Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600125/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreSThi -- devacandra- lAlabhAI - jainapustakoddhAra - pranthAGkaH 8. zrImaddevendrasUrivaranirmitA vandAruvRttyaparanAmnI zrAddhapratikramaNasUtravRttiH / prakAzakaH --- zAha nagInabhAI - ghelA bhAI - javherI - ekaH kAryavAhakaH / idaM pustakaM mumbayAM zAha nagInabhAI - ghelA bhAI - javherIbAjAra ityanena nirNayasAgarayantrAlaye kolabhAvIthyAM 23 tame gRhe bA. rA. ghANekaradvArA mudrayitvA prakAzitA / vIrasa~gvat 2438. prati 500. vikramAbda 1968. niSkrayaH 8 ANakAH khristI 1912. Page #2 -------------------------------------------------------------------------- ________________ poanaananaaaaaaaaaaaaaaaaaaaaaaaaaaa ASSUSTAISIAISSUES Berser Published by Shah Naginbhai Ghelabhai Javeri, No. 325, Javeri Bazar Bombay. 1 rinted by B. R. Ghaneker, at N. S. Press, 23, Kolbhat Lane, Bombay. RESSORS Bergerseus sensorerSEREGNSSUE RSTREK For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ Jain Education Sheth Devachand Lalbhai Jain Pustakodhar Series. No. 8. PREFACE. ional 0000000 The original work 'Shradhapratikramana' was written by the Ganadharas, the eleven foremost disciples of Lord Mahavira. The commentary thereon entitled "Vrandaruvritti" was written by Shree Devendra Suri, who was a disciple of Shreemat Jagadchandracharya, the founder of the order of 'Tapagacha'. He seems to be perhaps the only writer among the Jain priests, who has written commentaries in a simple language and with illustrative anecdotes. This is evident from his commentaries on 'Karma Grantha and Shradha Dinakritya'. In the commentary embodied in this volume, the object of persuading the Jain laity to acquire the habit of Vratta or observing religious regulations and to abstain from sinful ways is well kept in view. *36*36 jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ VANDARU. VRITTI. 1 In this volume are embodied 1. "Chaitya Vandan, 2. Guru-Vandan & 3. Pratikramana" so that the Jain Grihastha may make use of them in the performance of Pratikramana ceremony. Further the commentator draws herein the particular attention of the reader to the chapter "Paushadha Vidhi" of Paushadha Prakarana, written by Shree Jinvallabhasuri, an ancient priest, a personage not to be mistaken for Jinvallabhasuri of Khartergachha; the chapter "Dhammil-Hindi" of Vasudeo Hindi, a work in which the teachings of Lord Mahavir as handed down by oral tradition from disciple to disciple are embodied by Purvadharas, also comes in for special insistence, the former for 'PaushadhaVidhi' and the latter for 'Pratyakhyan'. No precise date can be assigned as the time when this commentary was written. Yet it can be said from external evidence that it was written in the time of Vastupal, the minister of Rana Veer-Dhaval, the King of Gujrat, who held the commentator in great reverence. This writer has, besides this work and the two other commentaries above referred to, written several other commentaries and works, one of them being "Dharmaratna Vritti". We hope to bring out his other works in course of time. PREFACE. jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ In conclusion, we are deeply indebted to Paniksh Shree Anand Sagar Gani for having kindly lent us the manuscript in his possesion and also for having gone over the proofs. We are also thankful to Shastra-Visharad Jainacharya Shree Vijaya Dharmasuri for having likewise lent us three manus. cripts which proved of immense use for purposes of comparison. We have great pleasure in placing before the public this volume which is the weighth" of the series. SSSSSSSSSSSSSSSSSS 2 nd April 1912.) JAVERI BAZAR BOMBAY. NAGINBHAI GHELABHAI JAVERI for DEVCHAND LALBHAI PUSTAKODHAR FUND. Jain Education For Private Personel Use Only 000 Page #6 -------------------------------------------------------------------------- ________________ 4 vaMdAruvR. upoddhAtaH PRESSRESOS // 1 // vandAruvRttyaparAbhidhAnazrAvakAnuSThAnavidhiprakaraNopoddhAtaH zrIgaNadharendrAya namaH HISTORIANSKOG nanu bho vipazcidvandavitatakIrtipaTahA vidvadrAtA nirNItacarametat sameSAM samastasamastAjJAnAndhatamasAnAM mokSaprokSaNaparyavasAnAnAM sakalaihikAmuSmikAkalpyArthakalpanAkalpanakalpatarukalpe zrImadapazcimatIrthapatipraNIta AzatakratukITakarakSaNacaNe zAsane'nuSThAnAnAM rasAyano|payogArambhe virecanamivAnudinamubhayasandhyamanuSTheyaM AvazyakAnuSThAnamAmnAtamAdeyatayAdau, Adizyate cAta evedamaidaMyugInazAsanaM tatra tatra tatrabhavadbhirbhagavadbhiH sapratikramaNAbhidhAnena, na caivamAdyantAnyakSINASTakarmaNAmaruhatAm, etadeva ca saha paJcamahAvratoccAraNena tIrthAntarasaGkramaNakAraNaM bhedopanibandhanatayA nibadhyate gaNadhAribhirapratihatAprameyApratimaguNagaNadhAribhiH, evameva ca paramArSamapi 'avassa kAyavvayaM havai jamhA' ityanena prabhusaMmitenAmaragaNAnullaGghanIyenodAjahArAnavadyena vacanena, AvazyakaM cAdhyayanaSaTrAtmakAvazyakakriyAdaraNamavazyakarttavyatA ca caityavandanAguruvandanAdInAmapi adInAnAM avicalapadAvApsyavikala nidAnatve samyaktvazuddhyAdinA svAtmavizodhikArakANAM yathaivAnagArANAM tathaiva dezasaMyamapavitritAntaHkaraNAnAmagAriNAmapi tadanusaratAmAvazyakIyaM pUrvoktamitihetorvAcyaiva teSAmapi tanmaryAdeti zrImatpUjyapAdairdevendrasUribhirAkhyAtA zrAvakAnuSThAnavidhisajJitaitatprakaraNavidhAnadvAreNa sA teSAM, tathA ca vyaktatamAsyAH pratidinamAvazyakatAvazyakakAryavidhAna // 1 // in Educh an intemeia m.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ sAvadhAnAntaHkaraNacakSuSkAnAM pratibhAsyati / pradazyeti sAmAnyena nidarzyate tattvanidarzananadISNAnAmabhidheyAdipratipAdakaM kiJcitsugamatA-1 | dhAyyetasya / praNetArazcAsya tAvad vidheH zrAvakAnuSThAnasya sugRhItanAmadheyA bhagavanto devendrasUrayaH zrImattapogacchabhAgIrathIpravAhahimagirayaH || zrImajjagaccandrasUrINAmAcAmAmlavidhAnakArmaNavazIkRtatapaHzrIlakSaNalakSaNamAtracamatkRtayathArthAyaryAMcArarakSaNapravaNazrImedapATAdhIzavitIrNatapobirudAnAM vacanAtigabhAgadheyAnAM citravAlagacchIyopasaMpadahAvasare sahacAriNaH durvAsanAvaSTabdhahRdayakauzikasahasrakiraNatapovidhAnarUpAsAdhAraNahetulabdhajanmatapaHpadopadIbhAvavelAyAM pArAvArasya velA ivAbhinnasattAkAH, prabhAvakapuNDarIkANAM teSAmeva paTTapUrvAcalAryamaprabhA advitIyAH, janmAdisamayazcaiSAm " tadAdivANadvipabhAnuvarSe, 1285 zrIvikramAtprApa tdiiygcchH| bRhadgaNAho'pi tapetinAma, zrIvastupAlAdibhiraya'mAnaH / |96 // gate svaH, zailadvivizvazaradi 1327 khagurudvaye'pi" iti yugapravarazrImanmunisundarapraNItagurvAvalIto nirNIyate, tathA ca trayodazazatakamAdhArabhUto'nehAH pUjyAnAM, granthA api pUjyapAdaurvitatAH5 " sAravRttidazAH krmgrnthdiipaastmo'phaaH|| paJcAzikA siddhavicAravAcyA bhASyANi vRttaM ca sudarzanAyAH / upAsakAnAM dinakRtyasUtravRttI ca TIkA'pi ca dharmaratne " itiparyAlocanenaidayugInajanatAhitakaraNalabdhaprabhavairasapatrajJAnavibhavairiti spaSTataraM, spaSTIbhavati cAta etat yaduta | * savRttikaM karmagranthapaJcakaM, zrAddhadinakRtyaprakaraNaM, siddhapAbhRtavRttidharmaratnavRttivRhatItyAdikAH prabhUtAH prabhubhiH prAdurbhAvitA granthAH // 4. zailI ceSAM bhagavatAmeSA yadutopayuktatamAnAM granthAnAmeva kRtiH, karmagranthAdivilokakAnAM vilokakAnAM suspaSTametadbhadayaguhAyAM, darIdaryadamAnaH zrAvakAnuSThAnavidhirapyetAdRza eva, yato na zrImato virahayya kairapi pUjyaiH zrAvakANAM bodhanArthamAvazyakArthasya vihito'nUna etAdRzaH | Jan Educat For Private Personal use only Kaw.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ upoddhAtaH vaMdAruvR0 pRthak prayAsaH / kiJca-naiva bhavatyajJAnAM dRSTAntamantareNa kAntAtulyasarasAsvAdadattA mithrssprkrkaavynicyheyopaadeyjnyaanopaadaanphlpraaptivrnnnaa||2|| sUtmakaM heyasya hAnau grahaNe ca grAhyasya tathAvidhA pravRttiH, bAlAnAM tu mukhyatayA mitrasaMmitapaJcAzakaprabhusaMmitAvazyakAdizAstrebhyo'pi vizeSeNa dRSTAntarUpamevopayuktatamamiti nAtra vivAdalezaH, ata evaca dharmakathAnuyogopayoga evAdiSTa AdezapradhAnairabhiyuktaiH bAlAnAmupadezyatayA, satkhapi ca kevaladRSTAntAdimayepvanekeSu caritreSu sAdhAraNeSu atra sasUtravRttidRSTAntAnvitatvena racanAyAH suSTutaraM sauSTavApAdanamApAditamAptavacanapravacanA8| virbhUtAsImasamatArasAsvAdodbhUtakRpApIyUSavAripUrairyathArthaprAptajJAnapUraiH sUripuGgavaiH, vivecitamapi AvazyakasUtravRndaM caityavandanaguruvandanAdyanu krameNAtIvopayuktena vivRtamiti na ko'pi zakAvakAzaH pratyAkhyAnasUtrANAmarvAk pratikramaNasUtrAt vyAkhyAne, jJApitaM cAnena bhagavadbhirvidhAnadarzanena pravarttamAnaguruvandanasya ciratararUDhimAgatatvamiti, avaziSTaM cAvasitaM pratikramaNasUtrasya sadRSTAntavyAkhyAnakaraNeneti namaskArAkhyAt zAsanadhurAdharaNadhaureyaparameSThipadabhUSitamokSasArthavAhapuruSapaJcakadravyabhAvastutirUpAtsUtrAdArabhya yAvatsarvAticArapratikramaNakAraNatayA pratikramaNasaMjJitasUtraparyavasAnaM atra sUtravRndam, vizeSazcAtrAyaM yaduta-caityavandanaguruvandanapratyAkhyAnasUtrANAM vyAkhyAne saMpatpadAdhikAravarNapramANagurusvarUpavandanaikArthavandyAvandyAvazyakapratyAkhyAnakharUpatadbhaGgAkArazuddhiphalapramukhA vivecitA adhikArA adhikAritamaikavedyA granthAntarebhyo'pi ca duravaseyAH,tadasamAnopakArakaraNapaTiSThasyAsya mudraNamatIvAvazyakamiti na kasya caturasya cetasi praposphuryAt / F mudraNaM cAsya zreSThi devacandra lAlabhAItyetannAmayugajJAnoddhArAdhArabhUtadravyanicayAd,asyodbhavAdi tu niveditapUrvameva mudritacare zrImadvItarAgasta vopakrame savistaramiti na tadvRttAntanivedanenArthaH / mudraNAdhArabhUtA pratirasya zreSThi-zrImanaHsukhabhAIvihitajJAnoddhArapustakaprabandhAdAyAtA / RAKAALAS // 2 // in Eduetan n a inelibrary.org Page #9 -------------------------------------------------------------------------- ________________ zodhane ca kvacitkacit dvAsaptatyadhikacaturdazazatamAnavikramavarSIyazrIbhRgukacchavAstavyamodakajJAtIyagodADuMgaralikhApitA pratirAdhArabhUtA / / bhaviSyantyanekAni skhalitAni dRSTidoSAtsUtrArthamauDhyAcceti pramAya' prekSaNIyamidamityarthaye paramAnandAlayAvAptyasAdhAraNakAraNaratnatrayanicayasAdarazrIzramaNasaGghapAdapaGkajamadhupAyamAna AnandodanvadabhidhAnaH savinayaM jAtaskhalitadoSaduritAnuzayaH mithyAduSkRtaM vitIrya prmpdrsikH|| navasAyo varapuryA, pArzvajinezAMhipUtasakaloAm / (1968) vasurasanandenduvarSe, kRta Anandena zivatataye // 1 // SKLUSAASASALASILAUS Jain Educational ONainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ zrAvakAnu. zrAvakAnuSThAnavidheranukramaNikA. anukrama // 1 // nAmavargaH upoddhAtaH 1 namaskAravyAkhyA 2 namaskAraphaladRSTAntapaJcakam 3 IryApathikIvyAkhyA 4 mithyAduSkRte mRgAvatIdRSTAntaH 5 tassauttarIvyAkhyA 6 annatthavyAkhyA 7 zakrastavavyAkhyA 8 dharmasArathitve meghakumAradRSTAntaH 9 dravyAIdvandanam pRSTAGgaH nAmavargaH 10 tatra bharatadRSTAntaH 11 arhaccaityastavaH 12 dazArNabhadradRSTAntaH 13 caturviMzatistavavyAkhyA 14 bhAvasamAdhau jinadattAkhyAnakam 15 zrutastavavyAkhyA 16 pramAdApramAde'zakaTApitRkathA 17 zrIsiddhastavavyAkhyA 18 18 caturAdijinavandane zrIgautamavRttam 20 / 19 vaiyAvRttyakaravyAkhyA SARKARICATKARA%ARA // 1 // Jain Education a l ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Educatio nAmavargaH 20 jayavItarAgavyAkhyA 21 vandanakavidhiH SaTsthAnakAdiH 22 vandanAdau dRSTAntapaJcakam | 23 vandanadoSAH 24 vandanakavyAkhyA 25 AlocanAsUtravyAkhyA 26 kSAmaNAsUtravyAkhyA 27 pratyAkhyAnAni ational taGgAH (49) tadAkArAH tatsUtrANi tadvayAkhyAnAni pRSThAGkaH 32 32 33 36 37 39 40 41 42 42 42 nAmavargaH tacchuddhayaH tatphalam ( dhammiladRSTAntaH ) 28 dAmannakadRSTAntaH 29 pratikramaNavidhiH 30 sAmAyikavyAkhyA 31 pratikramaNasUtra vyAkhyA 32 mahArambhaparigrahanivRttyanivRttyoH dharmanandalobhanandAkhyAnakam 33 samyaktve naravarmakathA 34 prANAtipAte yajJadevakathA 35 mRSAvAde sAgarAgnizikhakathA 36 adattAdAnaviratau parazurAmakathA pRSThAGkaH 46 47 47 50 50 51 52 53 57 59 61 +6 ka ww.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ zrAvakAnu. anukramaH RECENSESEASORRUKRISGARCASE nAmavargaH pRSThAH nAmavargaH |37 parastrIvarjane surapriyakathA 43 dezAvakAzike pavanaJjayakathA 8|38 parigrahaparimANe kSemAdityadharaNayoH kathA 44 pauSadhopavAse brahmasenajJAtam |39 dimamANavate zivabhUtiskandakathA ( bhrAtRdvayakathA) |40 bhogopabhogamAne meghasuprabhayoH kathA 45 atithisaMvibhAge naradevakathA |41 anarthadaNDaviratau citraguptakathA 75 46 saMlekhanAyAM dharmaghoSadharmayazasotim 42 sAmAyike megharathakathA 78 47 mantrAkSarazravaNaguNe sthavirAdRSTAntaH ityAdeyanAmnA bandAruvRttiH saptaviMzatizatamAnApyamAnamAnA zrImaddevendrapAdapraNItA'gAtsamApti maGgalapradAm // KARNAGAGARACTECARACK // 2 // Jain Education a l For Private & Personel Use Only ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ RECRUCIENCE ||shriimddevendrmuurivrnirmitaa vandAruvRttyaparanAmnI shraaddhprtikrmnnsuutrvRttiH|| aiM namo vItarAgAya // vandAruvRndArakavRndavandyaM praNamya vIraM jitamAravIram / upAsakAnAmupakArahetorvakSyAmyanuSThAnavidhiM suvodham // 1 // iha hi tAvat zrAvakeNApi pratyahaM trIn , paJca, sapta vA, vArAn darzanavizuddhArtha caityavandanA vidheyaa||ydaahuH"saahuunn satta vArA, hoi ahorttmjjhyaarNmi| gihiNo puNa ciivaMdaNa, tiya paMca ya satta vA vaaraa||1||" tathA vandanakaM cASTau kAraNAnyAzritya guNavatpratipattaye gurUNAM dAtavyam / tathA sarvAticAravizuddhyartha pratikramaNaM cobhahai yakAlamavazyamanuSTheyamiti / tatra caitatsarvamapyanuSThAnaM sAkSAdeva gurvabhAve sthApanAcAryasthApanApUrvakameva vidheyam / yadAhuH duSpamAndhakArasambhAranimagnajinapravacanapradIpapratimAH zrIjinabhadragaNikSamAzramaNapAdAH "guruvirahaMmi ya ThavaNA gurUvaesovadaMsaNatthaM ca / jiNavirahaMmi ya jiNabiMbasevaNAmaMtaNaM sahalaM ||1||rno vi parukkhassa vijaM sevA maMtadevayAe vA / taha ceva parukkhassa vi guruNo sevA viNayaheutti // 2 // " sA ca namaskArapRrviketyataH sa evAdI vyAkhyAyata iti / sUtraM cedam - Jain Educatal For Private & Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ vRttiH // 1 // zrAddhapra. namo arihaMtANaM // 1 // namo siddhANaM // 2 // namo AyariyANaM // 3 // namo uva. jjhAyANaM // 4 // namo loe savasAhaNaM // 5 // eso paMcanamukAro // 6 // savvapAvappaNA saNo // 7 // maMgalANaM ca savvesi // 8 // paDhamaM havai maMgalaM // 9 // _ namo namaskAro'hanyaH zakrAdikRtAM pUjAM siddhigati vArhantItyahantastebhyaH / yathA "arahaMti vaMdaNanamaMsaANANi arihaMti pUyasakkAraM / siddhigamaNaM ca arihA arihaMtA teNa vucaMti // 1 // " namaH siddhebhyaH sitaM prabhUta kAlena baddhamaSTaprakAraM karma zukladhyAnAgninA dhmAtaM bhasmIkRtaM yaiste niruktivshaasiddhaastebhyH| yathA "dIhakAlarayaM jaMtu kammaM se siyamaTTahA / siyaM dhaMtaMti siddhassa siddhattamuvajAyai // 1 // " nama AcAryebhyaH svayaM paJcavidhAcAravanto'nyeSAmapi tatprakAzakatvAt AcAre sAdhava aacaaryaastebhyH| yathA "paJcavihaM AyAraM AyaramANA tahA payAsaMtA / AyAraM daMsaMtA AyariyA teNa bucaMti // 1 // " namaH upAdhyAyebhyaH upetya samIpamAgatya yebhyaH sakAzAdadhIyata ityupaadhyaayaastebhyH| yathA "vArasaMgo jiNakkhAo sajjhAo kahio buhehiM / taM uvaisaMti jamhA ujjhAyA teNa vucaMti" namo loke sarvasAdhubhyaH loke manuSyaloke, samyakjJAnAdibhirmokSasAdhakAH sarvasattveSu samAzceti sAdhavaH, sarve ca te sthavirakalpikAdibhedabhinnAH sAdhavazceti srvsaadhvstebhyH| yathA-nidhANasAhae joe jamhA sAhaMti saahunno|smaa ya savvabhUesu tamhA te bhAvasAhuNo' epa paJcanamaskAraH sarvapApapraNAzanaH / maGgalAnAM ECTORCERCORRECACHERE // 1 // Jain Education For Private & Personel Use Only A jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ C A ca sarveSAM prathamaM bhavati maGgalam // 1 // atra cASTapaSTirakSarANi, nava padAni, aSTau ca sampado vizrAmasthAnAni tatra sapta ekaikapadAH antyA tu dvipadA, adhikAriNastu paJcAhadAdayo mArgAvipraNAzAdibhiH kaarnnainmskaaraaH| yathA"magge 1 avippaNAso 2 AyAre 3 viNayayA 4 sahAyattaM 5 / paJcavihanamukkAraM karemi eehiM heUhiM" iti // (samyaktvAdimokSamArgo'mIbhirdarzitaH 1 avipraNAzaH) asya pAThe aihikAmuSmikaphalaM pradarzyate-ihalogaMmi tidaMDI sAdivaM mAuliMgavaNameva / paraloe caMDapiMgala huMDiyajakkho ya dittuNtaa|" ihaloke pAThakajanApekSayA atraiva janmani tridaNDIti tridaNDyupalakSitaH zrAvakasuto dRSTAntaH 1 sAdivyaMti zrAvakasutAyA devatAsAnnidhyam 2 |mAuliGgavaNameveti mAtuliGgavanaM bIjapUrANAM (udyAnaM) tena sUcitaH zrAvakazceti 3 ete ihalokaphalapratipAdakA 81 dRSTAntAH, tathA paraloke'nyabhave caNDapiGgalaH huNDikayakSazca 5 dRSTAntAviti gaathaakssraarthH| bhAvArthastu sarvodAharaNAnAM pulindramithunakathAnakAdavaseyaH / tathAhi| vasundharAvadhUkrIDApuSkare puSkarA ke / samRddho bharate grAmaH, siddhAvaTa iti smRtH||1|| vizvArAmaM kaSAyA-15 | nisantaptaM deshnaajlaiH| tatrAyAtsuvratAcAryaH, siJcannabda ivAnyadA // 2 // varSArAtrastadA prApto, viyuktajanadurjanaH | ketakIkuTajocumbirolambanikurambakaH // 3 // stanantyo yatra sarvatra, kRSNAH puSTAH payaHpradAH / meghamAlA aTATyante, |khe mahiSyazca bhUtale // 4 // tataH pRthvIM payaHpUrNI navAGkarAM sAkulAm / dRSTvA kRpAparaH sAdhUnUce'nUcAnapuGgavaH RRIORAKAR JainEducatiort i onal Page #16 -------------------------------------------------------------------------- ________________ zrAddhapra. // 5 // vihA~ munisiMhAnAM, sAmprataM nahi sAmpratam / ityuktvA saparIvArastaM grAma prAvizaguruH // 6 // grAmaNI-1, vRttiH rAgamajJAnAM, guruaamaagrnniipurH| uktvA zayyAphalaM zayyAM, yAcitvA tatra tasthivAn // 7 // tasthumaharSayastatra, // 2 // kecinmaasmupossitaaH| dvimAsI ca trimAsI ca, caturmAsI ca kecana // 8 // durdamAnaGgadamano, damasAro mhaamuniH| tatraiko gurumApRcchaya, samIpasthaM giriM yayau // 9 // tadguhAyAmanAhAraH, svAdhyAyadhyAnatatparaH / samayAM sa caturmAsI, tasthau susthiramAnasaH // 10 // pulindramithunaM tatrAjagAmetastato bhraman / tasyadarzanenAsya, nAzamApatkSaNAdaram 4 // 11 // damasAro'pi taM (tat) jJAtvA, yogyaM yogyopadezavit / dideza paThanaM tasya, parameSThinamaskRteH // 12 // pulindramithunaM tAM tu, papAThAzaThamAnasam / paropakArapracikIH, punaH sAdhustamAdizat // 13 // asau paJcanamaskAra-18 matraH paramamaGgalam / yuvAbhyAmanizaM dhyeyastrikAlaM sarvapApahRt // 14 // cakrAte tattathaivaitau, varSArAtrAtyaye muniH| vihartumanyato'gacchat , khacchAtmA gacchasaMyutaH // 15 // tathAvidhamakRtvAghaM mithunaM tatprabhRtyapi / AsasAda kramAnmRtyumupakAraM muneH smaran // 16 // astyatra bharatakSetre, nagaraM maNimandiram / adabhraH zaradabhrAbhaiH, sundaraM jinamandiraiH // 17 // yatrAsti vyasanI loko, dAne lubdho yazo'rjane / akRtyakaraNe bhIrurasantuSTo guNagrahe // 18 // parakhaharaNe |paGguH, parastrIdarzane'ndhakaH / mUkazca paradoSoktAvajJazca parayAcane ||19||raajaa rAjamRgAGko'tra, rAjevAsti jnpriyH| parameSa parepUcaiH, kalpAntatapanopamaH // 20 // vijayeti priyA tasya, yAM pshynntisundraam| manye'nimeSadRgbheje -CCESSACROSSAMACHCHOOL STOCHREE Jan Educa For Private Personal use only [w.ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Jain Education |'nimiSauko'nimeSatAm // 21 // garbhe'muSyAH pulindro'sau guhAyAmiva kezarI / siMhakhazena vikhyAto, guNavyU| ho'vatIrNavAn // 22 // jAtasya tasya putrasya, pitA janmotsavaM mudA / khapnatulyaM tadA nAma, rAjasiMha iti vyadhAt // 23 // aklezena kalAstena, gRhItA gurusannidhau / dvAsaptatiratiprauDhaprajJAprAgalbhyazAlinA // 24 // matimAn sumatirnAma matisArasya mantriNaH / sutastasya suhRjjajJe, kalAkauzalapezalaH // 25 // kumAraH prApa tAruNyaM, lAva|NyakamalAlayam / lalanAlocanAlInAM yatsadAmbhojakhaNDavat // 26 // prekSamANAH striyo mArgam, taddarzanasamutsukAH / netraiH kurvanti nIlAjakalpairdattopahArakam // 27 // taddarzanasatRSNAnAM taruNInAM vinirgataiH / gavAkSeSu mukhairvyoma, lakSyate zazilakSayuk // 28 // nAryaH stuvanti gAyanti taM pazyanti tathApyasau / manAgapi manastAsu, munIndra iva na vyadhAt // 29 // kadAcidrAjasiMho'tha, samitro nirgato vahiH / vAhayitvA bahUn vAhAn, vizazrAma tarostale // 30 // dRSTvA ca pathikaM kaJcitkumArastamabhASata / kutastvamAgA gantAsi, kvApazyaH kiJcidadbhutam // 31 // pathiko'pi tamAnamyopavizya purato'vadat / vikiranniva hAraughaM prasaradazanAMzubhiH // 32 // zRNu kumAra sukovidarAjitam, jitahRSIkamunitrajapAvitam / vitaradadbhutadAnasumAnavam, navavayastaruNIgaNasundaram // 33 // harabharApagamAzritasaMmadam, madajalakSaraNottamavAraNam / raNazatAjitasadbharakSitam, kSitirujAdivivarjitapUrjanam // 34 // janakRtA'rhatasadma mahAmaham, mahadivAsti hi padmapuraM puram / puravarAca tato'hamihAgamam, gamanamicchuratho zRNu yatra tat ainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ zrAddhapra. SAMROSAROKASAMACARICORRUSA // 35 // tribhirvizeSakam , yugAdau puNDarIkasya kapAyakarikhaNDane / gaNabhRtpuNDarIkasya, nivRttyA yatpavitritam vRttiH // 36 // yaccAnekajinaiH spRSTam, yatrAsaGkhyamaharSayaH / siddhimIyustatazcaitatsiddhikSetramiti smRtam // 37 // yadAdyaM / sarvatIrthAnAm , tIrtha zatrukSayAbhidham / tannantuM calito'smIti, sAmprataM tvadbhutaM zRNu // 38 // tatra zrIpadmapure, 3 bahuvivudhaniSevyamANapadapadmaH / asti jayavAhinIyuka, bhUzakraH zakravatpadmaH // 39 // yasya pratApatapanastathA kathacidvijRmbhito bhuvane / ripunArImukhakamalazriyamapi sehe yathA naiva // 40 // tasyAsti rAjahaMsIva, hRtkuzezayazA-hai. yinii| devI haMsIti yA zuddhobhayapakSavirAjinI // 41 // tatkukSau ratnavatyAkhyA, strIratnaM putrikA'jani / yAtrAsA guNayuk sadgIrmuktAmAleva nirmalA // 42 // api vizve'bhirAmAbhI, rAmAbhiH pUrite puram / vAmArdU dakSiNA sya, tasyAH syAdanurUpabhAk // 43 // prajJAprakarSato'dhyaiSTa, sA sukhaM sakalAH kalAH / kAmakrIDAvanaM prApa, pAvanaM yauvanaM kramAt // 44 // vivAhAheti sA mAtrA, praipi rAjJaH sadasyatha / pituH pAdau praNamyaiSA, niSasAda tadantike // 45 // dRSTvAtiratirUpAM tAm , rAjAmAtyamavocata / rUpeNAsthA varo yogyaH, kiM syAnna veti saMzaye // 46 // manyUce sukRtarasyA varo'pyastyucito nanu / yojayiSyanti tAnyeva, kuto'pyAnIya taM vayam // 47 // itazca nRpateragre, hai cakra saGgItakaM nttH| sA taM pulindraveSeNa, nRtyantaM kSaNamaikSata // 48 // tato mUrchAmagAdeSA, pitrA khasthIkRtAvadat / // 3 // jAtismRtirabhUnme'dya, pulindrI prAgbhave'bhavam // 49 // priyazca me pulindro'bhUtprANebhyo'pi priyaH ptiH| sampra Jain Education l For Private 8 Personal Use Only Mainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ Jain Education tyapi labhe taM cetpariNeSyAmi nAnyathA // 50 // evaM pAnthavacaH zRNvan, rAjasiMhaH zanaiH zanaiH / mUrchan jAtismRtiM prApa, svastho'bhUcchItavAtataH // 51 // tato'sau paramAM prItiM prapannaH prAk priyAM prati / pathikaM smAha kiM tatrAgrato 'bhUtso'pyado'vadat // 52 // zrutvA gADhapratijJAM tAm, khaputryAH padmapArthivaH / asyAH pUrvapatirjJeyaH, kathamityadhRtiM dadhau // 53 // enaM vRttAntamAkarNya tatrAyAdrAjasUnavaH / dUrAdetyAtmanaH pUrvabhave procuH pulindratAm // 54 // | soce'bhavan bhavantazcetpulindrAH pUrvajanmani / kiM kRtaM sukRtaM tatra, yatprApuH zriyamIdRzIm // 55 // tadajJAnavatAM teSAm, mRSAbhASAjuSAM vyadhAt / vinizcityApulindratvameSopekSAM pulindravat // 56 // tato'satyagiro martyA | vicintyeti nRpAtmajA / puruSadveSiNI jajJe strIbhireva vRtA ca sA // 57 // nRratnamatra dhAtrA tvaM strIrataM tatra sA kRtA / yadi syAdyuvayoryogastato'sya syAtkRtArthatA // 58 // ityadbhutaM pAnthamukhAnnizamya, vidvattayA'bhISTajanAkhyayA | c| tuSTo dadau pArthivasUnurucairalaGkRtiM khAGgagatAM tato'smai // 59 // pathikaM taM visRjyAgAt rAjasiMho gRhaM nijam / | upAyAn vividhAn dhyAyan, draSTuM ratnavatIM satIm // 60 // paurairitazca rAjJo'gre, rahasyevaM niveditam / yatra yatra bhramatyeSa kumAraH krIDayA pure // 61 // muktvA mahAnti kAryANi tyaktvA ca rudataH zizUn / tatra tatrAnvadhAvanta | tatsaubhAgyAt purastriyaH // 62 // tato'sau vAryatAM nAtha, kathaMcidvaMbhraman pure / vetriNA'jJApayadrAjA kRtalokakRpoddhata (ghana ) m // 63 // kalA abhyasyatA stheyamAvAsAntaH sadA tvayA / syurvahicAriNaH puMso, vikalAH sakalAH kalAH tional w.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ zrAddhapra. // 4 // Jain Educatio | // 64 // zrutvetyacintayatso'pi tAtaH kimidamAdizat / jJAtapUrva pravRttiM tAM tato'sya sumatirjagau // 65 // kumArastamatho'vAdInnRpAjJA me'tiduSkarA / tAM padmanRpateH putrIM vIkSituM cAtikautukam // 66 // puNyavattvaM guNasphUtirna bhASAdau ca kauzalam / dezAntaraM vinA mitra yiyAsustadahaM tataH // 67 // matisArasutaH proce, sumatiH sumatistataH / svAminnasmi sahAyo'sminnarthe kuryAstvamIpsitam // 68 // mantrayitvA'paDakSINamiti mantrisutAnvitaH / niryayau nagarAdeSa, nizitAsikaro nizi // 69 // mahIM krAmannaraNye'sau, prasupto devatAgRhe / zuzrAvArttakharaM rAtrI, | puruSasyAtha kasyacit // 70 // kRpANapANirepo'tha, kRpAlustaM prati vrajan / sAkSAdrAkSasa maikSiSTa, kakSAprakSiptapUruSa m // 71 // tamabhASiSTa ziSTAtmaMstiSThAmuM muJca sAMdhakam / anenApakRtaM kiM ? te kathaya thaya kudham // 72 // babhASe rAkSaso'pyeSa cikIrSurmA vaze'dya tat / saptarAtrakSudhArttena mahAmAMsaM mayArthitaH // 73 // dAtumeSo'kSamo'haM tu kSAmakukSirbubhukSayA / nItimukhya samAkhyAhi bhakSyaM muce kathaM svakam // 74 // jagAda rAjasiMho'pi nRrakSastaM nRbhakSakam / muJcAmuM te prayacchAmi mahAmAMsaM yadRcchayA // 75 // rAkSasastaM tatastyaktvA, proce dehi tvameva tat / so'pyarjuno'rjunIryo hi loke kila nivarttayet // 76 // kumAraH karavAlena, karAlena nijAGgataH / chittvA sattvAmbudhiryAvat, jAGgalaM dAtumudyataH // 77 // palAdastAvadAnandAjjagAda nRpanandanam / tvatsattvenAtituSTo'smi, paraprANapradena te // 78 // vRNu varya varaM vIra ! sopyUce'tha nizAcaram / tuSTastvaM me sphuTaM cettatsAdhakasyepsitaM kuru // 79 // vRttiH // 4 // v.jalnelibrary.org Page #21 -------------------------------------------------------------------------- ________________ kariSye tvadgirA kintu na moghaM devadarzanam / iti cintAmaNi datvA rakSo'muSmai tirodadhe // 80 // nivRtya nRpaputro-12 'pi, gatvA mitrAntike'bravIt / taM vRttAntaM nizAzeSamatItya clito'grtH||81|| cintAratnAnubhAvena sukhAnyanubhavannasau / savayasyo'vanI krAman prApa ratnapuraM puram // 82 // taca ratnocayAkIrNa ratnaprAsAdasundaram / yasyAye rohaNaH zailo manye'vakarakUTavat // 83 // so'pazyatsarvasauvarNam , tatrA'rhacaityamuccakaiH / meroH zRGgamivottuGgamAgataM taddidRkSayA // 84 // tatrA'rhatpratimAM ratnamayIM natvA tato'stavIt / prabhUtabhaktisambhUtaromAJcapracayo yathA // 85 // 3 netre sAmyasudhArasaikasubhage AsvaM prasannaM sadA, yatte cAhitahetisaMhatilasatsaMsargazUnyau karau // azva pratibandhavandhuravadhUsambandhavandhyo'dhikam / taddevo bhuvane tvameva bhavasi zrIvItarAgo dhruvam // 86 // tadeSa sarvato vIkSya, caityaM citte cmtkRtH| caityArcakamathApRcchat, ko nAmedamacIkarat // 87 // sa prAha zrUyatAmasminnipadya maNipIThake / yazobhadrAbhidho'trAbhUt, zreSThibhyaH zrAvakottamaH // 88 // zivo nAma sutastasya, ghRtAdivyasanArditaH / pitrAdyaiH hai zikSito (nityam) pyeSa, dharma nepadapi vyadhAt // 89 // so'nuziSTo'nyadA pitrA, yadA te'bhyeti dustraa| vipattadA / taducchittyai, smareH paJcanamaskriyAm // 90 // so'tha tasyoparodhAttattatheti pratyapadyata / sadArAdhanayA mRtvA, pitAsya, khargamAsadat // 91 // zivo'tha saMyutaH pumbhirviTAdyairmadhupairiva / vanaM matta iva vyAlo, ninAya nidhanaM dhanam // 12 // tadvinA kvApi nApnoti sthAnamAnAsanAni saH / tuSANAmakaNAnAM hi, kiM kasyApyAdaro bhavet // 93 // athAnyadA RECRUIRECRUSHRECORGANGAROO Join Education For Private Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH ARRRRRRRICADAINIK tadAsanne, tridaNDyeko niSedivAn / zivaM nirIkSya niHzrIkaM, kRpAluriva so'bravIt // 94 // viSaNNa iva vatsa tvaM, vIkSyase hetutaH kutH| zivo'thAkhyanna santoSakoSako'rtho'sti nAtha me // 95 // parivrAT taM prati proce, vacazcenme kariSyasi / gRhadAsIva te vazyA zrIravazyaM bhaviSyati // 96 // zivo'vocadvacakhiMste, kariSye nizcitaM vacaH / tvatprasattyA prayAtveSA, sApalyAdiva niHsvatA // 97 // so'pyUce vatsa yadyevaM, kuto'pyAnaya tacchavam / akSataM so'pi taM prApa, tadobaddhaM naraM drume // 98 // rAtrau kRSNacaturdazyAM zivenAnAyya taM zavam / tridanDI kusu-18 mAdIMzca, zmazAne khayamapyagAt // 99 // kutrApi yacchAradameghazubhrAdabhrAsthibhirjAtamiyopadantam / kutrApi cityA| jvalitAnalodyajvAlAcayaiH pallavitAntarikSam // 10 // tatrApi niHzaGkavikIrNakezaduHzAkinIkrIDanadurnirIkSyam / kutrApi kaGkAlakarAlakAlavetAlamAlAkalitAdRhAsam // 1.1 // kutrApi rakSobhiratIva bhISma, kutrApi bhUtairatibhItihetuH / kutrApi ghUghUtkRtighoraghUkaM, kutrApiraudraM ca zivAraveNa // 102 // tribhirvizeSakam / tridaNDI maNDalaM tatra, dIpradIpakamaNDalam / cakre tatra nyadhAttIkSNaM, khaDgavyagrakara zavam // 1.3 // mRtakAMhitalAbhyaGgavidhAvAdizya taM zivam / khayaM tu nizcalakhAnto, mana sasmAra dussttdhiiH||104|| khAnte khasmin zivo'dhyAsIt , daivAdApadgato'tha sH| pracuropadravaM tAvat , smazAnaM bhISaNA kSapA // 105 // kapAlI krUrakarmAyamakozAsikaraH zavaH / nihantuM me'sya tannanaM, sarvo'pyayamupakramaH // 106 // neze samprati naSTuM tatkiM kurve kasya vA ve| evaM jAtabhayo'smArSI // 5 // Jan Education vidainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ BACCARALL pitrAdezaM zivastadA // 107 // tataH sasmAra sarvApa'trI kau ca saMpadAm / tadekAgramanAH paJcaparameSThinamaskriyAm // 108||kssnnaatridnnddinstsy, tIvramatravazAcchavaH / acAlIkiMciduttasthau, papAtAtha tathaiva saH // 109 // tridaNDI patanAttasya, lakSayan kSaNamAtmanaH / sthiracitto vizeSeNa, mantraM bhUyo'pi so'smrt||110|| tathaivotthAya homAnte, tathaiva patitaH zavaH / apRcchacchivameSo'tha, mantraM kimapi vetsi kim // 111 // na vedmItyavadatso'pi, phalaM jaannmskRteH| tato bhUyo'pi tau yatnAnmantraM sasmaratuH svakam // 112 // namaskAravazAtkartu, zivasyA-1 zivamIzvaraH / na kiJcitkruddhavetAlavivazo'pi zavastataH // 113 // kSaNAtridaNDino muNDaM, khagadaNDena tena sH| phalaM tAladrumasyeva, chittvA bhUmyAmapAtayat // 114 // mantrAdhiSThitanistriMzacchinnadeho'tha tatra sH| suvarNapuruSo jajJe, mantro hi mhimaadbhutH||115|| zivo'tha zavasaMyukto(ktaM), vasudhAntarnidhAya tam / dinodaye gRhaM prApa sphuratpuNyodayaH sudhIH // 116 // rAjJe nivedya taM sarva vRttAntaM dmitaarye| Aninye tadvirA khasmin gRhe taM varNapUruSam | // 117 // etasya pratyahaM ku(kR)ntaraGgopAGgaiH prasUnavat / prAtaH prAtaH punarbhUtairmahebhyaH so'cirAdabhUt // 118 // jJAtvA dharmaphalaM citte zivo vittaM ca gatvaram / dAnaM bhogAMzca tanvAnazcAru caityamidaM vyadhAt // 119 // iti nizamya zivasya kathAnakam , nRpasuto nijagAda vayasya kim / iha bhave'pi namaskRtivaibhavam sphurati pazya vipAditaviplavam // 120 // ihalokami tidaNDItyetadyAkhyAtam / sAmprataM dvitIyapade aihikaphala eva sAdivamitye ELCALCANCERA Jain Educa t ional For Private Personel Use Only A ww.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ zrAddhapra. tadbhAvyate / tato nRpasutaH prApa puraM potananAmakam / tatrApramopi vabhrAma, tadAlokanakautukI // 121 // tatazcaikatra || vRttiH vinyasta-mauktikakhastikAGkitam / sugandhi kuGkamAmbhobhiH, sarvataH siktabhUtalam // 122 // akhaNDaiH zaGkhavat zubhra rakSataiH paripUritaiH / pravizadbhiH susaGkIrNa, varNasthAlaiH sahasrazaH // 123 // vihitsphaarshRnggaarsaarairvidhvaajnaiH| gIyamAnamahAdhvAnasphuraddhavalamaGgalam // 124 // anekamArgaNAdInAM, dIyamAnamahAdhanam / sAdharmikajanAnAM ca, * kriyamANorubhaktikam // 125 // alakSitavivAhAdilakSaNaM tatra pattane / kumAro'pazyadekasmin , zrImadgahe mahotsavam // 126 // paJcabhiH kulakam / apRcchacca naraM kaMcit, kimatrotsavakAraNam / so'vocat zrUyatAmeSa, vRttaantshcitrkttmH||127|| guptendriyaH pure'trAsti mahebhyaH suguptaa(gtaa)bhidhH| zrAvaka-zrAvakAcAravicAracaturAzayaH // 128 // rUpAntaradharIva zrIstatputrI zrImatItyabhUt / sadA sadAgamAbhyAsavizuddhA zuddhadharmabhRt // 129 // mithyAdRkazcidatratyaH, surUpaH subhgaagrnniiH| zreSThisanuranUnazrIranyadA tAmudakSata // 130 // tadpamohito'tyartha, so'tha prArthya kathaMcana / pariNinye mahA tAmAninye ca nijaukasi // 131 // vasantI tatra tatratyaM, kRtyaM sarvamasau vyadhAt / na stokamapi mithyAtvaM, kintvekaM paramAhatI // 132 // zanaiH zanai tatastasyA nanandrAdyakhilo janaH / jaina dharma dadhAnAyAH pracukopa pade pade // 133 // tathApyacalacittA sA, karmavaicitryacintakA / na khArtha zlathayAmAsa, khArthabhraMzo hi muurkhtaa||134|| zIlAdiguNayuktAyA, api tasyAH priyo'pi hi|vyraangkssiit kSudradRSTitvAdRSTirAgo hi drustyjH| Jain Educat i onal Jw.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ // 135 // udvivakSurvadhUmanyAM, jighAMsustAM ca so'kSipat / ghaTe sarpa gRhasyAntaH pracchannaM chAditoM'hasA // 136 // niSadya citrazAlAyAM, zrImatI sa samAdizat / gRhAntaHpihitAtkumbhAt puSpANyAnIya me'paya // 137 // pratyAdezaMTU samAdAya dhImatI zrImatI bhRzam / gaNayantI namaskArAnAvAsAntaH pravizya sA // 138 // subhairave'pi nirbhIkA, jJAnodyotA tamasyapi / pidhAnaM pANinotsArya, ghaTe khaM pANimakSipat // 139 // namaskAraprabhAvena, tuSTA zAsanadevatA / kRtvA sarpa sugandhIni, vyadhAt puSpANi tatkSaNAt // 140 // gRhItvA zrImatI tAni, patyuH pANI samarpayat / sa tatazcakitastatra, gatvA sarva vyalokata // 141 // tamasarpa ghaTaM dRSTvA divyagandhAnvitaM ca sH| mIlayitvA tato lokaM, taM vRttAntaM nyavedayat // 142 // lagitvA pAdayostasyAH, zrImatyAH shuddhmaansH| svAgaH sakSamayAmAsa, varNayAmAsa tAM muhuH // 143 // tanvaGgI tamathoce me, tanurapyasti na kudhA / jAnAtvAtmahitaM kiM tu, bhavAnadyApi madrAi // 144 // upasannasya tasyAtha, sAhaddharmamacIkathat / khakarmavivaraM prApya, tadAsau bodhamA-1 sadat // 145 // tuSTaH saddharmasamprAtyA sakuTumbo'pi saMprati / iti pravarttayAmAsa, rAjaputra ! mahotsavam // 146 // mahAdbhutanibandhanaM samadhigamya suzrAvikAcaritramiti vizrutaM nRpasutaH prahRSTo'dhikam / uvAca sumatiM sakhe phalamihaiva samprekSyate, namaskRtimahAtarorddhanayazaHsukhAdyaM mahat (pRthvIvRttam ) // 147 // - adhuneha lokaphala eva mAtuliGgavanamevetyetat jJAtaM vitriyte||raajsiNhH samitro'pi, tataH potanapattanAt / gacchannagre kramAprApa, puraM kSitipratiSThitam Jain Education ba AMw.