to E; Part 2, Ft M. Part 3, N to R ... ... 9. Moore and Hewitson's Descriptions of New Indian Lepidoptera, .. Parts I-III, with 8 coloured Plates, 4to. @ 6/ each ... 10. Kasmiracabdainsta, Parts I & II @ 1/8/ 11. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott.. Notices of Sanskrit Manuscripts, Fasc, 1-34 @ 1/ each .. Nepalese Buddhist Sanskrit Literature, by Dr. fitra N.B.-All Cheques, Money Orders, &c. must be payable to the Asiatic Society," only. Books are supplied by V. PP.