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ vattiH zrAddhapra. ROKARISMASACCUSACROCOCK // 148 // tadAnandamayaM vIkSya, sabAhyAbhyantaraM tadA / vismitaH smAha tatratyam, matya kaJcinnapAtmajaH // 149 // kiMnimittamidaM valAd-vilAsolAsasundaram / UvIkRtapatAkaugham , pratyakSaM prati mandiram // 150 // varNastambhoparinyastaprazastamaNitoraNam / vidhIyamAnamAGgalyaM, ddhirvaaksstaadibhiH|| 151 // dRzyate nagaraM sarva, pramodabharanirbharam / ityuktaH sa pumAnUce, kumAra! zrUyatAmidam // 152 // pure'trA'sti mahIpAlo, balI nAma mahAbalaH / balAnuja ivArAtelino balasUdanaH // 153 // vRSTe'nyadAmbude'tyartha, pRthupUrapravAhinIm / vAhinI nagarAsannAM, jano , draSTumagAitam // 154 // dakSamukhyaH purArakSastatraikaM bIjapUrakam / plAvyamAnaM payaHpUrairmahAmAnamudaivata // 155 // pravizya tarasA tatra, tadAdAya ca ttvym| gatvA samarpayAmAsa, balarAjasya so'asA // 156 // varNato gandhatazcApi dRSTvotkRSTaM supuSTikRt / sukhAdu ca tadA''khAdya, mumude mediniiptiH|| 157 // rAjA satkRtya taM proce, kutaH prAptamidaM tvayA / so'pyuvAca nadIpUre, tato rAjA tamabhyadhAt ||158||amussy mAtuliGgasya, mUlotthAnaM gaveSaya / nadyAstIre brajannUrvameSa praikSiSTa tadvanam // 159 // tadantaH pravizannace, sa gopaisttsmiipgaiH| bho atra yaH phalaM lAti, mRtyumeti sa nizcitam // 16 // vyAvRttya tamasau rAje, vRttAntaM pratyapIpadat / rAjA tu tyaktamaryAdastaM pratIdamabhASata // 16 // pravi(ve)zya tatra vAreNa, purAdekaikamAnupam |aanetvyN tvayAvazyaM, vIjapUraM tato'nvaham // 162 // 1. granthAnaM 200. GOOCRACTARS SARKARIOR JainEducation inall Page #27 -------------------------------------------------------------------------- ________________ Jain Educat ArakSaH puralokAnAM likhitvA nAmapatrikAm / ghaTe kSitvAnvahaM caikAM kumAryA'karSayattataH // 163 // niryayau patrikA yasya, kRtAntasyaiva dUtikA / ArakSo'grAhayattena, mAtuliGgaM tato vanAt // 164 // tadarpayati rAjJe'sau, | martyastu mriyate'tha saH / janeSvevaM vinazyatsu, viSasAdAkhilaM puram // 165 // zrAddhasya jinadAsasya, niryayau patra| kAnyadA / gRha caityAni so'rcitvA, kSamayitvA svamAnuSAn // 166 // pratyAkhyAya sa sAgA ( kA ) raM nirvi kAramanAstataH / tadvanaM mAtuliGgAya, lIlAvanamivAgamat // 167 // sudhIrucaiH kharaM dhIro, namaskAraM samudguNan / |jinadAso vanasyAntaH, praviveza samAhitaH // 168 // vanAdhiSThAyakaH kSudra - vyantaro'tha nizamya tam / virAdhitatrataM smRtvA prAgjanma pratyabudhyata // 169 // kRtAJjalipuTaH so'dya, pratyakSIbhUya tatkSaNAt / zrAvakaM taM namaskRtya, guru| bhaktyAtravIdidam // 170 // tvaM me guruH sadArAdhyo, dharmabodhavidhAnataH / vitariSyAmi te nityaM sthAnasthasyaiva tatphalam // 171 // vyAvRttya kRtakRtyastaM vRttAntaM nRpaterjagau / azrute ca phalaM zazvadekaikaM vyantarAdasau // 172 // | vizrANayati rAjJe tattuSTo'tyarthaM tato nRpaH / jinadharma stuvannucairjinadAsamapUjayat // 173 // sakale'pi pure harSA - tpunarjAta ivAdhunA / rAjaputra ! dharAdhIza ityutsavamakArayat // 174 // iti vibudhya tadutsavakAraNaM, sumatimitramuvAca nRpAtmajaH / phalamidaM parameSThinamaskRteriha bhave'pi sukhAvahamIkSyate ( drutavilambitam ) // 175 // idAnIM namaskArasya | paralokaphale caNDapiGgaladRSTAnto vyAkhyAyate - rAjaputraH samitro'pi, nAnAdbhutayutAM tataH / vIkSyamANaH krameNorvI, tional INS ww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ zrAddhapra. // 8 // HOMEMAMALAXMASOME vasantapuramAsadat // 176 // tatrAzeSajanaM vIkSya / sa namaskAratatparam / sumatiM pratyuvAcaivaM, vismayasmeramAnasaH // 177 // mitrAvatyaH samasto'pi, lokaH paJcanamaskRtim / pApaThyate vinA zAThyaM, tadatrAvehi kAraNam // 178 // kutazcitpuruSAdeSa, tadavetya sametya ca / kumArasya puro'vAdIjitamArasya rUpataH // 179 // parantapaH pure'trAsIjitaza-15 trurmahIpatiH / bhadrAbhidhAnA tasyAbhUddevI bhadraguNAnvitA // 180 // coraH kadAcidatraitya, kutazcicaNDapiGgalaH / pracaNDazcaurikAM kurvan , purametadapIDayat // 181 // bhUmibhujo'nyadA bhittvA, bhANDAgAramasau ttH| jahe manoharaM hAraM, nakSatrazreNisundaram // 182 // guNato'pi kalAvatyAH, kalAvatyAH sa tskrH| gaNikAyA gRhe gatvA, hAraM tasyai dadau mudA // 183 // sa kiMcicchrAvikA so'pi, bheje bhogA~stayA samam / AgAdatha kRtAnagaraGgAnaGgatrayodazI // 184 // vezyAstasyAmayuH sarvAH, sarvA krIDituM vane / dikcakre zakracApazrIstanvAnA ratnabhUSaNaiH // 185 // kalAvatyapi taM hAraM, bibhratI hRdi tAH smaaH| jetukAmA kharUpeNa, kAmapatnIva niryayau // 186 // mahAdevyAstadA dAsyastatra jagmurnirIkSitum / vIkSyopalakSayAmAsustaM hAramatihAriNam // 187 // bhadrAntike drutaGgatvA, dAsyastAstaM nyavIvidan / eSApyAkhyat kSitIzAya, so'pyuvAceti vetriNam ||188||ady kalpe vasatyeSA, kena sAdhe kalAvatI / taM jJAtvA dasyunA caNDapiGgaleneti so'vadat // 189 // kalAvatyA gRhaM rAjA, veSTayitvA smnttH| grAhayitvA ca taM caura, zUlikAyAma'cikSipat // 19 // jJAtvA taM zUlikAviddhaM, dadhyAviti klaavtii| kAyAma'cinati so'vayavAceti ke Join Education For Private Personal use only N ainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ matpramAdAdayaM prApadavasthAmIdRzIM hahA // 191 // kRtaM matto vimucyanamaparaiH puruSaiH khalu / sampratyetasya dAsyA|mi, parameSThinamaskriyAm / / 192 // dhyAtveti dhImatI tatra, gatvA paJcanamaskRtim / zreyaskarImadAttasmai, taskarA ya yazaskarIm // 193 // namaskAravazAdasya, sutaH syAM bhUpateriti / nidAnaM kArayAmAsa, taM samantraM parIkSitum hai|| 194 // mRtvA'muSya mahIzasya, duSkarmApi sa tskrH| mahAdevyAH suto jajJe, namaskAro hi kaamdhuk||195|| tato'syAtiprabandhena, kRtvA janmotsavaM pitA / purandara iti khyAtaM, nAmadheyaM mudA vyadhAt // 196 // tanmRtyorasya garbhasya, kAlaM jJAtvA klaavtii| samAnaM manasA'dhyAsInnanveSa sa mama priyaH // 197 // ramayantI tato bhUpa-5 nandanaM sA muhurmuhuH // kurvantaM rodanaM prAha, mA rudazcaNDapiGgala // 198 // nAma khaM prAcyamutkarNo, nityamAkarNayanasau / pazyannAsyaM tathaitasyAH, sasmAra prAgbhavaM nijam // 199 // gate'tha jitazatrau yAM, nRpo'traabhuutpurndrH| mAM matvA, bheje cAsau kalAvatIm // 20 // parameSThinamaskAra-phalametadavetya saH / jinadharmarato'dhIte, sadA paJcanamaskRtim // 201 // tato'sau sarvaloko'pi, tAmadhIte kRtaadrH| na khalveSA mRSA bhASA, yathA rAjA tathA prajAH // 202 // atha sumatimukhenAkhyAtametannizamya, kSitipatisuta epo'tyantatuSTAntarAtmA / suhRdamidamavo|catpazya mantrezvarasya, sphuritamiti paratrAmuSya caurasya kITaka (maalinii)||203|| samprati pretyaphala eva huNDikayakSahaTAnto vitnyte| rAjasiMhastato' (pyagre,) nyatra gacchan sumtisNyutH| mathurAyAM dizi prAcyAM, yakSAyatanamaikSata | - SAS Jain Educatio t ional For Private Personal Use Only w.aneiorary.org Page #30 -------------------------------------------------------------------------- ________________ zrAddhama. // 9 // Jain Education | // 204 // nimopitaM ca tasyAgre zUlAbhinnaM ca taskaram / dIyamAnanamaskAramiva zrAddhArcayAnvitam // 205 // apUrvamidamAzcarya, dRSTvA rAjamRgAGkasaH / Uce tatpUjakaM bhadra, vRttAnto'yaM nivedyatAm // 206 // so'bravIdiha rA jAsti, yathArthaH zatrumardanaH / hitaH piteva ziSTAnAmaziSTAnAM kRtAntavat // 207 // tathAtra jinadattAkhyaH, zreSThI zrAvakakuJjaraH / karuNArasapAthodhiH, sattvaratnamahAnidhiH // 208 // atraikadA kuto'pyesa huNDiko nAma taskaraH / alakSyacaurikAM cakre, satataM vizvavizrutaH // 209 // so'nyadA zrImato gehAt khAtreNa kharNamagrahIt / prabuddhenAtha pUJcakre gRhalokena tatkSaNAt // 210 // tatazcArakSapuruSairveSTayitvA samantataH / salopraH sa gRhItastairna hi godhA bile vile // 211 // nivedito'tha rAjJastaistaskaro bhAskarodaye / vizvavairI viDambyo'sau, hanyatAmityuvAca |saH // 212 // nimbapatrasrajA raktakaravIrasrajA ca taiH / zarAvamAlikAdyaizca, maNDito vadhyamaNDanaiH // 213 // jIrNazIrNakaliona, triyamANena mUrdhani / kaNThakSisena lopreNa, dUrAdapi sa lakSitaH // 214 // samAropya khare karNe, DiNDimAsphAlapUrvakam / uccairuddhoSayAMcakre tadAgazcatvarAdiSu // 215 // bho bhoH zRNuta he lokAcauri| kAmIdRzImasau / yaccakre huNDikastena, nIyate vadhyadhAmani // 216 // AtmanInA janAstadbho, mA kArSItko'pi caurikAm | nyAyacaJcUrnRpaH svasyApyanyAyaM na sahiSyate // 217 // tatastaistADyamAno'sau, yaSTiloSTAdibhirbhRzam / niSkRpaiH zapyamAnaztha, svapApaphalamApnuhi // 218 // sajjanairvIkSyamANazca, kRpAmantharalocanaiH / sadA pramattaiH khiGgAdyai vRtti: // 9 // w.jainelibrary.org. Page #31 -------------------------------------------------------------------------- ________________ PHAROSAAREREAHOO MAILA hasyamAnaH pade pade // 219 // vipAkaH karmaNAM hIti, cintyamAnaH suyogibhiH / IdRzAni ca pApAni, na kAryA-12 NIti vAdibhiH // 220 // durdAntaDimbhasAtaiH smntaatprivessttitH| kAndizIkaH samagrAsu, cakSuSI dikSu vikSipan // 221 // evaM viDambanApUrva, bhrAmayitvA'khile pure / AghAtabhUmikAM ninye, nagarArakSakaistataH // 222 // kSitvA taM zUlikAyAM te, mumucuzcarapUruSAn / kasko'sya kurute kiM kiM, yena so'pi nigRhyate // 223 // tatazcAtapataptasya, tsyaasRgvinisrgtH| tRSAtyarthe samutpede dhigimAM yA tadApyabhUt // 224 // yaH prayAti tadAsannaM, salilaM tamayAcata / na ko'pi pAyayAmAsa, bhImabhUpatibhIlukaH // 225 // zreSThayAgAjinadatto'tha, pathA tena tmpysau| yayAce tadathopetya, sadayo'sau tamabravIt // 226 // pAnIyaM pAyayiSyAmi, kintu paJcanamaskRtim / tatparaH smara yena tvaM, labhethAH sugatiM yataH // 227 // hiMsAvAnanRtapriyaH paradhanAha" parastrIrataH, kiJcAnyeSvapi lokagarhitamahApApeSu gaaddhodytH| mantrezaMsa yadi smaredavirataM prANAtyaye sarvathA, duSkarmArjitadurgadurgatirapi svargIbhavenmAnavaH (zArdUlavikrIDitam) // 228 // tatastaM zrAvakeNoktaM, namaskAraM muhurmuhuH / sarvApasmAravismAraM saMsasmAra sa taskaraH // 229 // zrAvakotha gRhaM gatvA, gRhItvA karakaM kare / yAvadAyAt drutaM tAvat, paJcatvaM prApa taskaraH // 230 // maharddhikeSu yakSeSu, devatvenopapadyata / yAdRzImatirante hi, gatiH syAt khalu tAdRzI // 231 // itazca tainnarairguptairgatvA rAjJe niveditH| jinadattasya vRttAntaH, so'tha taM vadhyamAdizat // 232 // tatazcArakSakarmaka, sa samAropya raasbhe| viDambayitumArebhe, FREERSECREATRESCARRER Jain Educati o n For Private & Personel Use Only A w .jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ zrAddhapra. // 10 // Jain Education yAvattAvatsuyakSarAT // 233 // avadhijJAnato jJAtvA khagurorIdRzIM dazAm / nirmAya parvataM caikaM nirmAyaH sosavIdidam // 234 // AkarNayata rAjAdyA, are re puruSabruvAH / cUrayiSyAmi vaH sarvAn, bhUdhareNAmunA dhruvam // 235 // yadamuSya kRpAmbhodherjagato'pi hitaiSiNaH / evaM viDambanArabdhA, jinadattasya matprabhoH // 236 // tataH sarabhasaM rAjA, sapauraH saparicchadaH / puSpAdibhiH samAnarca, mRtyubhIrmahatI hi bhIH // 237 // vyajijJapacca natvaivaM, svAminnaH | kSamyatAmidam / ajJAnAdaparAddhaM yatsanto hi natavatsalAH // 238 // yakSo'vocadamuM zrAddhaM zrayadhvaM zaraNaM janAH / kArayadhvaM ca pUrvasyAm, madAyatanamuccakaiH // 239 // tato rAjA samAropya, zreSThinaM gandhasindhure / pure pravezayAmAsa, kSamayAmAsa cAsakRt // 240 // tathA huNDikayakSasya, caityametadakArayat / zUlAbhinnAM ca tanmUrtti, zrAvakapratimAyutAm // 241 // ityAkarNya nRpAtmajaH pramudito mitraM pratIdaM jagau, cauro'pyeSa namaskRtismRtivazAjjajJe | yathA yakSarAT / tadvadrAjakule'dhunA samabhavaM pUrva pulindro'pyaham kIdRg bhoH parameSThimatralalitaM pretyAtra samprekSyate // ( zArdUlavikrIDitam // 242 // zrutveti sumatiH proce, rAjaputraM kRtAdaraH / pulindratA kathaM te'bhUd, brUhi sauhArda sundaram // 243 // kumAro'pi namaskArasAraM pUrvabhavaM nijam / harSaprakarSAdAcakhyau sakhyuragre yathAsthitam // 244 // smitvA'tha sumatiH proce, manye rattavatIM bhavAn / pariNetuM purAjanmapatnIM pracalito nanu // 245 // veSeNa puruSasyaiSA, puruSadveSiNI katham / saMvIkSitumapi prApyA, dUre sambhASaNAdikam // 246 // so'vocatsarvakAryeSu, sAvadhAno vidhiH sakhe ! | 7 vRttiH // 10 // ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ tatkathaM kriyate cintA, cittasantApikA yataH // 247 // aghaTitaghaTitAni ghaTayati, sughaTitaghaTitAni jarjarIkurute / vidhireva tAni ghaTayati, yAni pumAnnaiva cintayati (AryA) ||248||raajsiNho namaskArajJAtAnyetAnyatha smaran / pracacAla puro gantuM, samitro'pi tataH purAt // 249 // krameNa pRthivIM krAmannaraNyAnIM gato'nyadA / tata-| stRSNAtapazrAntaH, prApadekaM sarovaram // 250 // utphullapaGkajAkINa, yadre nirmalodakam / viyattArAbajavyAptaM, vizrAntamiva bhUtale // 251 // kRtvA snAnAdi tattIre, sahakAratarostale / kSaNaM khedApanodAya, suSvApa mApateH sutaH // 252 // latAntaritagAtro'tha, sumatiH kusumocayam / kurvANo nabhasAdrAkSIdAyAtaM tatra khecaram // 253 // vIkSyAmarakumArAbhaM, kumAraM so'pyacintayat / mamAnupadikA kAntA dRSTvAsminnanuraGyati // 254 // tatazcAsau latAgulmAgRhItvoSadhimambhasA / ghRSTvA tacchaTayAchoTya, lalATe taM striyaM vyadhAt // 255 // gate vidyAdhare tatra, tatkAntApyAjagAma saa| strIrUpAM ratirUpAM tAM, vilokyeti vyacintayat // 256 // dRSTvainAM matpatirnUnaM, nivRttonena varmanA / rakto'muSyAM hi mAmeSa, tyakSyatIti viSeduSI // 257 // tatratyAmauSadhIM lAtvA, vidyAdharavadhUH sudhIH / vidhAya vidhinA tena, (rUpAM tAM tato yayau // 258 // tadAdAya pravuddhasya, darzayannauSadhIyugam / rAjasUnoH prabandhaM taM, sumatiH pratyapIpadat // 259 // ityugrapuNyasambhArasAro rAjamRgAGkasUH / samitro'pi kramAprApa, tataH 1. granthAgraM 300. SEASOS ASOS SANSAR Jan Education For Private Personel Use Only malibrary.org Page #34 -------------------------------------------------------------------------- ________________ zrAddhapra. padmapuraM puram // 260 // prAsAde tatra sauvarNe, tasthau susthaH sthirAzayaH / cintAratnaprabhAveNa, jAtasarvasamIhitaH 3 // 261 // sarveSUtsAryamANeSu, nRSu cakSuHpathAdatha / ratnavatyanyadA caitye, yayau strIbhiH samAvRtA // 262 // strIrUpI // 12 // dUtAvubhau bhUtvA, gatvA prAk tatra tasthatuH / arcAmAnarca jainendrIm, sAtha srkcndnaadibhiH|| 263 // pratiyAntI tu sA tatra, padmAkSI padmaputrikA / prekSAMcakre kumArakhI, surastrImiva sundarAm // 264 // saharSe suciraM vIkSya, kumArI tAmabhASata / apUrveva mamAbhAti, bhavatyAgAH kutastataH // 265 // mitrasyUce'nyataH sthAnA-15 nmatsakhIyamihAyayau / tato ratnavatI bhUyopyuvAceti vacakhinI // 266 // tvatsakhI mama dRSTvApi, candrajyonAM |budheriva / kurute bhRzamullAsaM, tadAyAtu madokasi // 267 // evaM niSkRtrimaM prokte, jagmatuH kRtrimastriyau / tayA ca kRtasatkAre, ciraM tatraiva tasthatuH // 268 // kathAntare'nyadA'vAdIkumArastrI nRpAtmajAm / tAvanna jAyate'dyApi, patiste sa pulindrakaH // 269 // anurUpaM vinA kAntAm, kamanIyApi kanyakA / maNIva kharNasambandhaM, vinA nUnaM na rAjate // 270 // bhuvanAnandadaM kaJcittatastvaM nRpanandanam / svayaMvarAgataM vIkSya, vivAhayitumarhasi // 271 // tato ratnavatItyUce, muktvA taM prAgbhavapriyam / avazyaM na kariSye'hamapi khargapatiM patim // 272 // kumArastrI jagAdevaM, yadyevaM tava yauvanam / vinA bhogAn vRthAraNye, mAlatyA mukulaM yathA // 273 // ratnavatyavadacitta-ISmam vizrAnyai kriyate ptiH| sA ca tvayyeva me'tyartha, kArya nAnyena kenacit // 274 // tAM pulindravarasyUce, sa puli JainEducation onal Wrjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ ndro dhavastava / lakSyo hi lakSmaNA kena, samAkhyAhi mRgAkSi me // 275 // tataH padmasutAvocatprAkRtaM sukRtaM mama / yo jAnAti sa vijJeyaH, prANezo mama nizcitam // 276 // babhASe rAjasiMhastrI, damasArarSibhASitam / mantrezamani|zaM smRtvA, / mRtvAbhUstvaM nRpAtmajA // 277 // zrutveti ratnavatyAkhyaccandralekhAM skhiimsau| kiM khataH parato vA me vetti vRttAntametakam // 278 // sAkhyAdeSA khato vetti, yadasyAM te manoratiH / dRzyate'syA narasyeva, ceSTA ca vacanAdikA // 279 // vikArAste smarasyAsyAH samIpe ca sphuranti (te)| kAmazAstreSu ye proktAH, strINAM priyasamAgame // 28 // yadAha-strI kAntaM vIkSya nAbhI prakaTayati muhurvikSipantI kaTAkSAn , dormUlaM darzayantI racayati kusumaapiiddmutkssiptpaanniH| romAJcakhedajRmbhAH zrayati kucataTa saMsivastraM vidhatte, sotkaNThaM vakti nIvI zithilayati dazatyoSThamaGgaM manakti (srgdhraa)||281|| tatkAraNAtkuto'pyeSa, prAgjanmadayitastava / martyamUrti tirodhAya strItvaM cAkRta kRtrimam // 282 // saMjJitA ratnavatyA sa, kumArastrImabhASata / svAmin khAbhAvikaM rUpaM, darzayAdya prasAdya naH // 283 // dvitIyauSadhiyogena, yogasiddhAviva kSaNAt / prapannau tau nijaM rUpaM, jagannetrAmRtAanam // 284 // kumArarUpamAlokya, rAjakanyopamAtigam / pramodaM prApa taM yasya, saGkIrNA trijagatyapi // 285 // caNDalekhA babhApe'tha, yathA nAtha prakAzitam / rUpaM tathAnugRhyAsmAn , kulAyamapi kathyatAm // 286 ||raajsiNhaajnyyaa rASTrapurajAtikulAdikam / pAnthapravandhasambandhaM, sarva sumatirabhyadhAt // 287 // avetyainaM ca vRttAntaM, tuSTo'tyarthamathA ACHECCESCAMECCASSACRECENSUSA Jain Educati o nal For Private & Personel Use Only w.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 12 // asA / rAjasiMhakumArAya, rAjA ratnavatIM dadau // 288 // vibhrANaH paramAnandaM, paramA'pare'hani / zrIpatiH zrImiva zrImAn , kumArastAmudUDhavAn / (upayeme kumArastAM, zriyaHpatiriva zriyam) // 289 // karIndrAdipradAnena, kRtabhaktirnRpeNa saH / ratnavatyA samaM bheje, bhogAn bhAgyaiH samarjitAn // 290 // pitrA'nyadA pratIhAraH, prahito'sau kRtaantiH| kumArasyArpayallekhaM, tuSTastaM so'pyavAcayat // 291 // khastizrImandirAdramyAtpurAcchIma|NimandirAt / rAjA rAjamRgAko'tha, zrImatpadmapure pure // 292 // kumAratilakaM rAjasiMhamAliGgaya sammadAt / sasnehamatisotkaNThaM, samAdizati tadyathA // 293 // vayaM kuzalinaH kintu, tvadviyogavipArditAH / tvadarzanasudhAkhA, sotsAhA vatsa vAnchitum // 294 // anyadvArdhakato dharme, prvRddhaadhikbuddhyH| vrataM jighRkSavo'tastvametya drAgrAjyamAzraya // 295||raajsiNhkumaaro'thaa-pRcchy padmanRpaM ttH| caturaGgacamUyuktazcacAla khapuraM prati // 296 // prApyaitatsadgajArUDho, ratnavatyA yuto'vizat / zacyA'mA hastimallasthaH, zacIpatiriva khakam // 297 // praNataH pitapAdAnAM, bhaktyA bhUnyastamastakaH / AzIHpradAnapUrva sa, pitRbhyAmabhinanditaH // 298 // nRpatistuSTacitto'tha, cintayAmAsa cetasi / nivezyAmuM nije rAjye, kariSye dharmamAdRtaH // 299 // natvAthodyAnapAlena, vijJaptaM bhUpateH puraH / devodyAne'dya saMprApta, AcAryo guNasAgaraH // 300 // aho me bhAgyasambhAro, yadA'gAtsamaye guruH / iti | 1 tAM dRSTvA zrImivAyatImityAdivadito'tyarthAditi kii| // 12 // Jain Education a l jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ 3 Jain Education dhyAtvA nRpo rAjye, rAjasiMhamatiSThipat // 301 // datvA dAnaM jinaukassu, kRtvAca ca gajasthitaH / rAjasiMha - yuto rAjA, yayau gurvantike tataH // 302 // natvA rAjamRgAGkastaM, vinayena vyajijJapat / bhImAdbhavodadhedakSAta| yattAraya mAM prabho ! // 303 // guruNApi tato dattaM vratamasya yathAvidhi / tapastatvA krameNAsau, rAjarSiH sugatiM | yayau // 304 // gRhidharmo guroH pArzve, rAjJA samyaktvapUrvakam / ratavatyA samaM rAjasiMhena pratyapadyata // 305 // guruM natvA nijaM sthAnamathAgAdavanIpatiH / gurustu saparIvAro, vijahAra vasundharAm // 306 // tatastrivargasaMsarga| sundaro nRpasattamaH / rAjasiMhazciraM kAlaM, prAjyaM sAmrAjyamanvazAt // 307 // namaskAraprabhAveNa durjayA api | bhUbhujaH / zeSAmivAjJAM zIrSeNa, lIlayA tasya dadhire // 308 // vanaM puSpaiH saraH padmastArAbhizca yathA tamaH / tathAsau bhUSitAM caityairdhAtrIM dhAtrIdhavo vyadhAt // 309 // glAnatvamanyadA prAptaH so'tha khArthaM cikIrnRpaH / sutaM pratApasiMhAkhyaM, dakSo rAjye nyavIvizat // 320 // rAjA ratnavatIyukto, rAjasiMho'tha siMhavat / nirbhayo'pi bhavAnIto, dharmAcArya majUhavat // 311 // vanditvA tatpadadvandvam, nirdvandvo racitAJjaliH / jagAda bhagavanmayaM, samayoci | tamAdiza // 312 || guruH proce mahAbhAga ! bhavakoTisudurlabham / kuruSvArAdhanaM samyak, sarvAzaMsAvivarjitaH // 313 // paryaGkAsanamAsInaH, pUrvAzAbhimukhastathA / gurubhiH kArayAMcakre, evamArAdhanAmasau // 314 // kathaya tvamatIcArAnU, jJAnAdyAcArapaJcake / yathAgRhItabhaGgAni vratAni punarAzraya // 315 // bhUdakAgnimarudRkSAn, yakSA~ruyakSA~ ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ zrAddhama. // 13 // zcatuHkhagAn / zvanitiryagnadevAMzca kSamayaiSu kSamasva ca // 316 // prANighAtAnRtasteya-saMvezanaparigrahAH / mAyAlobhI madadveSau, raagkssudraadiniictaaH||317|| abhyAkhyAnAratiratI, nindA ca zaThatA'nRtam / mithyAtvaM cetya|ghasthAnAnyaSTAdaza vivarjaya // 318 // yatsarvajanmabhiH pApaM. tridopaitrividhaM tridhA / trilokyAM yattvayA'kAri tanninda nijaduSkRtam // 319 // vidhivaddAnazIlAdi.sukRtaM yajagatraye / svasyAnyasyApi sadbodhaM, tatridhApyanumodaya // 320 // jinasiddhAn munIn dharma, zaraNyaM zaraNaM zraya / tyajAhAraM caturbhedaM, namaskAraM muhuH smara // 321 // nAhaM kasya na me kazciditi dehe'pi nirmmH| tvamAzaMseH sadA jainAH, pAdAH syurme gtirmtiH|| 322 // vidhAyArAdhanAmevaM, rAjasiMhaH smaadhinaa| vipadya brahmaloke'bhUddazAbdhyAyuH surAdhipaH // 323 // ratnavatyapi bhUtvaivaM, brahmalokadivaM yyau| tau dvAvapi tatazcyutvA, krameNa shivmessytH|| 324 // ityAkarNya pulindravRttamatulaM nRkhaHzivazrIpadaM, jJAtvA paJcanamaskRtismRtiphalaM jJAteSu zeSeSu c| tadbhavyA bhavabhAvabhItibhiduraM bhavyena bhAvyena bho, nityaM dhyAyata paJcamaGgalamahAmatraM sadA saukhyadam // 325 // iti namaskAraphaladRSTAntAH // ___ adhunA caityavandanA, sA ca trividhA, 'navakAreNa jahannA, daNDagathuijugalamajjhimA neyaa| saMpunnA ukkosA, vihiNA khalu vaMdaNA tivihA // 1 // ' 'daNDagathuijugalatti' caityastavadaNDakaikazrutipradAnayugalarUpeti / atra ca sampradAyAdutkRSTacaityavandanApathikIpratikramaNapurassaraM vidheyetyataH saivAdI vyAkhyAyate, tatra // 13 // Jain Education For Private Personal use only Page #39 -------------------------------------------------------------------------- ________________ & icchAmi paDikkamiDaM, iriyAvahiyAe virAhaNAe 1 gamaNAgamaNe 2 pANakkamaNe bIyakamaNe hari-8 hai yakkamaNe 3 osAuttiMgapaNagamadagamaTTimakkaDAsaMtANAsaMkamaNe 4 je me jIvA virAhiyA 5 egidiyA | veiMdiyA teiMdiyA cauriMdiyA paMciMdiyA 6 abhihayA vattiyA lesiyA saMghAiyA saMghaTTiyA pariyAviyA hai| |kilAmiyA uddaviyA ThANAo ThANaM saMkAmiyA jIviyAo vavaroviyA 7 tassa micchAmi dukkaDaM / | icchAmi abhilaSAmi, pratikramituM nirvartituM, IraNamIryA gamanaM, tadyuktaH panthA IryApathastatra bhavA IryApathikI, | virAdhanA jantubAdhA, mArge gacchatAM yA kAcidvirAdhanA bhavati sAIpithikItyucyate / yadvA IryApathaH sAdhvAcAraH | yadAhuH "IryApatho dhyAnamaunAdikaM bhikSuvrataM tatra bhavA airyApathikI" virAdhanA nadyuttaraNazayanAdibhiH prANAtipAtA-18 |dikA sAdhvAcArAtikramarUpA tasyA viraadhnaayaaH| pratikramitumicchAmIti smbndhH| saMpat // kasati virAdhanA! |'gamaNAgamaNe' gamane cAgamane ca, tatra svasthAnAdanyatra gamanaM, vyatyaye tvaagmnm| saMpat 2 // tatrApi kathaM virAdhane-12 tyAha 'pANakamaNe' ityAdi prANino dvIndriyAdayasteSAmAkramaNe saGghane, tathA 'bIyakamaNe hariyakamaNe' bIjAkramaNe haritAkramaNe, AbhyAM sarvavIjAnAM zeSeSu vanaspatInAM ca jIvatvamAha / saMpat 3 // tathA 'osA' ityAdi avazyAyasnehaH / asya ca grahaNaM sUkSmasyApakAyasya parihAryatvakhyApanArtha, 'uttiMga' bhUmyAM vRttavivarakAriNo gardabhAkA Educat For Private Personal Use Only P w.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ zrAddhapra. -CREGARDEN // 14 // rA jIvAH kITikAnagarANi vA, 'paNaga' paMcavarNA phuliH, 'dagamaTTI' udakamRttikA'nupahatabhUmau cikkhalaH || vRttiH (paGkaH), yadvA dakamapkAyo, mRttikA pRththIkAyaH 'makkaDAsaMtANAsaMkamaNe' markaTasantAnaH kolikajAlaM teSAM | saMkramaNe AkramaNe / saMpat 4 // kiMbahunA 'je me jIvA virAhiyA' ye kecana mayA jIvA virAdhitA duHkhe sthaapitaaH| saMpat 5 // te ca ke ityAha-egidiyetyAdi' ekameva sparzanarUpamindriyaM yeSAM ta ekendriyAH pRthvyAdayaH, evaM sparzanarasanopetA dvIndriyAH zaGkhAdayaH, sparzanarasanaghrANayuktAstrIndriyAH kITikAdayaH, sparzanarasanaghANacakSuHsamanvitAzcaturindriyA vRzcikAdayaH, sparzanarasanaghrANacakSuHzrotrasahitAH pnycendriyaastirygnraamraadyH| |saMpat 6 // virAdhanAprakAramAha-' abhihayetyAdi' abhimukhamAgacchanto hatAH abhihatAH pAdena tADitAH / utkSipya kSiptA vA abhihatAH, vartitAH puJjIkRtA dhUlyAdinA vA sthagitAH, zleSitA bhUmyAdau lagitA ISatpiSTA vA, saGghAtitA mitho gAtraiH piNDIkRtAH, saGghaTTitA manAk spRSTAH, paritApitAH sarvataH pIDitAH, klAmitAH glAniM prApitA jIvitazeSAH kRtA ityarthaH, avadAvitA uttrAsitAH, sthAnAtsthAnaM saGkrAmitAH svasthAnAtparasthA naM nItAH, jIvitAdyaparopitA mAritA ityarthaH / saMpat 7 // 'tassatti' abhihayaityAdivirAdhanAprakArasya 'micchAmidukkaDaMti' mithyA me duSkRtaM etaduSkRtaM mithyA viphalaM me bhavatvityarthaH, asya caitanniruktamyathA "mitti miumaddavatte, // 14 // chatti ya dosANa chAyaNe hoi / mitti ya merAi Thio, dutti duguMchAmi appANaM // 1 // katti kaDaM me pAvaM, itti ya GARAL HainEducation For Private sPersonal use Only A jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ RoRoRostoru Devemi taM uvasameNaM / eso micchAdukkaDapayakkharattho samAseNaM // 2 // " saMpat // 8 // samyakmithyAduSkRtaka statkSaNAdevAzeSamapi karma kSIyate, atra ca mRgAvatIdRSTAntaH, tathAhi- . ____ ekadA zrImahAvIraH, kauzAmbyAM samavAsarat / vandituM tatra candrAkoM, savimAnau samIyatuH // 1 // tathApi candanA jJAtvA, dakSAstasamayaM ttH| nirgatyAgAnnijasthAne tatraivAsthAt mRgAvatI // 2 // khasthAnaM gatayozcandrasUryayoratha vistRte / tamasyAgAtaM bhItA, sA sAdhvInAM pratizraye // 3 // tatraryApathikI sA'tha, pratikramya pravartinIm / zayanasthAM praNamyoce, manturme kSamyatAmayam // 4 // candanA candanAbhAbhirvANIbhistAmathAbhyadhAt / bhadre bhadrakulotpanne hAkiM te sAmpratamIdRzam // 5 // sApyUce mayakApAya, kRtaM duSkRtametakam / kariSye nedRzaM bhUya, ityuktvA nyapatatpa doH||6|| nidrAthAgAtpravarttinyA, mRgAvatyAstu bhaavtH| mithyAduSkRtakAriNyA, jajJe kevalamujvalam // 7 // sappavyatikareNAtha, prabuddhA candanA tdaa| avApa kevalaM jJAnaM, kSamayantI mRgAvatIm // 8 // __ asyAM ca vizrAmASTakoliGganapadAni 'icchagamapANaosA, jeme egidiabhiyAtassa / aDa saMpaya battIsaM, payAI |vannANa sar3asayaM' evamAlocitaH pratikrAntaH kAyotsargaprAyazcittena punarAtmazuddhayarthamidaM paThati___ 'tassa uttarIkaraNeNaM pAyacchittakaraNeNaM visohIkaraNeNaM visallIkaraNeNaM pAvANaM kammANaM nigghAyaNaTThAe ThAmi kAussaggaM AGARREARRAKAR jainelibrary.org lain Educatio n al Page #42 -------------------------------------------------------------------------- ________________ zrAddhapra. // 15 // Jain Education tasyAlocitapratikrAntasyAticArasyottarIkaraNAdinA hetunA 'ThAmi kAussaggaM' iti yogaH, tatrAnuttarasyottarasya karaNaM punaH saMskAradvAreNoparikaraNamuttarIkaraNam / ayaM bhAvArthaH ' yasyAticArasya pUrvamAlocanAdi kRtaM tasyaiva punaH zuddhaye kAyotsargasya karaNam, tacca prAyazcittakaraNena syAdityAha - 'pAyacchittakaraNeNaM' prAyo bAhulyena cittaM jIvaM mano vA zodhayatIti pApaM chinattIti vArSatvAtprAyazcittam tasya karaNena hetunA / tacca vizuddhyA syAdityAha - ' visohIkaraNeNaM' vizodhanaM vizuddhiraticArApagamAdAtmano nairmalyaM tasyAH karaNena hetunA / tadapi vizalyatve | sati syAdityAha - 'visallIkaraNeNaM' vizalyo vigatamAyAdizalyastasyAvizalyasya vizalyasya karaNaM vizalyIkaraNaM tena hetunA kimityAha -- 'pAvANaM ityAdi' pApAnAM bhavahetUnAM karmmaNAM nirghAtanArthaM ucchedanArthaM ' ThAmi anekArthatvAddhAtUnAM karomi kAyotsarga kAyavyApAratyAgamityarthaH / kiM sarvathA netyAha 'annattha UsasieNaM nIsasieNaM khAsieNaM chIeNaM jaMbhAieNaM uDDaeNaM vAyanisaggeNaM bhamalIe pittamucchAe sumehiM aMgasaMcAlehiM suhumehiM khelasaMcAlehiM suhumehiM diTThIsaMcAlehiM evamAiehiM AgArehiM abhaggo avirAhio hujja me kAussaggo jAva arihaMtANaM bhagavaMtANaM namukkAreNaM na pAremi tAva kArya ThANeNaM moNeNaM jhANeNaM appANaM vosirAmi vRttiH // 15 // w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ -****06*XASEGERA anyatrocchasitAt UrvazcAsagrahaNAt |pnycmyrthe tRtIyA evamuttaratrApi, niHzvasitAt zvAsamokSaNAt , kAsitAt kSutAt , jambhitAt, udgAritAt, etAni ca pratItAni, vAtanisargo'dhovAtanirgamastasmAt , kAsitAdIni18 ca jIvarakSArtha mukhe hastadAnAdiyatanayA kAryANi, 'bhamalIe' akasmAddehabhramaH, 'pittamucchAe' pittasaGkobhAdIpanmoho mUrchA tasyAH, tayozca satyorupaveSTavyaM, sahasA patane mA bhUtsaMyamAtmavirAdhaneti / suhumehiM ityAdi / | sUkSmebhyo'GgasaJcAlebhyo romotkampAdibhyaH, sUkSmebhyaH khelasaJcAlebhyaH khelaH zleSmA, sUkSmebhyo dRSTisaJcAlebhyo hnimessaadibhyH| 'evamAiehimityAdi' evamAdibhirAgA(kA)rairapavAdarUpairAdizabdAdanyepi gRhyante, agnervidyuto vA sparzane prAvaraNaM gRhNato'pi, mArjAramUpakAdeH purato gamane'grataH saratopi, caurasambhrame rAjasambhrame vA sarpadaSTe Atmani pare vA sAdhyAdau apUrNamapi kAyotsarga pArayato'pi na bhnggH| yadAhuH-'agaNIo chiMdija va bohI khobhA yaka |dIhaDako vaa| AgArehiM abhaggo ussaggo evamAIhiM' etairabhagnaH sarvathA akhaNDitaH, avirAdhito dezato'pyavinAzito bhavenmama kAyotsargaH / kiyantaM kAlaM yAvadityAha-jAvetyAdi, yAvadahatAM bhagavatAM namaskAreNa 'Namo ari haMtANamityanena' na pArayAmi na pAraM gacchAmi, tAvatkimityAha- 'tAvetyAdi' tAvantaM kAlaM kAyaM deha, sthAnena UrdhvasthAnAdinA, maunena vAgnirodhena, dhyAnena manaHsupraNidhAnena, 'appANaMti' ApatvAdAtmIyaM kAyaM vyutsa jAmi kuvyApAraniSedhena tyjaami|saamprtN kAyotsargasya doSavarjanAya gAthAdvayamidam-"ghoDaga layAya khaMbhe, kuDe **** Jan Education For Private Personal use only Jw.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ zrAddhapra. // 16 // mAle ya sabarivahu niyle| laMbuttarathaNaur3I, saMjai khaliNI ya vAyasa kvitu||1|| sIsokaMpiyamUI aMgulibhamuhA ya vRttiH vAruNI pehA // nAhIkarayalakupparaussAriya pAriyaMmi thuii||2||" azvavadviSamapAdaH1 vAtAhatalatAvatkampamAnaH2|81 stambhe kujye vA'vaSTabhya 3 mAle vottamA nidhAya 4 ardhavasanazabarIvat guhyAgre karau kRtvA 5 vadhUvadavanatottamAGgaH6 nigaDitavacaraNau vistArya melayitvA vA 7 nAbherupari jAnunoradhazca lambamAnanivasanaH 8 dazAdirakSaNArthamajJAnAdvA hRdayaM pracchAdya 9 zakaTordhivadaGguSThau pANI vA mIlayitvA 10 saMyatIvatprAvRtya 11 kaniSTha (viSTha )|| vadrajoharaNamagrataH kRtvA 12 vAyasavat cakSurgolako bhramayan 13 kapitthavat paridhAnaM piNDayitvA 14 yakSAviSTa |iva ziraH kampayan 15 mUkavat hUhUkurvan 16 AlApakagaNanArthamaGgulIbhruvau vA cAlayan 17 vAruNI surA, tadvat chu (bU) Dayan 18 anuprekSyamANo vAnara ivauSTapuTau cAlayaMzca kAyotsarga karotItyekonaviMzatirdoSAH 19 // sUtre sarvamapyanuSThAnaM sAdhumuddizyoktamatastadvizeSamAha- 'nAhitti' nAbheradhazcatvAryagulAni colapaTTaH 'karayalatti kurvanti dakSiNetarapANibhyAM mukhavastrikA rajoharaNaM ca 'kupparitti' kUparAbhyAM colapaTTazca dharaNIyaH 'ussAriya pAriyaMmi thuItti' utsArita pUrite kAyotsarge namaskAreNa pArite jinstutibhnnniiyaa| pAThAntaraM vA 'egUNavIsa dosA kAussaggassa vjijtti'| subodhazcaitaditi gAthAdvayArthaH / kAyotsarge ca 'candesu nimmalayare' // 16 // tyntshcturviNshtistvshcintyH| pArite ca samasto bhaNitavyaH, evamairyApathikI pratikramya mahAvRttAnarthayuktAnapunaruktA-16 Jain Education For Private & Personel Use Only jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ namaskArAn bhaNatIti, tato 'annonnaMtaraaMgulikosAgArehiM dohiM hatthehiM / piTTovarikupparasaMThiehiM taha jogamuda hattItyevalakSaNayA yogamudrayA praNipAtadaNDakaM paThati / sacAyaM namotthuNaM arihaMtANaM bhagavaMtANaM' _ namo namaskAro'stu bhvtu| NaM vAkyAlaGkAre kebhyo'rhanyaH, atra pAThatrayam arahatANaM, arihaMtANaM, aruhaMtANaM ti, tatra arhanti zakrAdikRtAM pUjAmityahantaH, arIn karmalakSaNAn ghnantItyevaM sAdhavo'rihantAraH, na rohanti | didagdhakarmavIjatvAtpunaH saMsAre na jAyanta ityaruhantastebhyaH 'caturthyAH SaSThI iti (8-3-131) prAkRtasUtrAcaturthyAH sthAne 3 sssstthii| bahuvacanaM tu kSetrakAlabhedenAhadvahutvakhyApanArtham , ete ca nAmAdyanekavidhA iti bhAvArhagRhaNArthamAhabhagavadbhayaH bhago'tra paDidhaH yathA 'aizvaryasya samagrasya 1 rUpasya 2 yazasaH 3 zriyaH ||dhrmsyaath 5 prayatnasya 6 paNNAM bhaga itIGganA' bhagaH samagraizcaryAdilakSaNo vidyate yeSAM te bhagavantastebhyaH saMpat 1 // evaMvidhA eva bhagavanto vivekinAM stotavyAH ityAbhyAmAlApakAbhyAM stotavyasampaduktA sAmpratamasyA eva hetusampadamAha 'AigarANaM titthayarANaM sayaMsaMbuddhANaM' khakhatIrtheSu samastanItihetuzrutadharmasyAdikartRbhyaH, tIrthakarebhyaH tIrtha caturvidhaH saGghaH prathamagaNadharo vA tatkAribhyaH, D For Private 8 Personal Use Only Jain Education r.jainelibrary.org na Page #46 -------------------------------------------------------------------------- ________________ - S zrAddhapra. // 17 // svayaMsambuddhebhyaH khayaM paropadezaM vinA samyagaviparyayeNa buddhA jJAtatattvAH khayaMsambuddhAstebhyaH saMpat 2 // atrAdyAyA eva || vRttiH hetuM vizeSasampadamAha _ 'purisuttamANaM purisasIhANaM purisavarapuMDarIyANaM purisavaragaMdhahatthINaM' hai puruSANAM viziSTasattvAnAM madhye tathAkhAbhAvyAt sarvakAlamasAdhAraNagAmbhIryAdiguNagrAmayogAduttamAH puruSottimAH tebhyaH, puruSasiMhebhyaH puruSANAM karmazatrUnprati IzvaratayA siMhA iva puruSasiMhAH tebhyaH, puruSavarapuNDarIkebhyaH puruSA varapuNDarIkANIva yathA tAni paGke jAtAni jale pravRddhAni tavayaM vihAyopari vartante tathA arhanto'pi karmapaGke jAtA bhogajalaiH pravRddhAsta vayaM vihAya vartanta iti puruSavarapuNDarIkAstebhyaH, puruSavaragandhahastibhyaH puruSavaragandhahastina iva yathaiSAM gandhenaiva kSudragajA bhajyante tadvaditidurbhikSAdyupadravagajA arhadvi-| hArapavanagandhAdeva bhajyanta iti puruSavaragandhahastinastebhyaH puruSavaragandhahastibhyaH, saMpat 3 // AdyAyA eva sAmAnyenopayogasampadamAha ___'loguttamANaM logaNAhANaM logahiyANaM logapaIvANaM logapajjoagarANaM' lokottamebhya iha lokazabdena bhavyasattvaloko gRhyate tatastanmadhye sakalakalyANakRttayA bhavyatvabhAvenottamA AMACARALAMSAROKARNCREM // 17 // Jain Education For Private & Personel Use Only ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ACTROCRACACA SACROSSESSAMROSAROSSESS lokottamAstebhyaH, lokanAthebhyaH lokAnAM viziSTasattvAnAM samyaktvabIjAdhAnAdiyojanena rAgAdyupadravarakSaNena yogakSemakAriNo nAthA lokanAthAstebhyaH, lokahitebhyaH lokAya sakalaikendriyAdiprANivargAya paJcAstikAyAtmakAya vA samyaggrahaNaprarUpaNAdinA hitA lokahitAstebhyaH, lokapradIpebhyaH lokasya viziSTasaMjJirUpasya dezanAMzubhirmithyAtvatamo'panayanena pradIpA lokapradIpAstebhyaH, lokapradyotakarebhyaH lokasya gaNadharAdeH pradyotaM viziSTatattvaprakAzaM kurvantIti lokapradyotakarAstebhyaH, saMpat 4 // upayogasampada eva hetusampadamAha "abhayadayANaM cakkhudayANaM maggadayANaM saraNadayANaM bohidayANaM' abhayadayebhyaH abhayaM iha 1 paralokA 27 dAnA 3'kasmA 4 dAjIva 5 maraNA 67 zloka 7 lakSaNasaptabhayAbhAvaM dayanta ityabhayadayAstebhyaH, cakSurdayebhyaH tattvAvabodharUpajJAnadRSTidAtRbhyaH, mArgadayebhyaH mArgazceto'kuTilagamanena viziSTaguNasthAnAvAptipravaNo darzanamohAdikSayopazamavizeSastaM dayanta iti mArgadayAstebhyaH, zaraNadayebhyaH rAgAdibhayabhItasattvatrANakAribhyaH, bodhidayebhyaH sadarzanadAtRbhyaH, etAni yathottaraM pUrvapUrvaphalabhUtAni, tathAhi abhayaphalaM cakSuzcakSuHphalaM mArga ityaadi| saMpat 5 // athAdyAyA eva vizeSopayogasampadamAha 'dhammadayANaM dhammadesayANaM dhammanAyagANaM dhammasArahINaM dhammavaracAuraMtacakavaTTINaM' N CIENCE Jain Education a l For Private & Personel Use Only jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ zrAddhapra. // 18 // dharmadayebhyaH yathA'haM yatigRhidharmadAyibhyaH, atra ca hetvantarANAM sadbhAvepi bhagavanta eva pradhAnahetava iti / vRttiH dharmadayatvaM ca dharmadezanayaiva sthAdityAha- dharmadezakebhyaH, dharma prastutaM yathAyogyasambandhyatayA dezayantIti dharmadezakAstebhyaH, dharmanAyakebhyaH dharmasya vazIkaraNAt phalopabhogApravarddhanAyAghAtarakSaNAca nAyakA dharmanAyakAstebhyaH, dharmasArathibhyaH yathA sArathisturaGgAn samyagmArge pravartayati rathaM pAlayati ca, tathA'rhanto'pi bhavyasattvAn dharma-18 bharavahanasajAn kurvanti khayaM dharma pAlayantIti dharmasArathayaH, prastutadharmasya bhavyarathyApekSayA samyagudarzanapravartanapAlanayogataH sArathayo dharmasArathayastebhyaH, atrArthe sampradAyaH tathAhi zrImahAvIro, viharannekadA mahIm / udyAne samavAsArSIt , purAdrAjagRhAbahiH // 1 // putraH zreNikadhAriNyostatra zrutvA vibhogiraH / prabuddho'STau priyAstyaktvA, megho dIkSAmupAdade // 2 // grahaNAsevanAzikSA6 zikSAyai khaaminaarpitH| sthavirANAmasau taistu zAyito dvAravamani // 3 // niryadbhiH pravizadbhizca, sAdhubhistatra bhUribhiH / so'sakRjAnuhastAzikUrparAdyairaghaTyata // 4 // pramRjadbhizca sarvAGgaM tathAguNDyata reNunA / yathAsau kSaNamapye- // 18 // kaM, nidrAM prApa na tanizi // 5 // dadhyau so'tha puro me'mI, sodarAH sAdhavo'bhavan / idAnI pANipAdAdyairleSTravad ghaTTayanti mAm // 6 // sahiSye duHsahAM hanta, kathamitthaM kadarthanAm / tatrAtaH prabhumApRcchaya, zrayiSye gRhitAM punaH Jain Education For Private Personel Use Only Krjainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ COLORCAMESSAGE // 7 // iti dhyAtvodgate sUrya, gatvArhantaM nanAma saH / babhASe tamatho vIraH, sudhAmadhurayA girA // 8 // vatsa nirgacchadAgacchatsAdhubhirghahito'dya kim / duradhyAsIvI pUrvI, meghA'naghamanAH zRNu // 9 // ato bhavAttRtIyeDabhUvaitADyabhuvi SaDradaH / hastIsahasrayUthezastvaM sumeruprabhaH sitaH // 10 // davAzIto'nyadA grISme, vihAya kariNIjavAt / dhAvamAnaH sarazcaikaM, paGkilaM tRSito'vizaH // 11 // tatrAprAptapayAH paGke magnaH prtyrthidntinaa| |viddhaH saptadinAnyasthAH, sahamAno mahAvyathAm // 12 // AyurvarSazataM viMzatyuttaraM paripAlya ca / rakto dantI |caturdanto vindhyabhUmyAmabhUH punH|| 13 // meruprabhAbhidhaH spthstiniishtnaaykH| davaM dRSTvAnyadA jAtimasmAI : khasya pUrvikAm // 14 // varSArAtrAdimadhyAnte, valyAdhunmUlya muultH| sthaNDilaM saparIvAro'kAryojanamAtrakam | // 15 // dRSTvAnyedhurdavaM bhItaH pauruSaM khaM vimucya ca / drutaM gatvAvizastatra, sthaNDile sattvasaGkule // 16 // saMlInAGgaH sthitastatra, gAtrakaNDUyanecchayA / udakSipo'dhimakaM khaM, tadbhUmyAM zazako'vizat // 17 // kaNDUyitvA vapuH pAdaM, muJcannAlokya taM zazam / sazaGkastvaM tathaivAsthAH, zazakasyAnukampayA // 18 // sArddhadinadvayAcchAnte dave prclitsttH| truTitveva gireH kUTo dhritryaampttkssnnaat|| 19 // tato dinatrayIM kSuttavAdhito'pi kRpaaprH| AyurabdazataM kSitvA'bhUstvamatra nRpAtmajaH // 20 // tadA kRpA kRtAnena, vatsa ! khasthAtmanA tvayA // tathA khasya vyathAtyartha, 2 granthAnam 500. REGISTERESEARCHANA Jain Educatiotion For Private & Personel Use Only M ainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ zrAddhama. vRttiH // 19 // nAgaNyata manAgapi // 21 // idAnIM tu jagadvidvAn , sarvasAvadyavarjakaH / sAdhubhiH samacittastvaM, ghaTTayamAno'pi dUyase // 22 // khasyAkhyAtamiti zrutvA, smRtvA pUrvabhavau nijau / punarAyAtasaMvego, megho natvAbhyadhAtprabhum // 23 // jIyAzciraM yadevaM mAmutpathe prasthitaM pthi| punaH prAvIvRtaH kSipraM, rathyAviva susaarthiH||24|| munayo'mI mahAtmAnoamISAM pAdarajo'pi hi / vandhaM me'taH prabhRtyeSAM, nisRSTaM khaM zarIrakam // 25 // muktvA netre zarIre'tra, kurvatAM ghaTanAdikam / manasApi na duSyAmItyatrArthe me'stvabhigrahaH // 26 // evaM sthirIkRto meghastInaM taptvA tapazciram / kRtvA saMlekhanAM mAsaM, vijaye tridsho'jni|| 27 // tatazyutvA videheSu, lapsyate padamavyayam / tadevaM bhagavanto mI, dharmasArathayo matAH // 28 // tathA-dharmavaracAturantacakravartibhyaH, dharma eva varaM pradhAnaM catasRNAM gatInAmantakaraNAcaturantaM cakramiva cakraM mithyAtvAdibhAvazatrulavAttena vartanta ityevaMzIlA dharmavaracaturantacakravartinastebhyaH, ataH samRddhayAdau veti (8-2-44) prAkRtasUtrAdatrAttvam / saMpat 6 // athAdyAyA eva sakAraNatvaM kharUpasampadamAha appaDihayavaranANadasaNadharANaM viyadRchaumANaM apratihate sarvatrApratihate bare kSAyikatvAdvizeSasAmAnyAvabodharUpe jJAnadarzane dhArayantItyapratihatavarajJAnada dharAstebhyaH / vyAvRttacchadmabhyaH chAdayatIti chadma jJAnAvaraNIyAdi ghAtikarmacatuSkaM tadyAvRttamapagataM yebhyaste nyaavRttchmaanstebhyH| saMpat 7 // khatulyaparaphalakRttvasampadamAha SUGGESKOSAOSASSA OSAARECE // 19 // Jain Education For Private & Personal use only Flainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ Jain Education jiNANaM jAvayANaM tiNNANaM tArayANaM buddhANaM bohayANaM muttANaM moyagANaM jinebhyo rAgAdijetRbhyaH, jApakebhyaH anyeSAmapi upadezAdinA rAgAdijayakArayitRbhyaH, tIrNebhyaH bhavArNavapAragatebhyaH, tArakebhyaH tArayantyanyAnapIti tArakAstebhyaH, buddhebhyo jJAtatattvebhyo, bodhakebhyo'nyeSAmapi tattvajJApakebhyaH, muktebhyo bhavahetukarmapAzarahitebhyaH, mocakebhyo mocayantyanyAnapi mocakAstebhyaH, saMpat 8 // sAmprataM muktyavasthAmAzritya navamI saMpadamAha savvannUNaM savvadarisINaM sivamayalamarujamaNaMtamakkhayamavvAbAhamapuNarAvittisiddhigaiNAmadheyaM ThANaM saMpattANaM Namo jiNANaM jiabhayANaM sarva vastu sAmAnyavizeSAtmakamapi prathamasamaye vizeSAtmakatayA jAnantIti sarvajJAstebhyastato dvitIyasamaye sarva vastu sAmAnyAtmakatayA pazyantItyevaMzIlAH sarvadarzinastebhyaH, Aha-itthameSAM darzanasamaye jJAnasyAsattvAdasa - rvajJatAprasaGgaH, naivaM, sarvajJasya kevalinaH sadaiva jJAnadarzanalabdhisadbhAvepi tatvAbhAvyAd na yugapadekasmin samaye upayogadvayasambhavaH, kSAyopazamikasaMvedane tathAdarzanAt naca caturjJAnino'pyekasmin jJAnopayoge sati zeSajJAnAbhAvaH syAt, atra ca bahuvaktavyam tattu nocyate granthagauravabhayAt, tathA zivaM nirupadravam, acalaM calanakriyArahitam, arujaM w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ RSS zrAddhapra. // 20 // URSUS SUSHI SHUPISA rogavarjitam , anantaM anantajJAnayogAt , akSayaM kSayahetvabhAvAt , avyAbAdham amUrttatvAt apunarAvRtti akarmaka-18] vRttiH tvAt , siddhigatinAmadheyaM lokAgralakSaNaM sthAnaM samprAptebhyaH, namo jinebhyaH, jitabhayebhyaH, punarante namaskArAbhidhAnaM madhyapadeSvapi anuvRttyartham , atra ca stutitvAnna paunaruktyam , yadAhuH-'sajjhAyajhANatavaosahesu uvaesathuipayANesu / saMtaguNakittaNesu ya, na huMti puNaruttadosA u' saMpat 9 // anena ca jinajanmAdiSu zako jinAn stautItyayaM zakrastava ucyate, 'do tiNNi caura paMca ya paMca paMceva hunti cau tinni / sakka nava saMpayAo AlAvA huMti tittIsaM, // 1 // tittIsaM ca payAI, nava saMpaya vaNNa dusybaasttttaa| bhAvajiNatthayarUvo, ahigAro esa paDhamotti // 2 // | ato'nantaraM trikAlavarttidravyAdvandanArthamimAMgAthAM pUrvAcAryAH paThanti-'je aaiA siddhA, je abhavissaMti NAgae kAle / saMpai a vaTTamANA, sabai tiviheNa vNdaami||1||' knntthyaa| nanu kiM dravyAhanto narakAdigatigatA api bhAvAha dvat vandanAH ! kAmaM, kathamiti cet , ucyate-sarvatra tAvannAmasthApanAdravyArhanto bhAvAhavadavasthAM hRdi vyavasthApya 8/namaskAryAH, atrApi ca bharatAdhipena tathaiva namaskRtatvAt tathA hyAdyo jino'yodhyAnagaryA bahirekadA / tasthivAnatha taM nantuM, bharatazcakravartyagAt // 1 // natvAprAkSIdyathe-TU yatyAM suraasurnRprssdi| sa jIvo'sti jino yo'trAvasarpiNyAM bhaviSyati // 2 // khAmyUce tava putro'yaM, pAri // 20 // brAjyapravartakaH / marIcirbhArate bhAvI tripRSThaH prathamo hariH // 3 // mUkApuryAM videheSu, priyamitrazca cayasau / Jain Education a l For Private & Personel Use Only jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ SRIGARALIAREAS bharate'tra caturvizaH, zrIvIro dharmacakryapi // 4 // zrutveti bharatazcakrI, tatra gatvA'bravIdidam / pArivAjyaM na te vande, na ca cayarddhacakritAm // 5 // kintu tAtena yatroktastvaM bhAvI caramo jinaH / ArhantyaM trijagadvandyaM, tatte vande'dhunApyaham // 6 // tataH pradakSiNAstisraH, kRtvA taM bhaktinirbharaH / abhivandya nijaM dhAma, jagAma bharatAdhipaH // 7 // tadevaM dravyAhatAM namaskaraNIyatvAtpUrvAcAryAcaritatvAca yukteyaM gAtheti // dravyAhadvandanArtho'yaM dvitIyo'dhikAraHprathamo dnnddkH| tata utthAya "cattAri aMgulAI purao UNAI jattha pcchimo| pAyANaM ussaggo, esA puNa hoi jiNamuddatti" evaMrUpayA jinamudrayA caityastavadaNDakaM paThati, sa cAyam arihantaceiyANaM karemi kAussaggaM | arhatAM bhAvArhatAM caityAni cittasamAdhijanakAni pratimAlakSaNAni arhacaityAni teSAM vandanAdipratyayaM kAyotsarga| karomIti smbndhH| kAyasyotsargaH sthAnamaunadhyAnaM vinA kriyAntaranirAsena tyAgastaM karomi / saMpat 1 // kiMnimittamityAha vaMdaNavattiyAe pUaNavattiAe sakAravattiAe saMmANavattiAe bohilAbhavattiAe niruvasajaggavattiAe -SACARGAORSCOPE E Jain Education a l For Private & Personel Use Only Call.jainelibrary.org X Page #54 -------------------------------------------------------------------------- ________________ zrAddhapra. // 22 // vandanaM prazastamanovAkkAyapravRttistapratyayaM tannimittaM yAdRg vandanAt puNyaM syAt tAg kAyotsargAdapi | me bhavatvityarthaH / vattiyAetti ' ArSatvAtsiddham / 'pUyaNavattiyAe ' pUjanaM gandhamAlyAdibhirabhyarcanaM, tatpratyayam / 'sakkAravattiyAe' satkAro vastrAbharaNAdibhiH tatratyayam / nanvetau pUjAsatkArau dravyastavAtsAdhoH |'chajjIvanikAyasaMjamo' ityAdivacanaprAmANyAtkathaM nAnucitau, zrAvakasya tu sAkSAttau kurvataH kAyotsargadvAreNa tatrArthane kathaMna nairarthakyam / ucyate-sAdhodravyastavaniSedhaH khayaMkaraNamAzritya, natu kAraNAnumatI, yato'kasiNapavattagANamityAdyupadezadAnataH kAraNasadbhAvo, bhagavatAM viziSTapUjAdidarzane pramodAdinA'numatirapi / yaduktam 'subaha ya vairarisiNA kAravarNapi ya aNuTTiyamimassa / vAyagaganthesu tahA eyagayA desaNA ceva' zrAvakasya tvetau sampAdayato'pi bhaktyatizayAdAdhikyasampAdanArtha prArthayamAnasya na nairarthakyam , kiMcaite bhagavanto'tyAdareNa vandyamAnAH pUjyamAnA apyanantaguNatvAnna suvanditapUjitAH syuH| atra sampradAyaH rAjA dshaarnnbhdro'bhuudRshaarnnpurpttne|ttraanydaa dazArNAdrau, vIro'rhan samavAsarat // 1 // varddhito nRpatirAgameno dyaanpaalkaiH| harSaprakarSAduttasthau, pRthvIzo'tha nijAsanAt // 2 // tataH kRtottarAsaGgaH, saMmukhaM paramezituH gatvA padAni saptASTau, vavande vidhivajinam ||3||siNhaasnmthaasthaay, tebhyo dAnaM mhdddau| tato'tibhaktisambhArabhrAjiSNudhyAtavA 1 virayAvirayANa esa khalu jutto / saMsArapayaNukaraNo davvathae kUvadito // 1 // RAISISSASANAEROSMISAS // 21 // Join Education For Private & Personal use only ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ niti // 4 // zvo vandiSye tathArhantaM, yathA'nyena na vnditH|dhyaatvetykaarydraatrau, puramudyatpatAkakam // 5 // kRtAdRzobhamambhobhiH, siktabhUmi sugndhibhiH| ratnatoraNapAzcAlimaJconmaJcavirAjitam // 6 // dahyamAnAgurustomadhUmadhUmranabhastalam / sthAne sthAne pravandhena, prArabdhAnekanATakam // 7 // tribhirvizeSakam / prAtarvihitazRGgAro, bhUpatirgandhasindhuram / ArUDhaH sarvasAmantaiH sarvaryA sahitairvRtaH // 8 // pratyekaM zivikArUDhazuddhAntena smnvitH| tridazastraiNatulyena, sahasrArddhamitena saH // 9 // caturaGgacamUyukto, manyamAno jagattRNam / vandituM zrImahAvIraM, niryayau nijamandirAt // 10 // tribhirvizeSakam // gItavAditranRtyAdi prekSamANaH pade pade / dadaddAnamathArthibhyo, manorathapathAtigam // 11 // gIyamAnaguNagrAmaH kriyamANorumaGgalaH / prApa dazArNabhadrastaM, dazArNAbhidhabhUdharam // 12 // yugmam // uttIrya sindhuraskandhAt, pravizya vidhivtttH| nRpaH samavasRtyantazcakre tisraH prdkssinnaaH||13|| natvArhantaM yathAsthAnaM, niSaTU No hRdi raJjitam / vajrI jJAtvAtha taJcittaM, manasyevamacintayat // 14 // asyAho bhaktirAgo'yaM, vizvapUjyasya pUjane / parametena mAnena, dUSyate'muSya hIrya (hI ya) tH||15|| surAsuranarAdhIzaiH, sarvaiH srvrddhibhirjinaaH|yugpdydi pUjyante, tathApi syuna pUjitAH // 16 // aprameyaguNA hyete, pUjA tu pramitAGginAm / ato'sya mAnamokSArtha, yatiSye zaktibhaktitaH // 17 // athairAvaNadevenAkArayattuGgakuJjarAn / catuHSaSTi sahasrANi, parvatAniva jaGgamAn8 // 18 // teSu paJcazatI jajJe, zIrSANAM dvAdazottarA / pratyekamatha zIrSeSu, jajJire cASTadantakAH // 19 // dante dante ca hai| Jain Educati o nal K w .jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 22 // vApyo'STau, tatrApyaSTAmvujAni ca / pratyekaM lakSapatrANi, teSvantaHvarNakarNikAH // 20 // prAsAdastatra tatrendro'dhyA- stAgramahiSIyutaH / pratyekaM teSu patreSu, pazyannATyavidhiM parAm // 21 // rAjan khArAjyasampattyA, devarAjo'nyayApi sH| jinarAjaM namaskata, dazArNagirimAgamat // 22 // prabhuM pradakSiNIkRtya, namatIndre gajasthite / gajAnimau padau grANi manAvArdrabhuvIva yat // 23 // gajAgrapadakastena, sa khyAtastIrthamuttamam / kSitIzo'tha sahasrAkSaM, nirIkSye (grN|600)ti vyacintayat // 24 // aho rUpamaho Rddhiraho straiNaM ca vjrinnH| aho bhaktiraho zaktirasyAnyatsarvamapyaho // 25 // hI kUpabhekavatvaryA garvAllAghavamAsadam / tato'narthapradAyinyA, kRtaM me'taH zriyA'nayA // 26 // dhyAtveti buddhimAn dhIraH, paJcabhirmuSTibhiH kcaan| utthA (tkhA)ya tatkSaNAddIkSA, prabhupArthe samAdade // 27 // jitamanyo'tha rAjarSi, natyoce harSabhAka hariH / dhanyastvaM yena duppUrA pratijJA pUritA khakA // 28 // punaH punaH prazasyainaM, sutrAmA khargamIyivAn / kramAkarmakSayaM kRtvA, rAjarSistu zivaM yayau // 29 // tadevaM pUjAsatkArau bhAvastavahetutvAdbhaNanIyAveveti 'sammANavattiyAe 'sanmAnaH stavAdibhirguNotkIrtanam tatpratyayaM, arthatA vandanAdyAzaMsAH kimarthamityAha-'bohilAbhavattiyAe' bodhirjinadharmaprAptiriha bhave paratrApi ca sukhena zubhasAmagryA jIvasya bodhilAbhaH pretya jinadharmaprAptistapratyayam , eSo'pi kiM nimittamityAha-niruvasaggavattiyAe' nirupasargo janmAdhupasargarahito | mokSastatpratyayaM / sampat 2 // ayaM ca kAyotsargaHzraddhAdirahitaiH kriyamANo'pi neSTasAdhaka ityata Aha XXSCO ROSAARASSA // 22 // Jain Educati o nal Page #57 -------------------------------------------------------------------------- ________________ saddhAe mehAe dhiie dhAraNAe aNuppehAe vaDDamANIe ThAmi kAussaggaM zraddhayA svAbhilASeNa na balAbhiyogAdinA, medhayA heyopAdeyaparijJAnarUpayA na jaDatvenAmaryAdAvarti. tayA vA nAsamaJjasatvena, dhRtyA manaHsvAsthyena na rAgAdyAkulatayA, dhAraNayA ahaMdguNAvismaraNarUpayA na tacchranyatayA, anuprekSayA arhaguNAnAmeva punaH punazcintanena na tadvaikalyena, varddhamAnayeti pratyekaM zraddhAdibhiH sambadhyate, evametairhetumistiSThAmi karomi kAyotsargam / nanu prAk karomi kAyotsargamityuktameva kimarthaM punaH 'ThAmItyAdi' ucyate-satsAmIpye sadvadveti (5-4-1) sUtrAtkaromi kariSyAmi iti kriyAbhimukhyaM prAguktaM, adhunA tvAsannataratvAdasya karaNameva / kiM sarvathA kAyotsagargo ! netyAha 'annatthaUsasieNamityAdi' vyAkhyAsya prAgvat / atrApi vizrAmASTakolliGganapadAni, " arihaM vaMdaNa saddhA, annattha suhuma eva jA tAva / aDa saMpaya teyAlA paya vannA dusaya tIsahiyA" eSa sthApanAhadvandanAkhyastRtIyo'dhikAraH // dvitIyo daNDakaH / stutizcAtra mUlabimbamAzritya deyaa| tataH stutidAnAnantaramasyAmavasarpiNyAM ye bhArate varSe tIrthakRto'bhUvaMsteSAmAsannopakAritvena nAmokIrtanAya caturviMzatistavaM paThanti logassa ujjoagare, dhammatitthayare jiNe / arihaMta kittaissaM, cauvIsaMpi kevalI // 1 // usa HOSTEDURESCRECALCOHO R Jain Education For Private & Personel Use Only Milaw.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ zrAddhapra. mamajiaM ca vaMde, saMbhavamabhiNaMdaNaM ca sumaiM ca / paumappahaM supAsaM, jiNaM ca caMdappahaM vaMde // 2 // || vRttiH 15 suvihiM ca pupphadaMtaM, sIyalasijaMsavAsupujaM ca / vimalamaNaMtaM ca jiNaM, dhamma saMtiM ca vaMdAmi // 3 // || // 23 // kuMthu araM ca malliM, vaMde muNisuvvayaM namijiNaM ca / vaMdAmi riTanemi, pAsaM taha vaddhamANaM ca // 4 // evaM mae abhithuA, vihUarayamalA pahINajaramaraNA / cauvIsaMpi jiNavarA, titthayarA me pasIyaMtu hai| // 5 // kittiyavaMdiyamahiyA, je e logassa uttamA siddhA / AruggavohilAbhaM, samAhivaramuttamaM ke diMtu // 6 // caMdesu nimmalayarA, Aiccesu ahiaM payAsayarA / sAgaravaragaMbhIrA, siddhA siddhiM / mama disaMtu // 7 // 6 lokasya paJcAstikAyAtmakasya, kevalAlokadIpenodyotakarAn prakAzakAn , dharmatIrthakarAn , nadyAdeH zAkyAdezca 8 dravyatIrthasya nirAsena saMsArottArakasaGghAdirUpadharmatIrthakaraNazIlAn , jinAn rAgAdijetRn , ahaMta iti vizeSyapadaM, tAn kIrtayiSye nAmabhiH stoSye, caturviMzatimapi apizabdAccheSakSetrasambhavA~zca kevalinoM bhAvArhata ityarthaH, nAmAnyevAha-usabhetyAdi gAthAtrayaM pAThasiddham / nAmArthastu sAmAnyato vizeSatazcocyate-tatra sAmAnyata usabhotti samagrasa~yamabharodvahanAya vRSabhaH iva vRSabhaH, evaM tAvatsarve'pyarhanto vRSabhAH, prathamajine ko vizeSa ityucyate-Urvo Jain Education D onal For Private Personal Use Only Mw.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ pabhalAgchanatvAt , mAtuzcaturdazakhapneSu pUrva vRSabhadarzanAceti RSabhaH 1 // evaM sAmAnyanAmAnvarthaH sarveSvapi bhAvanIyaH / / tatra parISahAdibhirna jita ityjitH| garbhasthe'smin jananI dyUte rAjJA na jiteti ajitaH 2 // sambhavanti |catastriMzadatizayAH asmin , zaM sukhaM bhavatyasminnanute ceti sambhavaH, garbhasthe'smin pRthvyAmadhikA sasyasambhUti teti sambhavaH 3 // abhinandyate devendrAdibhirityabhinandanaH / garbhAtrabhRtyevAbhIkSNaM zakreNAbhinandita ityabhinandanaH 4 // zobhanA matirasyeti sumatiH, garbhasthe asmin dvayoH sapatyorvyavahAracchedane mAtuH sunizcitA matirabhUditi sumatiH 5 // niSpaGkatAmAzritya padmasyeva prabhA'syeti padmaprabhaH, garbhasthe prabhau mAtuH padmazayanadohado devatayA paritaH padmavarNazceti padmaprabhaH 6 // zobhanAni pArthAnyasyeti supArthaH / garbhasthe'smin mAtA supArthA jAteti supArzvaH 7 // candravatsaumyA prabhAsyeti cndrprbhH| garbhasthe'smin mAtuzcandrapAnadohado'bhUditi candraprabhaH 8 // zobhano vidhirAcAro'syeti suvidhiH| garbhasthe'smin mAtApi sarvavidhiSu kuzalA jAteti suvidhiH 9 // samastasattvasantApopazamakatvAt zItalaH / garbhasthe'smin pituH pUrvotpanno'cikitsyaH pittadAho rAjJIkarasparzAdevopazAnta iti zItalaH 10 // vizvasyApi zreyAn hitakara iti shreyaaNsH|grbhsthe'smin kenApyanAkrAntapUrvA devatAdhiSThitA zayyA jananyA AkrAntA zreyazca jAtamiti zreyAMsaH 11 // vasavo devavizeSAsteSAM pUjyo vasupUjyaH sa eva vAsupUjyaH / garbhasthe'smin vasUni ratnAni tairabhIkSNaM rAjakulaM pUjitavAn, vasupUjyasya rAjJo'patyamiti vA vAsupUjyaH Jain Educa t ional For Private Personal Use Only T Page #60 -------------------------------------------------------------------------- ________________ zrAddhapra. // 24 // PROPRESS |12 // vimalAni jJAnAdInyasyeti vigatamalo vA vimalaH / garbhasthe'smin mAturmatistanuzca vimalA jAteti tU | vRttiH vimalaH 13 // anantakauzajayAdanantAni vA jnyaanaadiinysyetynntH| garbhasthe'smin mAtrA ratnakhacitamanantaM maha pramANaM dAma khagne dRSTamiti anntH14|| durgatau patantaM sattvasaGghAtaM dhArayatIti dhrmH| garbhasthe'smin mAtA dAnA| didharmaparA jAteti dharmaH 15 // zAntyAtmakatvAttatkartRtvAceti zAntiH, asmin garbhasthe pUrvotpannA'zivasya zAntirjAteti zAntiH 16 // kau pRthivyAM sthitavAniti niruktAt kunthuH| garbhasthe'smin mAtA ratnavicitraM kunthurUpaM dRSTavatIti kunthuH 17 // 'sarvottame mahAsattvAkule ya upajAyate / tasyAbhivRddhaye vRddharasAvara udAhRtaH' ityrH| garbhasthe'smin mAtrA sarvaratnamayo'ro dRSTa iti araH 18 // parISahAdimallajayAnmalliH aaptvaadikaarH| garbhasthe'smin mAtuH sarvatukakusumamAlyazayanIyadohado devatayA pUrita iti maliH 19 // manyate jagatastrikAlAvasthAmiti muniH / suSThu vratAnyasyeti suvrtH| sa cAsau suvratazceti munisuvrtH| garbhasthe'smin mAtA munivatsu-18 vratA jAteti munisuvrataH 20 // parISahAdinAmanAnnamiH / garbhasthe'smin pratyantanRpairavaruddha nagare bhagavatpuNyazaktipreritAM prAkAroparisthitAM bhagavanmAtaramavalokya te vairinRpAH praNatA iti namiH 21 // ariSTasya duritasya nemizcakradhArevetyariSTanemiH / garbhasthe'smin mAtrA mahAnariSTaratnamaya utpatannemidRSTa iti ariSTanemiH akAro'trApa- // 24 // zcimAdizabdavat 22 // sarvabhAvAnpazyatIti niruktAtpArthaH / garbhasthe'smin mAtA zayanIyasthA nizi tamasyapi Jain Educationl i onal For Private Personel Use Only w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ RRORESOL sarpamapazyaditi pArthaH 23 // utpatterArabhya jJAnAdibhirvarddhata iti varddhamAnaH / garbhasthe'smin jJAtakulaM dhanadhAnyA/ dibhivRddhiGgatamiti varddhamAnaH 24 // evaM kIrtayitvA cittazuddhaye praNidhAnamAha-evamityAdi, evaM pUrvoktaprakA-5 reNa mayAbhiSTutA nAmAdibhiH kIrttitA, kiMviziSTAH! vidhUtarajomalAH, vadhyamAnaM vaddhaM aiyApathaM vA karma rajaH, pUrvabaddhaM | |nikAcitaM sAmparAyikaM vA malaM, te vidhUte apanIte yaiste vidhUtarajomalAH, ata eva prakSINajarAmaraNAH, caturviMzatirapi jinavarAH, apizabdaH prAgvat , jinavarAHzrutAdijinebhyaH prakRSTAstIrthakarAH, me mama, prasIdantu prasAdaparAbhavantu / yadyapyete vItarAgatvAnna prasIdanti tathApi tAnacintyamAhAtmyopetAn cintAmaNyAdIniva manaHzuyArAdhayannabhISTaphalamavApnotIti / tathA 'kittiyetyAdi' kIrtitAH khanAmabhiH proktAH, vanditAH kAyavADmanobhiH stutAH, mahitAH puSpAdibhiH pUjitAH, ya ete RSabhAdyAH, lokasya prANivargasya karmamalAbhAvenottamAH, siddhA niSThitArthAH, arogasya bhAva ArogyaM siddhatvaM tasmai bodhilAbho'rhaddharmAvAptiH ArogyabodhilAbhastaM, sa cAnidAna eva mokSAya atastadarthaGmAha-samAdhivaraM varasamAdhi paramakhAsthyarUpaM bhAvasamAdhimityarthaH, so'pyanekadhA tAratamyenAtaH uttamaM sarvotkRSTaM dadatu / bhAvasamAdhiguNAvirbhAvakaM jinadattAkhyAnakaM tathAhi chadmastha ekadA vIro, vaizAlyAmAyayau bahiH / tasthau pratimayA devakule kAle ghanAgame // 1 // tatrAsItparamaH zrAddho jinadattAbhidhaH sudhiiH| cyutaH zreSThipadAjIrNazreSThitvena sa vishrutH||2|| vIraM saMvIkSya banditvA, kRtvo SOCIOSASTOSO ESTOS AS98 ARS For Private 8 Personal Use Only jainelibrary.org nin Education Page #62 -------------------------------------------------------------------------- ________________ zrAddhapra. // 25 // Jain Education vRttiH pAstiM cirAgRham / AgAdahiNDanenAsya, tarkayannupavAsitAm // 3 // evaM pratidinaM kurvan varSArAtramatItya saH / dadhyau khAmyadya mahe yadyAgacchetpareNa kim // 4 // dhyAyanniti gRhasyAntastasthau svasthamanAzciram / madhyAhe tu gRhadvAre, so'tha sthitvetyacintayat // 5 // yadyatraiSyati vIro'dya, kalpadruriva jaGgamaH / saMmukhastasya yAsyAmi, mUrddha| baddhAJjalistadA // 6 // taM triH pradakSiNIkRtya, vandiSye saparicchadaH / tato neSye gRhasyAntarnidhAnamiva jaGgamam // 7 // pradhAnaistatra pAnAnnaiH, prAsukairepaNIyakaiH / bhaktyA taM pArayiSyAmi, saMsArAmbhodhitArakam // 8 // punarnatvA | tu yAsyAmi, padAni katicittataH / dhanyaMmanyaH svayaM bhokSye, zeSamuddharitaM mudA // 9 // evaM manorathazreNIM, jinada| ttasya kurvataH / zrIvIro'bhinavazreSThigRhaM bhikSArthamAgamat // 10 // kulmASA dApitAstena, ceTyA caTukahastayA / supAtra| dAnatastatra (graM 700 ) paJca divyAni jajJire // 11 // nRpAdyA militAstatra, zreSThavasau taiH prazaMsitaH / pArayitvA tato'nyatra, vihartuM prabhurabhyagAt // 12 // jinadatto nizamyAtha, dhvanantaM devadundubhim / dadhyau dhigmAmadhanyo'haM yannA| yAngRhaM prabhuH // 13 // tatpuryAmatha tatrAhi kevalI samavAsarat / nRpAdyA eya taM natvA'pRcchan kaH puNyavAniha // 14 // so'thAkhyajinadattaM taM rAjJoce'nena no jinaH / pAritaH pAritaH kintu, zreSThinA'bhinavena saH // 15 // | kevalI kathayitvA'sya, bhAvanAM mUlato'pi hi / babhASe bhAvato'nena, pAritaH paramezvaraH // 16 // dadhAnena samAdhiM taM pradhAnaM dhImatA tadA / dvAdazasvargasaMsargayogyaM karma samarjitam // 17 // kiJcAnyadyadi nAzroSyat, tadA // 25 // Jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ sau devadundubhim / tatastadaiva so'prApsyatkevalajJAnamujjvalam // 18 // anena bhAvazUnyena, nUtanazreSThinA punH| supAdAnataH prAptaM, svarNavRSTayAdikaM phalam // 19 // samAdhirahito jIvaH, syAlabhetaihikaM phalam / samAdhinA punayuktaH, vargamokSAvapi kSaNAt // 20 // jinadattaM prazasyAtha, te sarve'guryathAgatam / jinAstadevaM vijJeyA, nUnaM bhAvasamAdhidAH // 21 // | tathA-'candesu ityAdi'paJcamyarthe saptamI,tatazcandrebhyo nirmalatarAH karmamalakalaGkApagamAt ,Adityebhyo'dhikaM prakAzakarAH kevalodyotena lokAlokaprakAzakatvAt , yadAgamaH"caMdAiccagahANaM, pabhA payAsei parimiyaM khitaM / kevaliya-10 naannlNbho| loyAloyaM payAseitti" sAgaravaraH svayambhUramaNAmbhodhistadvadgambhIrAH parIpahAdyakSobhyatvAt ,siddhAH kSINAzeSakarmANaH, siddhiM paramapadAvApti, mama, dizantu prayacchantu / 'aDavIsa payapamANA, iha saMpaya vaNNa dusayachappaNNA / nAma jiNatyayarUvo, cauvIsathau esa ahigaaro'|| evaM caturviMzatistavamuktvA sarvaloke'rhacaityAnAM vandanAdyartha kAyotsargaka-12 haraNAyetthaM paThati-savvaloe arihantaceiyANamityAdi vosirAmIti yAvat |arthHpraagvt ,navaraM sarvaloke adhastiryagRrddhalo-15 karUpe,tatrAdholoke camarAdibhuvaneSu dvAsaptatilakSAdhikasaptakoTisaMkhyeSu 1 tiryagloke'saMkhyeyeSu vyantaranagaradvIpAcala jyotiSkavimAnAdipuraUddha loke saudharmAdivargagatavimAneSu trayoviMzatyuttarasaptanavatisahasrAdhikacaturazItilakSasaMkhye-2 4 ghiti 3ata eva stutiratra srvtiirthkrsaadhaarnnaa| epa sarvalokasthApanArhatstavarUpaH paJcamo'dhikAraH, tRtIyo dnnddkH|| CCCCIASISARKARS Jain Educati o INo. nal Tw.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ zrAddhapra. vRtti sAmprataM yena te'rhantastatkathitAzca bhAvA jJAyante tatradIpakalpaM zrutamarhati kiirtnm| tatrApi tatpraNetRRn prathamaM stauti- pukkharavaradIvaDDhe, dhAyaisaMDe ya jaMbUdIve ya / bharaheravayavidehe, dhammAigare NamaMsAmi // 1 // ___ puSkaravaradvIpastRtIyadvIpastasyArddha mAnuSottaraparvatAdarvAgbhAgavartini, tathA dhAtakIkhaNDe ca dvitIyadvIpe, (jambUdvIpe cAye ) yAni bharatairAvatamahAvidehAni paJcadaza kSetrANi teSu prAkRtatvAdekavacanam / dharmasya zrutadharmasyAdi-12 karAnnamasyAmi stuve / eSa ssssttho'dhikaarH| adhunA zrutadharma stauti| tamatimirapaDalaviddhaMsaNassa suragaNanariMdamahiassa / sImAdharassa vaMde, papphoDiamohajAlassa F // 2 // jAIjarAmaraNasogapaNAsaNassa, kallANapukkhalavisAlasuhAvahassa / kodevadANavanariMdagaNacci-14 assa, dhammassa sAramuvalabbha kare pamAyaM // 3 // siddhe bho payao Namo jiNamae naMdI sayA saMjame, devanAgasuvaNNakiNNaragaNasabbhUabhAvaccie / logo jattha paiTio jagamiNaM telokamaccAsuraM, dhammo meM 2vaDau sAsao vijayao dhammuttaraM vaDDau // 4 // tamo'jJAnaM tadeva timiraM yadvA baddhaspRSTanidhattaM jJAnAvaraNIyaM karma tamaH, nikAcitaM timiram , tasya tayorvA paTalaM CARROCOCCASER-SCRECOLORS // 26 // Jain Education For Private Personal Use Only jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ ACCORRECORPHANSROSROSAR vRndaM tadvidhvaMsayati vinAzayatIti tamastimirapaTalavidhvaMsanaH / suragaNanarendramahitasyeti vyaktam / sImAyAM maryAdAyAM - |dhArayatIti sImAdharaH prakramAt zrutadharmastasya / prAkRtatvAtkarmaNi SaSThI / atastaM vande / tasya vA yanmAhAtmyaM tadvande iti sambandhe SaSThI / prakarSaNa sphoTitaM vivekinAM mohajAlaM mithyAtvAdirUpaM yena tasya / itthaM zrutamabhivandya tasyaiva guNopadarzanapUrvakamapramAdaviSayatAM darzayati- jAItyAdi' jAtijarAmaraNazokapraNAzanasya jAtirjanma zeSaM vyaktam / kalyamArogyaM aNati zabdayatIti kalyANam / puSkalaM sampUrNa ca, naca tadalpaM kintu vizAlaM vistIrNa, sukhaM Avahayati prApayatIti kalyANapuSkalavizAlasukhAvahastasya, devadAnavanarendragaNArcitasyeti tu suragaNanarendramahitasyetyasyaiva nigamanam, vyaktaJcaitat, dharmasya zrutadharmasya sAraM sAmarthyamupalabhya kaH pramAdaM kuryAnna kazcidityarthaH / atrArthe sampradAyaHpramAdAtsUrirako'tra, pretyaabhuudvigtshrutH| tatrodyacchatsa evAbhUtpAradRzvA shrutaambudheH|| 1 // tathA hi-ekasmin | bhrAtarau gacche, gaGgAkUlanivAsinI / vrataM jagRhatuH zAntau, tatraiko'bhUdvahuzrutaH // 2 // sUrijajJe krameNAsau, ziSyaiH sUtrArthamicchubhiH / sevyamAno dinaM sarva, vizrAmaM nAznate kvacit // 3 // nizAyAmapi suutraarthcintnprcchnaadibhiH| nAsasAda sukhaM nidrAmanvahaM vyagramAnasaH // 4 // bhrAtA tasya dvitIyastu, nityamAste yathAsukham / taM ca pazyannasau 5 sUrirdadhyau durbuddhibAdhitaH // 5 // aho me bAndhavo dhanyo, yo'yamAste sadA sukhI / jJAnavijJAnahInatvAtkenApyAyAsyate na hi // 6 // ajAkRpANakalpena, jJAnenAhaM tvavAnuyAm / duHkhaM tato'tra kenApi, viduSA sUcitaM ya(ta) thA in Education For Private Personal Use Only Khainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ zrAddhapra. // 27 // // 7 // mUrkhatvaM hi sakhe mamApi rucitaM, tasminyadaSTau guNA nizcinto 1 bahubhojano 2 'trapamanA 3 naktaM- vRttiH divAzAyakaH 4 / kAryAkAryavicAraNAndhavadhiro 5 mAnApamAne samaH 6 prAyeNAmayavarjito 7 dRr3havapu 8 mUrkhaH sukhaM | jIvati // 8 // zArdUla0 // itthaM punarna bhAvayati, yathA 'nAnAzAstrasubhASitAmRtarasaiH zrotrotsavaM kurvatAm , yeSAM yA-3 |nti dinAni paNDitajanavyAyAmakhinnAtmanAm / teSAM janma ca jIvitaM ca saphalaM taireva bhUrbhUSitA, zeSaiH kiM pazuvadvivekarahitairbhUbhArabhUtainaraiH // 9 // shaarduul0|| jJAnapradveSatazcaivaM, jJAnamAzAtayannasau / duSTabuddhiH pramAdena, jJAnaghnaM karma baddhavAn // 10 // jJAnAcArAticAraM tamanAlocya vipadya ca / devo'bhUdevaloke'sau, saccAritraprabhAvataH // 11 // cyutvAbhIrakule kasmin bharate'tra suto'jani / pitRbhyAmanurUpAMsa, kanyAmudvAhito yuvA // 12 // tasyaikadA sutA jajJe, surUpA bhadrakanyakA / yauvanaM prApa sA yUnAM, manonayanahArakam // 13 // anodhuri nidhAyainA, tatpitA nagaraM prati / pratasthe samamAbhIraghRtaM vikretumanyadA // 14 // tAmeva pazyatAM teSAmanAMsi ca manAMsi c| utpa| thasthAnyabhajyanta, sadyaH prasphAlya kutracit // 15 // vilakSIbhUya sambhUya, tairityaucyata tAvatha / nAmnA zakaTAzakaTApiteti ca muhurmuhuH // 16 // tadeva tasya vairAgyaM, babhUva laghukarmaNaH / sutAmudvAhya kenApi, datvA tasmai dhanAdi-6 kam // 17 // gacche kasmin sa niSkramya, yogodvahanamAdRtaH / kurvannadhyaiSTa suspaSTamuttarAdhyayanatrayam // 18 // paThato // 27 // 'saMskRtAkhyaM tu, turyAdhyayanamajasA / tajjJAnAvaraNIyAkhyamAgAtkarmodayaM tataH // 19 // adhIyAnasya tasyAgAdA-13 RECORRENCESCORECASTOCOCCAK pratasthe samamAbhArata kA vilakSIbhUya sambhUya, tArApi, datvA tasma Jain Education For Private Personal Use Only nelibrary.org Page #67 -------------------------------------------------------------------------- ________________ cAmlAbhyAM dinadvayam / naiko'pyAlApakastvAgAt , kRcchreNApyabhiyogataH // 20 // tato'sau gurubhiHproce kiM te'nujJApyatAmidam / sa prAha bhagavannasya, yogaH kIdRg tato guruH // 21 // Uce yAvadidaM naiti, tAvadAcAmlamasya hi / sa mAha kRtamanyena, zrutena tapasA ca me // 22 // AcAmlAnyatha so'kApavAdazAbdI smaahitH| kSayamApa ca tatkarma, sukhenAdhyaiSTa tacchratam // 23 // zeSaM cApi zrutaM kSipramadhIte sma mahAmatiH / zrutabhakterihA'mutra, sa sarvasukhabhAgabhUt // 24 // yatazcaivamataH 'siddhe bho payao' ityAdi / caturthyAH sthAne saptamIti siddhAya, phalAvyabhicAreNa pratiSThitAya sakalanayavyApakatvena trikoTIparizuddhatvena ca pratyAkhyAtAya, bho ityAdyatizayinAmAmantraNe pazyantu bhavantaH, prayataH Adaraparo'haM bhUtvA, namo jinamatAya kurve iti zeSaH / tasmiMzca sati nandiH samRddhiH, sadA, saMyame cAritre bhUyAt , yadA''rSam 'paDhamaM nANaM tao dayetyAdi / kiMviziSTe saMyame 'devaM' ityAdi devA vaimAnikAH, nAgA dharaNAdayaH, zobhano varNo yeSAM te suvarNA jyotiSkAH kiMnarA vyantaravizeSAsteSAM gaNaiH samUhaiH sadbhUtabhAvenArcitastasmin / atra vakAre'nukhAraH prAkRtatvAt, sakArasya dvitvaM ca, lokyata iti loko jJAnaM sa 8| yatra zrute prtisstthitstdvshiibhuutH| jagadidaM jJeyatayA pratiSThitam / kimbhUtaM, trailokyamAMsuraM AdhArAdheyarUpaM tatra | trailokyamUodhastiryaglokalakSaNaM tasminmAsuramityupalakSaNatvAnnArakatiryagAdiparigrahaH / ayamitthambhUto dharmaH| | zrutadharmo, varddhatAM vRddhiM yAtu, zAzvato'rthato nityaH / vijayatAM paravAdivijayena / dharmottaraM cAritradharmasya prAdhAnyaM / SACCHARCANARX**** Jain Educatio n al For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ zrAddhapra. // 28 // yathA bhavatyevaM, varddhatAM punarvRddhyabhidhAnaM pratyahaM mokSArthinA jJAnavRdvividheyA ityupadezArtha / zrutasyaiva vandanAdipratyayaM kAyotsargArtha paThati 'suyassa bhagavao' ityAdi vosirAmi' iti yAvat / arthaH prAgvat , navaraM zrutasyeti pravacanasya sAmAyikAdicaturdazapUrvaparyantasya, bhagavataH samagraizcaryAdiyuktasya / stutizcAtre zrutasya dAtavyA "suyanANatthayarUvo, ahigAroesa hoi sttmo| iha payasaMpaya solasa navuttarA vaNNadunni sayA" caturtho dnnddkH| tatazca sarvAnuSThAnaphalabhUtebhyaH siddhebhyo namaskaraNAyedaM paThati'siddhANaM buddhANaM, pAragayANaM paraMparagayANaM / loaggamuvagayANaM, namo sayA savvasiddhANaM // 1 // ' siddhebhyaH pariniSThitArthebhyaH, te ca sAmAnyataH "kamme sippa ya vijoM ya maMte joge ya Agame / artha jattA abhippAe tave kammakkhae iya // 1 // " ityAdyanekavidhAH syurataAha--buddhebhyo jJAtatattvebhyaH, pAraM paryantaM saMsA rasya prayojanavAtasya vA gatAH pAragatAstebhyaH, paramparAgatebhyaH paramparayA *caturdazaguNasthAnakramAroharUpayA, yadvA 1 tRtIyakAyotsarge / 2 karmaNi kRSivANijyAdau siddho nipuNaH karmasiddhaH / 3 gurUpadezake zilpe siddhaH zilpasiddhaH / 4 vidyAyAM siddhaH / 5 manne siddhaH / 6 yogasiddhaH aussdhsiddhH| 7 AgamasiddhaH srvsiddhaantvettaa| 8 arthasiddhaH atidravyopArjanaparaH / 9 jale sthale ca yasya nirvighnA yAtrA sa yAtrAsiddhaH / 10 caturthabuddhinipuNo'bhiprAyavettA abhiprAyasiddhaH / 11 tapaHsiddho mahAtapattI / |12 karmaNAM kSayeNa siddhaH karmakSayasiddhaH / "micche 1 sAsaNa 2 mIse 3, aviraya 4 dese 5 pamatta 6 apamate 7 / niyaTTi 8 aniyahi || 28. / Jain Education For Private Personal Use Only U jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ kathaMcitkarmakSayopazamAdeH samyagdarzanaM tato jJAnaM tatazcAritramityevaMbhUtayA gatAstebhyaH, lokAgramupagatebhyaH siddhikSetra hai samprAptebhyaH, namaH sadA sarvasiddhebhyaH, tIrthasiddhAdipaJcadazavidhebhyaH, tecAmI jiNaM 1 ajiNa 2 tittha 3 titthA 4 gihi 5 aNNa 6 saliMga 7 thI 8 nara 9 napuMsA 10 / patteya 11 sayaMbuddhA ya 12 buddhabohi 13 ka 14 NikkA ya 15|1|buddhaa AcAryAstaiodhitAH santo ye siddhAste buddhbodhitsiddhaaH| zeSa vyaktam / siddhstutirssttmo'dhikaarH|| 4 athAsannopakAritvAdvartamAnatIrthAdhipateH zrIvIrakhAminaH stutiM paThati 'jo devANavi devo, jaM devA paMjalI namasaMti / taM devadevamahiaM, sirasA vaMde mahAvIraM // 2 // [3] OSHO*SUSHOT N9 suhumu, 10 vasama 11 khINa 12 sajogI 13 ajogI 14 guNA // 1 // karmagranthe. 1 tIrthakaratvena siddhA jinasiddhA-RSabhAdivat / / 2 atIrthakarasiddhA- bharatAdivat / 3 tIrthe pravRtte siddhAH-jambuskhAmyAdivat / 4 atIrthasiddhA- marudevAdivat / 5 gRhasthaliGgena siddhAH -cilAtiputravat / 6 anyaliGgena siddhA-balkalacIrIvat / 7 sAdhuveSeNa siddhAH-khaliGgasiddhAH / 8 strIsiddha :-candanAvat / 9 puMsiddhAilAtIputravat / 10 kRtrimanapuMsakasiddhA-gAGgeyAdivat 11 pratyekabuddhasiddhAHkarakaNDAdivat / 12 khayambuddhasiddhAH kAraNaM vinApi ArdrakumAravat / 13 AcAryabodhitA-buddhabodhitAH / 14 ekasamaye eke santo ye siddhA-ekasiddhAH / 15 ekasamaye aneke siddhAanekasiddhAH / O SHOP hinelibrary.org For Private Personal Use Only Jain Education in Page #70 -------------------------------------------------------------------------- ________________ zrAddhapra. // 29 // Jain Education yo devAnAmapi bhavanapatyAdInAM pUjyatvAd devaH, yaM devAH prAJjalayo vinayaracitakarasampuTA namasyanti taM bhagavantaM devadeveH zakrAdibhirmahitaM pUjitam, zirasA vande mahAvIram / atha namaskAraphalapradarzanAyAha-'ikkovi namukkAro, jiNavaravasahassa vaddhamANassa / saMsArasAgarAo, tArei naraM va nAriM vA // 3 // ekopi namaskAra AstAm bahavo, jinavaravRSabhAya jinAH zrutAvadhijinAdayasteSAM varAH kevalinasteSAM vRSabhaH | tIrthakaranAmakarmodayAduttamo jinavaravRSabhastasmai varddhamAnAya kim ? ityAha- saMsArasAgarAt tatra tiryagnaranArakA| marabhavAnubhavalakSaNaH saMsAraH, sa eva prabhUtabhavasthityAdibhirduSprApyamANapAratvAt sAgara iva tasmAttArayati pAraM nayati, | kam ? ityAha- naraM vA nArIM vA, naragrahaNaM ( granthAgram 800) puruSottamadharmapratipAdanArtham, nArIgrahaNaMtAsAmapi tadbhava | eva muktigamanajJApanArtham, nahi kvApi strISu vizeSeNa muktigamanaM prati pratibandhaH pratipAdito'sti, tatkAraNasya ratnatrayasya nareSu nArISu cAvizeSeNa bhaNanAt, tatpAlanasya ca ubhayatrApi pratyakSopalabhyamAnatvAt / | athaitAsAM saptamanarakagamanAbhAveno vadhogativaiSamya darzanAtkazcinmuktigamanaM prati vipratipadyate, tadapyayuktam, nahi yasyAdhaH stokagatistasyorddhamapi stokaiva tathAhi - adhogatau bhujaparisarpA dvitIyAM narakapRthivIm pakSiNastRtIyAm, siMhAsturyAm, uragAH paJcamImeva yAvadyaMti na parataH parapRthvIgamanahetutathAvidhamanovIryavirahAt / atha ca sarve'pyUrddhamutkarSataH sahasrAraM yAvadgacchanti, tannAdhogativiSayamanovIryapariNativaiSamyadarzanAdU kara vRttiH // 29 // jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ Jain Education gatAvapi tadvaiSamyam, tathAca sati siddhaM strIpuMsAmadhogativaiSamyepi nirvANaM samAnamiti epa navamodhikAraH / etAstisraH stutayo gaNadharakRtatvAnniyamenocyante, sampradAyAca anye api / yadAhAvazyakacUrNikRt sesA jahicchAetti / 'ujjita selasihare, dikkhA nANaM nisIhiyA jassa / taM dhammacakkavahiM, ariTTanemiM nama'sAmi ||4||' kaNThyA | 'navaraM nisIhiyatti' sarvavyApAra niSedhAt naiSedhikI muktiH / eSa dazamo'dhikAraH / atra ca kiJcitsampradAyAgatamucyate - purA yadedaM zrImadujjayantamahAtIrthamAzAmbaraiH zrI zramaNasaGghapArthAdvalAduddAlayituM prArabdham, tadA saGghasya kAyotsargAnubhAvena kampitA zAsanadevatA nRpaparSadi dUrAdAnItakanyAmukhena ujji - nta selasiharetyAdi' gAthAM caityavandanAntargatAM kRtvA samArpayat, tatprabhRtyeva sakalasaGgena paThyamAneyamAjagAmeti / tathA - ' cattAri aTTha dasa do ya vaMdiyA jiNavarA cauvIsaM / paramaTTanaTTiyaTTA, siddhA siddhiM | mama disantu // 5 // ' paramaTTanaTThiyatti paramArthena (na) kalpanAmAtreNa niSThitA arthA yeSAM te tathA, zeSaM vyaktam / epa ekAdazo'dhikAraH // atrApi sampradAyaH - campAyAM prasthitaM vIraM, natvA''pRcchaya sagautamau / sAdhU zAlamahAzAlI, pRSThacampAmupeyatuH * / // 1 // svastrIyo rATra tayostatra pitRbhyAM saha gAgiliH / yazomatIpiTharakAbhidhAbhyAM vratamAdade // 2 // Agaccha1 bhAgineyaH / 2 zAlamahAzAlayoH / pRSThacampeyaM himavaduttaratastivyakAvya ( TibeTa) nagare prasiddheti - prasiddha kartA. w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ zrAddhapra. tAM tataH zAlAdInAM prabhupadAntike / kevalajJAnamutpede paJcAnAmapi vartmani // 3 // gautamastu jinopAnte, yayau yAvadvivandipuH / praceluste'tha zAlAdyAstAvatkevalipapadi // 4 // tatastAn gautamo'vAdIdvandadhvaM kiM na bho vibhu-hai| // 30 // m / khAmyUce kevalajJAnabhAjo mAzAtayatakAn // 5 // zrutveti gautamenate kSamayAMcakrire tataH / zuzruve prAgajinAkhyAMtamarthamevaM jano bruvan // 6 // yo bhUmigocaro devAn , vandate'STApade girau / kevalajJAnamAsAdya sa sidhyatyatra janmani // 7 // cakre manorathaM yaavdgautmstaavdhtaa| AdiSTo'STApade devAn nantuM labdhinidhe braja MIn8 // so'cAlIdatha tatrAnye zrutveti jnvaartyaa| muktIcchavo'cala~statra, kauNDinyAdyAstapakhinaH // 9 // tatra paJcazatIyuktaH, kauNDinyAkhyazcaturthakRt / ArdramUlaphalAhArI prathamAM mekhalAM yayau // 10 // dinnaH kulapatiH paSThabhojI paJcazatIyutaH / zuSkamUlaphalAhArI, dvitIyAmAruroha saH // 11 // sevAlI tvaSTamAsevI, shussksevaalbhojkH| so'pi tAvatparIvAro'dhyAruroha tRtIyakAm // 12 // tadumakSamA gantuM, te nirIkSyAtha gautamam / dadhyuH sthUladhiyaH / sthUlaH kathamepo'dhirokSyati // 13 // sUryasyAMzUn samAzritya, teSAmutpazyatAmapi / sa garutmAnivoDIya, yayau maMca hagireH ziraH // 14 // gautamasyeti zaktyA te, vismitA ityacintayan / asya ziSyA bhaviSyAmaH, pratyAyAto mahA 1 tadevAha-gautamena janaH zuzruve janAt zrutamityarthaH, janaH kiM kurvan ? prAk pUrva jinAkhyAtamarthamevaM bruvan, vihArakAle gautamasya | vyAkhyAnAvasare vIreNokte'rthe AlApaH kRto lokaiH / 2 caturtha karotIti caturthakRt, ekaM upavAsaM pAraNe uttarapAraNe ekAzanaM karotItyarthaH | %3D Jain Education Artional P w.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ ASSACROREAKESARRELEASE tmanaH // 15 // gautamo'tha catuAre, caitye dakSiNadisthitAn / sambhavAdIn jinAMstatra, caturazcaturo'namat // 16 // |4|| pratyagAzAsthitAnaSTau, supArthAdIn jinAMstataH / tatopyuttaradiksaMsthAn , dharmAdIMzca dshaarhtH|| 17 // tataH pUrvadigAsInaM, nAbheyamajitaM tathA / mAnavarNayutAnevaM, caturviMzatimahataH // 18 // vavande vidhivaddhRndArakavRndAbhiva|nditAn / indrabhUtirdinaM sarva, tataH sAyaM viniryayau // 19 // so'tha pRthvIzilApaTTe, niSasAda vizAradaH / kubero'tha tadAgatya, taM vanditvA niSedivAn // 20 // tasyAgre gautamo'tyugrAnanagAraguNAn jgau| zaGkAhRtpuNDarIkAkhyaM, tathAdhyayanamuttamam // 21 // tataH sAmAniko dadhe, sahasrArddhamitaM ? surH| samyaktvaM ca kramAtso'bhUdvajro'ntyo dazapUrSiNAm // 22 // dvitIye'hni jinAnnatvA'vatarannatha gautmH| vijJaptastApasabhattayA, dehi dIkSAM damIzva(ra)raH // 23 // dIkSitAstena te tasmAdutteruH parvatAdatha / pAraNaM paramAnnena, kArayAmAsa gautamaH // 24 // ekapratigrahakSIradRSTvA bhojyaJca tAvatAm / vismayAtkevalajJAnaM, paJcazatyAH kSaNAdabhUt // 25 // mArge'tha paJcazatyAzca, zeSANAM jinadarzanAt / kevalajJAnamApuzca(ste), tahine zubhabhAvataH // 26 // gautamastu jine vIre, nivRte prApa kevalam / tadevaM gautamanAtra, caturAdyA jinA ntaaH||27|| 'saMpayapayappamANA, iha vIsa chahattaraM ca vaNNa sayaM / paNivAyadaMDagAisu paMcamao daMDao ya imo| evametatpaThitvopacitapuNyasambhAra uciteSvaucityapravRttyarthamidamAha 1 dazapUrvajJAtA vjrsvaamii| Jain Education in For Private & Personel Use Only M ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ zrAddhapra. // 31 // Jain Education I 'veyAvaccagarANaM, saMtigarANaM, sammaddihisamAhigarANaM ka0 a0 / ' "vaiyAvRttyakarANAM pravacanArtha vyApRtabhAvAnAM gomukhayakSAdInAM zAntikarANAM sarvalokasya, samyagdRSTiviSaye samAdhikarANAM, eSAM sambandhinAM SaSThyAH saptamyarthatvAdetadviSayaM vA Azritya karomi kAyotsargam, atra vandaNavattiyAe ityAdi na paThyate, teSAmaviratatvAt / anyatrocchu sitenetyAdi pUrvavat, tata eteSAM stutiM bhaNitvA prAgvacchakrastavaM ca tataH sarvacaityasAdhuvandanaM kRtvA stotraM ca yathocitamuddAmagambhIrakhareNa paThitvA "muttAsuttImuddA, semA jahiM dovi gabbhiyA hatthA / te puNa NilADadese, laggA anne alaggati // 1 // " evaMlakSaNayA muktAzuktimudrayA praNidhAnaM karoti, taccedamjaya vIyarAya jagaguru hou mama tuha ppabhAvao bhayavaM / bhavanivveo maggANu - sAriA ihaphalasiddhI | // 1 // logaviruddhaccAo, gurujaNapUA paratthakaraNaM ca / suhagurujogo tavvayaNasevaNA AbhavamakhaMDA // 2 // | vArijjai jaivi niANabaMdhaNaM vIarAa tuha samae / tahavi mama hujja sevA, bhave bhave tumha calaNANaM // 3 // dukkhakkhau kammakkhau, samAhimaraNaM ca vohilAbho a / saMpajau maha eaM, tuha nAha paNAmakaraNeNaM // 4 // | sarvamaGgalamAGgalyaM, sarvakalyANakAraNam / pradhAnaM sarvadharmANAM, jainaM jayati zAsanam // 5 // 1 aucityapravRttiriti jJApanArthamidamAheti dvitIyapustake prAgataH pAThaH / 2 jattha samA dovi gabbhiyA ityAdidvi0pu0 pAThaH / vRttiH // 31 // inelibrary.org Page #75 -------------------------------------------------------------------------- ________________ jaya vItarAga! jagadguro!, etaca bhagavato vizvanAthasya sannidhApanArthamAmantraNaM, bhavatu, mama tava prabhAvataH, bhagavanni|ti punaH sambodhanaM bhaktyatizayakhyApanArtham / kim ! ityAha--bhavanirvedaH saMsAravirAgaH, mArgAnusAritA asadgrahatyAgena tattvapratipattiH, iSTaphalasiddhiH aihikArthaniSpattiryayopagRhItasya cittakhAsthyaM bhavati / lokaviruddhatyAgaH sarvajananindAdivarjanam / yadAha--"savvassa ceva niMdA, visasao taya guNasamiddhANaM / ujudhammakaraNahasaNaM, rIDhA jaNapUyaNijjANaM // 1 // bahujaNaviruddhasaMgo, desAdAyAralaMghaNaM ceva / uvvaNabhogo ya tahA dANAivi payaDamanne u||2|| sAhuvasaNaMmi toso sai sAmatthaMmi apaDiyAro u| emAiyAI itthaM logaviruddhAiM neyaaii||3||" tathA gurujanapUjA mAtApitrAdInAM bhktiH| parArthakaraNaM ca parahitArthakaraNam , jIvalokasAraM pauruSacihnametat / zubhaguruyogo viziSTazrutacAritrayuktAcAryasambandhaH, tadvacanasevA sadgurUpadezavidhAnam , na jAtucidayamahitamupadizati / A| bhavamAsaMsAram , akhaNDA sampUrNA / idaM ca praNidhAnaM na nidAnarUpaM, prAyo niHsaGgAbhilASarUpatvAditi / idAnIM vandanakavidhiH tatra " muhaNaMtaya 25 dehA 25 vassaesu 25 paNavIsa hu~ti patteyaM / chaTANA 6 cha guruvayaNA 6 chacca guNA 6 huMti nAyavvA ||1||ahigaarinno ya paMca ya5 iyare paMceva5paMca AharaNA 5 / egovaggaha1paMcAbhihANa 5paMceva paDisehA 5 // 2 // AsAyaNa tittIsaM 33 dosA battIsa 32 kAraNA aTTAchahosA 6 aDanauyaM, ThANasayaM 198 vaMdaNe 1 chaThThANA chacca guNA chacceva havanti guruvayaNA // 1 // itidvi. pu. pA. Jain Education Bonal For Private & Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ zrAddhapra. // 32 // hodd||3|| tatra-diTripaDilehaNegA papphoDA tinni 2 aNtriyaa| akkhoDA pakkhoDA,nava 2 iya putti paNavIsA ||1||paa-18 yAhiNeNa tiya 2,bAhusu sIse muhe ya hiyae ya / piTThIi huMti cauro,cha ppAe dehapaNuvIsA // 2 // Avazyaka 25-duoNayaM / | ahAjAyaM, kiikammaM baarsaavyN| causiraM tiguttaM ca, dupavesaM egnikkhmnnN||1||" sthAnAni vacAMsyavagraha AzAtanAzca sUtreNa saha vyAkhyAsyante / guNAstvamI " viNaovayAra 1 mANassa bhaMjaNA 2 pUyaNA gurujaNassa 3 // titthayarANa ya ANA 4, suyadhammArAhaNA 5'kiriyA 6 // 1 // " vinaya eva upacAro bhaktivizeSaH / tathA mAnasyAhaMkRterbhaJjanam / / gurujanasya puujaa| tIrthakarANAM caajnyaa|shrutdhrmaaraadhnaa / akriyeti sarvakriyAvigamAdacireNa mokSazca vandanena syAditi / / vandyA vandanakAr2yAH 5 "AyariyauvajjhAe, pavatti there taheva raaynnie| eesiM kiikamma, kAyavvaM nijaraTTAe // 1 // " tatrAcAryopAdhyAyau prAga namaskAre vyAkhyAto, pravAdikharUpaM kiJciducyate yathA-'tavasaMjamajogesuM, jo jogo tatthataM pvttei|asuhN ca niyatteI, gaNatattillo pvttiio||1|| thirakaraNA puNa thero, pavattivAvAriesu atthesu / jo jattha sIyai jaI, saMtabalotaM thiraM kuNai // 2 // " ratnAdhiko gnnaavcchedkH|ythaa-"uddhaavnne pahAvaNa khittovahimaggaNAsu avisaaii| suttatthatadubhayaviU, gaNavaccho eriso hoi||1||" cUNau~ tvanyamatena itthamapi yathA-" anne puNa bhaNaMti-annovi tahAviho rAyaNio sovi vaMdiyavyo, rAyaNio nAma jo nANadasaNacaraNasAhaNesu sukha pyutti|" avandyA niSkAraNe / vandanAnauMH 5yathA-pAsattho osanno, hoi kusIlo taheva sNstto| ahachaMdovi ya ee, avaMdaNijA jinnmyNmi||6||" // 32 // Jain Education a For Private & Personel Use Only jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ tatra pArthe jJAnAdInAM tiSThatIti paarshvsthH| yathA-"sopAsattho duviho, sabve dese ya hoi naaybo| sambaMmi nANa dasaNacaraNANaM jo u paasNmi||1||desNmi ya pAsattho, sijAyarabhihaDarAyapiMDaM ca / nIyaM va aggapiMDaM, bhaMjai nikAsAraNa ceva // 2 // kalanissAe viharai, ThavaNakulANi a akAraNe visi| saMkhaDipaloyaNAe, gacchai taha saMthavaM kuNai // // 3 // " avasIdati sma kriyAzaithilyAnmokSamArge zrAnta ivaaysnnH| yathA-osannovi ya duviho, sabve dese yatadatya savbaMmi / obaddhapIDhaphalago, ThaviyagabhoI ya nAyavyo // 1 // AvassayasajhjhAe, paDilehaNajjhANabhikkhaabhattaTTe / AgamaNe niggamaNe, ThANe ya nisIyaNatuyaTTe // 2 // AvassayAI na kare, ahavA karei vihiinnmhiyaaii| guruvayaNabalAi tahA, bhaNio esoya osanno // 3 // " kutsitaM jJAnAditrayavirAdhakaM zIlaM khabhAvo yasya sa kuzIlaH yathA"kAlaviNayAirahio, nANakusIlo udaMsaNe innmo| nissaMkiyAivijuo, caraNakusIlo imo hoi ||1||kouybhuuiikmme, pasiNApasiNe nimittmaajiivii| kakkakuruyAilakkhaNa, uvajIvai vijamantAI // 2 // " saMvinAsaMvignasaMsargAttadbhAvaM saMsajate smeti sNsktH| yathA-"pAsatthAIesuM, saMviggesuMca jattha milaI u| tahiM (granthAGka900) tArisao hoI, |piyadhammo ahava iyaro ya // 4 // " yathAkathaMcidgurvAgamanirapekSatayA sarvakAryeSu chando'bhiprAyo yasya sa yathAchandaH / yathA -"ussuttamaNuvailu, sacchaMdavigappiyaM annnnuvaaii| paratattipavatteti,Neo iNamo ahaachNdo||5||" "pAsatthAI vaMdamA SASARACCRECRkakalakara 1 nAzAt / DR.jainelibrary.org Jain Education anal Page #78 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 33 // |Nassa,neva kittI na nijarA hoi| kAyakilesaM emeva, kuNaI taha kammabaMdhaM c|" jJAtAni-davve bhAve vaMdaNa 1 rayaharaNAra jAvatta 3 namaNa 4 viNaehiM pAsIyala1 khuDDaya 2 kanhe 3saMvaeN4 pAlaya 5 udaahrnnaa||1||" tatra vandane guNastutauzItalAcAryadRSTAntaH sa cAya-egassa raNNo putto sIyalo nAma rAyA, bhayaNI siMgArasuMdarI, sA vikkamasIheNa pariNIyA, annayA |sIyaloso ya niviNNakAmabhogo pbvio|tss ya bhaiNI aNNassa raNNA dinnA,tIse cattAri puttA jAyA,sA tesiM kahaM tare kahei jahA tujhaM mAulo pabvaio,evaM kAlo vaccai |tevi annayA tahAruvANaM therANaM aMtie pbviyaa| cattArivi bahu|ssuyA jaayaa| AyariyaM puchiuMmAulagavaMdagA ti| egami nagare suo,tattha gayA,viyAlo jAotti kAuM bAhiriyAe ttiyaa| sAvago ya nayaraM pavisiukAmo so tehi bhnnio|siiylyaariyaannN kahehi ||'jNtujhN bhAiNijjAttha AgayA viyAlutti na paviThThA'teNa kahiyaM tuttttho| imesipirattiM subheNa ajjhavasANeNa caunhavi kevalanANaM smuppnnN|pbhaae AyariyA disAu ployNti|ittaahe muhutteNaM ehiNti|porsisuttN maNNe krissNti| tao aicirAvie devakuliyaM gyaa|te ya viiyraagaanaaddhaayNti| tao AyarieNaM daMDao Thavio,paDikate Aloie bhaNai-kaovaMdAmi! te bhaNaMti,jao bhe paDihAyai, |so ciMtei 'aho duTThassehA na ljjNti| tahaviroseNaM vNdi| causuvi vaMdiesu kevalI kira puvvaM pavattaM uvayAraM na bhNji| jAva na najai esa jIyakappo / tesu natthi puvvapavatto uvayArutti te bhaNaMti 'davyavaMdaNeNaM vaMdiyA,iyANi bhAvavaMdaNeNaM vaMdAhi' taM ca kira vaMdaMtaM kasAyakaMDaehiM chahANapaDiyaM picchaMti / so bhaNai eyapi najjai ? bhaNaMti bADhaM, kiM aisao // 33 // Jain Educational For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ atthi ? AmaM, kiM chAumathio kevalio? kevalI bhaNaMti kevliio| so kira taheva ussasiyaromakUyo / aho mae| maMdabhaggeNa kevalI AsAiyatti saMvegamAgao, tehiM ceva kaMDayaThANehiM pddiniyttotti| jAva apuvakaraNaM paviThTho, kevalanANaM samutpannaM cautthavaMdaNasamattIe / sA ceva kAiyA ciTThA egami baMdhAya egaMmi mukkhaay| pubvaM dabbavaMdaNaM AsI hai pacchA bhAvavaMdaNaM jAyaM // dravyacitau rajoharaNAdidhAraNe bhAvacitau jJAnAditraye kSullakAcAryakathA tadyathA-ego khuDago AyarieNa kAlaM karemANeNa lakkhaNajutto Ayario tthvio| te sabbe pabvaiyagA tassa khuDDagassa ANAniise vasa'ti / tesiM ca gIyatthANaM therANaM mUle paDhai / annayA mohaNijjeNa vAhijaMteNa bhikkhAgaesu sAhasu vitijjaeNa sannApANayaM ANAvittA mattayaM gahAya uvahayapariNAmo vaccai egadisAe, parissaMto ikami vaNasaMDe vIsa-17 mi| tassa pupphaphaliyassa majjhe samIrukkhassa peDhaM bdhdhN| logo tattha pUyaM karei tilagavaulAINaM na kiNcivi| so| ciMtai eyassa peDhassa guNeNa ega (yAva)I se (1) pUyA kiji| tAhe so bhaNai ee kiM na aceha ? te bhaNaMti 'pubvillaehiM| kailayaM eyaM taM ca puNo vNdi| tassavi ciMtA jAyA picchaya jArisaM rukkhaM tAriso ahaM / annevi tattha bahussuyA rAyaputtA inbhaputtA asthi te na tthviyaa| ahaM Thavio mamaM puuyNti| katto majjha samaNattaNaM rayaharaNaM cuIguNaNaM vaMdaMti, pddiniytto| iarevi bhikkhAo AgayA maggaMti na lahaMti suI vA pauttiM vA, so Agao Aloei jahAhaM saMnAbhUmI gao sUlo (mUlA) udhdhAio, tattha paDioacchio, iyANi uvasaMto Agaomi,te tuTTA pacchA gIyatthANaM aaloei| pAyacchittaM ca paDiyajai / tassa pubbiM dvvciii| pacchA bhAvaciI jAyA ||aavrttaadikRtikrmnni kRSNadRSTAntaH sacAyaM-1 JainEducation For Private Personal Use Only w.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ vattiH zrAddhapra. ahabArabaI kaiyA,vAsAratte pahU smosrio| puTTho kanheNa muNI, viharaMti na kIsa vaasaasu||1||bhnni pahU bahujIvA, 18puhaI vAsAsu teNa na crNti| to viNhU aMteuramajjhagaogamai cumaasN||2||viiro nAma kuvindo, haribhatto so pavesamala- // 34 // bhNto| dAraM pUiya vaccaina jimai haridaMsaNeNa vinnaa||3|| vittevAsAratte,rAyANo vIraoya sNptto| paTo hariNA vINya kiM dIsasi dabalo ahiy||4||vittiihiN jahAvitte,kahie kanhovi akhaliyapavesaM / vIraM kAuMpatto. sapariyaNo mAmiya nntthN||5|| vaMdiya nami souM,jaidhamma to harI bhaNai evaM / nakhamo vayassa tahavihu, taM kArissAmi annehi aNamohahassAmi tahA,annojo kovi giNhahI dikkhN| niyaputtassa va tassa u,nikkhamaNamahUsavaM kaauN||7|| iya niyamaM cittu harI, gihAgao aha vivaahjogaau| kannAo pAyapaDaNathamAgayAo bhaNai evN||8||vcchaao kiMbhavistaha,dAsIo ahava sAmiNIo yAtAo bhaNaMti amhe u,saaminniiobhvissaamo||9||to pahupAse dikkhaM,giNhaha AmaMti tAhi bhnniyNmi| nikkhamaNamahAmahima, kAuMpavAvae viNhU ||10||egaae devIe, haripAse pesiyA niyyknnaa| sikkhiviUNa tao sA,sAhai dAsI bhvissaami||11|| soUNa imaM kaNho,ciMtai annAvi mA kuNau evaM / to teNa saNNio vIraoya sukayaM kahai niyayaM // 12 // takkahiyaM sou harI, atthANe bhaNai biiydivsNmi| nisuNaMtu nivA sabve, viriyaM vIrassa ya kulaM c|| 13 // jeNa rattaphaNo nAgo, vasaMto badarIvaNe / hao puDhavisattheNa, vemaI nAma khattio // 14 // jeNa cakkhuhai kkhayA gaMgA, vahaMtI kalusodayaM / dhAriyA vAmapAeNaM, vemaI nAma khttio||15|| jeNa ghosavaI seNA, vasaMtI kalasI SOCIENCESAMACANCHECK RRCARSESAMACHAR CCCESCRE // 34 // Jain Education S ational ww.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education In pure / niruddhA vAmahattheNa, vemaI nAma khattio // 16 // tA ke umaMjarIe, imAi dhUyAi esa uciyavaro / iya vRttaM se hariNA, aNicchamANassa sA diNNA // 17 // vIrovi kaNha bhIo, taM pariNiya niyagihaMmi neUNaM / sussusaM kuNai sayaM, sapariya| No tIi rayaNidiNaM // 18 // hariNA kayAi puTTho, kiM tuha ANaM karei me dhUyA / vIro bhaNai ahaM khalu, ANAkArI tuha suAe | // 19 // bhaNai harI jai kammAI, taM na kAresi natthi tuha ThANaM / vIro haricittaNNU, to gihapatto tayaM bhaNai // 20 // pajha (ja) NiyaM kuNasu lahuM, sAvihu paDibhaNai koliyA appaM / na muNasi to vIreNaM, rajjUe tADiyA vADhaM // 21 // to sA gaMtu | sAhai, ruyamANI taM harissa bhaNai tuimo / sAmittaM muttu tayA, dAsattaM maggiyaM tumae // 22 // sA bhaNai tAya iNhipi, majjha sAmittaNaM tayaM kuNasu / bhaNai harI jar3a navaraM, maNissai vIrao eyaM // 23 // tIe vADhaM bhaNio, kaNho vIrAu moiUNa tyN| | pavyAveI pahuNA, nikkhamaNamahUsavaM kAuM // 24 // annayA ariTThanemisAmI smosrio| rAyA niggao / aTThArasavi samaNa| sAhassIo vAsudevo vaMdiu~kAmo bhaTTArayaM pucchai 'ahaM sAhU kayareNaM vaMdaNeNaM vaMdAmi, 'keNa pucchasi' davcavaMdaNaeNaM bhAvavaM | daNaeNaM' so bhaNai 'jeNa tumbhe vaMdiyA hoha' sAmI bhaNai 'bhAvavaMdaNeNaM' baMdA mi (hi) tAhe savve sAhuNo vArasAvattavaMdaNeNaM | vaMdAmi (i) rAyANo parisaMtA TThiyA, vIrao vAsudevANuvattie vNdi| kaNho baddhaseo se jAo bhaTTArao pucchio| jahA ahaM | tihiM saGkehiM saMgAmasa ehiM na evaM parisaMto mhi sAmI bhaNai tume khaiyaM sammattaM ugghA (pA) DiyaM, tumae eyAe sadhdhAe ti | tthayaranAmagoyaM kammaM nivvattiya jayA vidhdho pAo tathA niMdaNagarihaNAe sattamAe puDhavIe vadhdhilayaM AuyaM ubveteNa jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ zrAddhapra. tiH // 35 // PRAKANSARKAAMSAKAMSANCIDCOROST tacaM puDhavimANIyaM / jai AuyaM dharato to paDhamaM puDhavimANaMtoaNNe bhaNaMti 'iheva vaMdaMteNa vibhAve kiikammaM vAsadevassa, |davve viirgsstti||shironmnpuujaayaaN sevakadRSTAntaH sacAyaM-egassa raNNo do sevagA, tesiM allINA gAmA, tesiM sImA|nimittaM bhaMDaNayaM jAyaM / tAhe nagaraM rAyasamIvaM sNptttthiyaa| tehiM sAhU diThTho / tatthego bhaNai-sAdhuM dRSTvA dhruvA siddhiH / tipayAhiNaM kAUNaM vaMdittA go| biiovi tassa kirughuTTayaM karei sovi vaMdai taM ceva bhaNai / vavahAro Abaddho (paDhamo) jio| tassa davvapUyA iyarassa bhAvapUyA // 4 // vinayakarmaNi zAmbapAlakadRSTAntaH-sacAyam___ bhayapi neminAho, bAravaie puNovi sNptto| kanhassa pAhuDeNaM, varaturao Agao taiyA // 1 // hariNA pAlaya|saMvAi niyasuyA jaMpiyA pae jo u| paDhamaM namihI sAmi,tassa imaM demi varaturayaM ||2||sNvopbhaaysme,sijjaao uTi o gihevi tthio|thuithuttmNglaaihiN, baMdae bhAvao nemiN||3|| lobhAbhibhUyacitto, aMtimajAmaMmi jAmiNIe yAuTTittu |pAlao abhavasiddhio gaMtuM samosaraNe // 4 // akkosai hiyaeNaM, bAhiravittIhiM baMdae sAmi / jaMpaiharissa pucchaM| tayassa pahu sakkhio hojaa||5|| iya bhaNiUNa niyatto,milio maggaMmi kesavassa to|bhnni maha desu AsaM,sAmI me vaMdio pubbiM ||6||raayaa japai ko itya, sakkhio sovi bhaNai nemijinno| to pattA osaraNe, uvaviTThA vaMdiUNa phuN||7||hrinnaa puTTho sAmI paDhamaM keNaja vaMdiyA tumbhe| pahu bhaNai davyao pAlaeNa bhAvao(bhAvA)ya sNvenn||8|| saMbassa |ya tuTeNaM,dinno Aso jahathieNaM c(jhtthvynnennN)|nikkaasio ya iyaro,bhAvavihINutti knhennN||9||naamaani "baMdaNa1 Join Education For Private Personal Use Only U jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ cii 2 kiikammaM 3, pUyAkammaM ca 4 viNayakammaca 5 / vaMdaNagassa ya ee, nAmAiM havaMti paMceva // 1 // " etAni prAguktazItalAdidRSTAnteSu bhAvitArthAni // vandanakasya paJcaitAni niSedhasthAnAni 'vakkhitta parAhutte, pamatte mA kayAi vaMdijjA / AhAraM va karite. nIhAraM vA jai karei // 1 // " vyAkSipto'nuyogapratilekhanAdyaiH, pramatto nidraayaiH| zeSa vyaktaM // dossaaH32|| "aNADhiyaM va thadhaM ca, paviThaM paripiDiyaM / Tolagai aMkusaM ceva, tahA kacchavariMgiyaM // 1 // macchubvattaM maNasAvi, pauTuM tahaya veiyAvadhaM / bhayasA ceva bhayaMtaM, mittIgAravakAraNA // 2 // teNiyaM paDiNIyaM ceva, ruThaM tajiyameva ya / saDhaM ca hIliyaM ceva, tahA vipaliuMciyaM // 3 // diTThamadiTuM ca tahA, siMgaM va karamoyaNaM / aliTThamaNAliTuM, (granthAGka 1000) UNaM uttaracUliyaM ||4||muuyN ca DhaharaM ceva, cuDuliyaM ca apacchimaM / battIsadosaparisuddhaM, kiIkarma pauMjae // 5 // eSAM vyAkhyA-anAdRtamAdararahitaM yadvandanaM tadoSaduSTamiti sarvatra yojyam 1 // stabdhaM dehamano bhyAM stabdhatvAcaturdA 2 // praviSTaM vandamAnasyetastataH paryaTanaM 3 // paripiNDitaM prabhUtaM vandyAnAM yugapadvandanaM saM|piNDitakaracaraNasya vA, avyaktavarNoccAraNato vA 4 // Tolagati tinduvat uplutyoplutya 5 // aMkuzaM hastAdAvAkRSya gurUnupavezayataH 6 // kacchaparigitA agrato'bhimukhaM pazcAdabhimukhaM ca kacchapa iva calataH 7 // matsyodvRttaM matsya ivodvelataH vanditukAmasya vAnyaM jhapavadataM parAvartamAnasya 8 // manasA pradviSTaM gurorupari pradvi ROSCRECORRECASSEMI Jain Educatio n al For Private & Personel Use Only Phw.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ zrAddhapra. // 36 // Jain Educatio 9 // vedikAbaddhaM jAnvorupari hastau nivezya 1 adho vA 2 utsaGge vA 3 jAnumekaM 4 dvau vA karadvayAntaH 5 kRtvA 10 // bhayena saMghakulagacchAdibhyo vibhyataH 11 // bhajamAnaM bhajate bhakSyate vA mAM gururiti buddhimataH 12 // maitrI mitra me AcAryo maitrI bhavatvanena saheti vA 13 // gauravaM sAmAcArIkuzalo'hamiti | garveNa 14 // kAraNAt vastrAdilAbha hetoH 15 // stainikaM lAghavabhayAtpracchannaM 16 // pratyanIkaM AhArAdikAle 17 // ruSTaM kruddhenAtmanA, kruddhasya gurorvA 18 // tarjitaM na kupyasi na prasIdasi vA kiM tvayA vanditenetyAdi vadataH 19 // zaThaM vizrambhArtha glAnatyamiSeNa vA na samyakU 20 // hIlitaM gaNin vAcaketyAdivacobhirhataH 21 // viparikuJcitaM arddhavandite eva dezAdivikathAH kurvataH 22 // dRSTAdRSTaM tamasi eva| mevAsInasya dRSTasya tu samyagAvarttAdIn kurvataH 23 // zRGgaM AvartteSu ziraso vA madakSINe zRGge spRzataH 24 // karaM rAjakara iva manyamAnasya 25 || mocanaM na mucye'hamasmAditi cintayataH 26 // AzliSTanAliSTaM rajoharaNazirobhyAmAzleSAnAzlepAcaturddhA 27 // nyUnaM vyaJjanAvazyakaira sampUrNa 28 // uttaracUlaM vandanAnantaraM mastakena - vande ityabhidadhataH 29 // mUkaM avyaktakharaM 30 // DhaharaM mahacchanda 31 // cUDulirka ulmukavadrajoharaNaM vi bhrataH, hastaM bhramayitvA sarvAnvande iti vA vadataH 32 // kiikammaMpi kuNato, na hoi kiikammanijarAbhAgI / battIsAmannayaraM, sAhU dvANaM virAhaMto // 1 // battIsadosaparisuddhaM, kiikammaM jo pauMjai gurUNaM / so pAvai nivvANaM, vRttiH // 36 // Page #85 -------------------------------------------------------------------------- ________________ SHOROCESCREENSHOCAUROLANCE acireNa vimANavAsaM vA // 2 // kAraNAni 8, paDikkamaNe 1 sajjhAe 2, kAussaggA 3 varAha 4 pAhuNae 5 / / AloyaNa 6 saMvaraNe 7, uttamaTTe ya8baMdaNayaM // 1 // sarvamapyanuSThAnaM prathamaM sAdhUnuddizya sUtre'bhihitam , zrAddhasya tu ythaayogymaayojniiym| tatra pratikramaNe, ubhayorapi vandanam 'cattAri paDikkamaNe kiikammA' iti vacanAt , tathA sAdhoH khAdhyAyasya prasthApane pravedane pratikramaNe AsanAnujJApane ca, kAyotsarge ca vikRtyanujJArUpe, tathobhayorapi hai aparAdhakSAmaNAyAM, prAghUrNake, AlocanAyAM ca, saMvaraNe bhaktArthinaH kenacitkAraNena punarabhaktArthapratyAkhyAne divasaca rimapratyAkhyAne vA, uttamArthe cArAdhanAkAle iti / doSAH 6 "mANo 1 aviNaya 2 khiMsA 3, nIyAgoyaM 4 abohi 5bhavavuDDI 6 / anasaMto(maMte) chahosA, evaM aDanauya ThANasayaM" idAnI vandanakasUtraM vyAkhyAyate-iha ziSyo vidhivAtilekhitamukhavastrikAtmadehaH ISaccAvanatakAyaH karadvayagRhItarajoharaNAdiravagrahAdvahiHsthito vandanAyodyata evamAhaicchAmi khamAsamaNo vaMdiuM jAvaNijAe, aNujANaha me miuggahaM, nisIhiAe ahokAyaM kAyasaMphAsa | icchAmi abhilaSAmi, he kSamAzramaNa ? kSamopalakSitadazavidhazramaNadharmapradhAna, vandituM namaskatuM, yApanIyayA / yApyate kAlaH kSipyate yayA sA yApanIyA tayA zaktisamanvitayetyarthaH / kayA! naiSedhikyA nissedhH| prANAtipAtAdinivRttirUpaH prayojanaM yasyAH sA naiSedhikI tanustayA itIcchAnivedanaM prathamaM sthAnaM| MORKOCOCCAKACHCSCORK-762 Jain Educatio n Oww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ zrAddhapra. 1 yathA "icchA ya 1 aNunnavaNA 2, avvAbAhaMca3jatta 4 javaNAya 5 // avarAha khAmaNAvi ya 6, chahANA huti laavdnne|" atrAntare yadi vyAkSipto gurustadA bhaNati pratIkSakheti AvazyakacoM, vRttI tiviNati tu, trividhanAta manovAkAyaiH saGkepeNa vandakhetyarthaH / tataH ziSyaH saGkepeNa vandate / avyAkSiptastu chandeneti bhaNatIti prathama guruva canam yathA-chedeNa 1 aNujANAmi 2, tahatti 3 tujhaMpi vaTae 4 evaM 5 / ahamavi khAmemi tuma 6, vayaNAi vadajANarihassa" chandeneti ko'rtho ! mamApi niraabaadhmetditi| tataH ziSyo brate-anajAnIta anumanyadhvam , meM mama || mitAvagraham , tatra yathA-deviMda1rAya 2gihavAi 3, sAgari4 sAhammi 5 uggahA pNc| guruuggahoM puNo iha, A|yapamANo caudisaMpi // 1 // iti dvitIya sthAnam , atra guruvacanama anujAnAmIti 2 ziSyo naiSidhikyA niSiddhAnyavyApArarUpayA avagrahe pravizya, vidhinopavizya, gurupAdau khalalATaM ca karAbhyAM spRzannidamAha-adhaH kAya gurucaraNalakSaNaM prati, kAyena madIyahastalalATalakSaNena saMspRzaMstamapyanujAnIdhvamiti yogH| tata unnamya mUvarddhavaddhAJjalirgurumukhaniviSTadRSTiridamAhahA khamaNijjo bhe kilAmo, appakilaMtANaM bahasubheNa bhe divaso vaito, jattA bhe, javaNijaM ca bhe,|| hai| khAmemi khamAsamaNo, devasiaM vaikkama, AvassiAe paDikamAmi khamAsamaNANaM devasiAe| // 37 // Jain Education intral For Private & Personel Use Only linelibrary.org Page #87 -------------------------------------------------------------------------- ________________ AsAyaNAe tittIsannayarAe jaMkiMci micchAe maNadukkaDAe vayadukkaDAe kAyadukaDAe kohAe mANAe mAyAe lobhAe savvakAliAe savvamicchovayArAe savvadhammAikkamaNAe AsAyaNAe jo me aiyAro kao tassa khamAsamaNo paDikamAmi niMdAmi garihAmi appANaM vosirAmi' // 1 // | . kSamaNIyaH soDhavyo, bhe bhavadbhiH, klamaH saMsparze sati dehavAdhArUpaH, alpaklAntAnAM nirAvAdhAnAM, bahuzubhena, |bhe bhavatAM, divaso vyatikrAntaH, divasagrahaNaM rAtrAdyupalakSaNArtham , divase ca tIrthapravarttanaM pAkSikAdyanuSThAnaM praza-1 stazca sa iti jJApanArtham , iti tRtIyaM sthAnam / atra guruvacanaM 'tahatti'tatheti yathA tvaM brUpe tathAstItyarthaH 3 // ziSyo dehavAttI pRSTvA saMyamavAtA pRcchati 'jattA bhe' yAtrA saMyamakhAdhyAyAdirUpA bhe bhavatAmupasarpatIti turya 8 sthAnam , atra guruvacanam 'tujhaMpi vaTTaetti' mama tAvatsaMyamayAtrotsarpati tavApi sotsarpatItyarthaH 4 / punarvineyaH prAha-'javaNijaM ca bhe, yApanIyaM ca indriyanoindriyairavAdhitaM bhe bhavatAM zarIramiti gamyam , iti paJcamaM | sthAnam / evaM tathetyarthaH 5 / punaH ziSyo brUte-kSamayAmi kSamAzramaNa / devasikaM vyatikramaM khAparAdhamiti SaSThaM, atra guruvacanam 'ahamavi khAmemi tumbhe' ahamapi kSamayAmi yuSmAnavidhizikSaNAdikaM vytikrmN6| tato vineyo'bhyutthAya / 'AvassiyAe' ityAdinA AlocanAhNa 'tassa khamAsamaNo paDikamAmi' ityAdinA pratikramaNA **CESSORIESTORAGE Jain Education For Private Personel Use Only Page #88 -------------------------------------------------------------------------- ________________ zrAddhapra. heNa ca prAyazcittenAtmAnaM zodhayitukAmo avagrahAniHsRtyedaM paThati 'AvassiyAe' ityAdi, avazyakAryeSu cara hai vRttiH NakaraNeSu bhavA kriyA AvazyikI tayA hetubhUtayA AsevanAdvAreNa yadasAdhvanuSThitaM tasmAtratikramAmi nivarte, // 38 // itthaM sAmAnyenAbhidhAya vizeSeNAha-kSamAzramaNAnAM sambandhinyA daivasikyA jJAnAdyAyasya zAtanA khaNDanA AzAtanA, niruktyA yalopaH, tayA, kiMviziSTayA! trayastriMzadanyatarayA vyadhikatriMzadAzAtanAnAmekatarayA tAzcemAH "purao pakkhAsanne, gaMtA ciTTaNa nisIyaNAyamaNe / AloyaNa paDisuNaNe, puvAlavaNe ya Aloe 1 / taha uva15| daMsa nimaMtaNa khadhdhAyamaNe tahA apaDisuNaNe / khadhdhatti ya tatthagae, kiM tuma tajjAya no sumaNe 2 / no sarasi kahaM dachittA parisaM bhittA aNuTTiyAi kahe / saMthArapAyaghaTTaNa ciccasamAsaNe Avi 3 / ' AsAM vyAkhyA-guroH purataH * pArthayorAsanne ca pRSThataH pratyekaM 2 gamanaM 3 sthAnaM 3 niSadanaM 3 kurvataH 9 guroH pUrva bahirgatenAcamanaM ||10 pUrva gamanAgamanamA(nA)locanaM 11 rAtrau kaH khapiti ko jAgartIti pRcchati gurau jAgrato'pyapratizravaNa-18/ m 12 sAdhvAderAgatasya prathamamAlapanaM 13 bhikSAM zaikSakasya kasyacidAlocya pazcAdgurorAlocanaM 14 hai evaM gurorupadarzanaM 15 nimantraNaM ca 16 gurumanApRcchaya yathAruci sAdhubhyaH khadhdhetti pracuraM dadataH 17 guroryatkiJciddatvA svayaM snigdhamadhurAdhupabhogAdanaM 18 apratizravaNaM rAtrivaccheSakAle'pi 19 khadhdhetti gurUM // 38 // prati niSThuraM bhaNanam 20 'tatthagaetti' tatrasthasyaiva prativacanaM dadataH 21 guruM prati kimiti vacanaM 22 CROSALADSAURDCREALL in Edu Amation Page #89 -------------------------------------------------------------------------- ________________ Rs tvaGkArazca 23 guru NedaM kurvityukto yUyameva kiM na kurudhvamiti tajjAtavacanam 24 gurau kathAM katha yati upahatamanastvam 25 na smarasi tvaM, nAyamarthaH sambhavati 26 vayaM kathanena kathAchedanam 27 adhunA bhikSAvelA ityAdimiSaiH parSadbhedanam 28 anutthitAyAM parSadi savizeSakathanam 29 guruzayyAdeH | pAdena ghaTTanam 30 ciTTatti guruzayyAdau niSadanAdi 31 evamuccAsane 32 evaM samAsane'pIti 33 // sAmpratametAkheva kiJcidvizeSeNAha-jaMkiMci micchAetti' yatkiJcitkadAlambanamAzritya mithyAbhAvo'trAstItyabhrAditvAdakAre(mithyayA)mithyAbhAvayuktayetyarthaH / tathA manoduSkRtayA pradveSanimittayetyarthaH / vAgduSkRtayA astyprussaadivcnnimittyaa| kAyaduSkRtayA aasnngmnsthaanaadinimittyaa| krodhabhAvo'trAstIti krodhayA evaM mAnayA, mAyayA, lobhayA, krodhAdibhirjanitayetyarthaH / sArvakAlikyAtItAnAgatavartamAnakAlakRtayA, eSyatkAle kathamAzAtanA ! ucyate-zvo'sya guroridamidaM vAniSTaM karttAsmIti cintayA, sarva eva mithyopacArA mAtRsthAnagarbhA bhaktivizeSA yasyAM sA sarvamithyopacArA tayA, sarve dharmA aSTau pravacanamAtaraH karaNIyavyApArA vA teSAmatikramaNa liGghanaM yasyAM sA sarvadharmAtikramaNA tyaa| evaMbhUtayA AzAtanayA yo mayA aticAro'parAdhaH kRto. vihitaH, tasyAticArasya he kSamAzramaNa ! yuSmatsAkSika pratikramAmi, apunaHkaraNena nivaH / tathA duSTakarmakAriNaM nindAmyAtmAnaM bhavodvignena cetasA, tathA gaheM yuSmatsAkSikaM, tathA vyutsRjAmyAtmAnamAzAtanAkaraNakAlavAtmAnu Jain Education llona For Private & Personel Use Only jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ zrAddhapra. matityAgeneti / dvitIyavandanakamapyevameva, navaramAvazyikIniSkramaNarahitam / evaM vandanakaM datvA avagrahAntaHstha eva ziSyo'ticArAlocanaM kartukAmaH kiJcidavanatakAyo guruM pratIdamAha-'icchAkAreNa saMdisaha bhagavan devasiyaM| AlouM?' icchAkAreNa nijecchayA na punarbalAbhiyogAdinA, sandizata AdezaM dadata, daivasikaM divasabhavama tIcAramiti gamyam , evaM rAtrikAdikamapi draSTavyam , AlocayAmi maryAdayA sAmastyena vA prakAzayAmi / atrAsantare Alocayeti guruvacaH zrutvA ziSyo vakti-icchAmyabhyupagacchAmi yuSmadvacaH, AlocayAmi pUrvamabhyupagatamartha [kriyayA darzayAmi / AlocanAmeva sAkSAtkAreNAha| 'jo me devasio aiAro kao kAio vAio mANasio ussutto ummaggo akappo akara-|| |Nijo dujjhAo duvviciMtio aNAyAro aNicchiavvo asAvagapAuggo nANe daMsaNe carittAcaritte || sue sAmAie tiNhaM guttINaM cauNhaM kasAyANaM paMcaNhamaNuvvayANaM tiNhaM guNavvayANaM cauNhaM | sikkhAvayANaM bArasavihassa sAvagadhammassa jaM khaMDiaM jaM virAhi tassa micchAmi dukkaDaM' // yo mayA devasiko'ticAraH kRtaH sa punaranekadhA bhavati tata Aha-kAyiko, vAciko, maansikH| kAyikaM ca hai // 39 // |darzayannAha-utsUtraH siddhAntaviruddhaH, unmArgaHkSAyopazamikabhAvarUpaM mArgamatikramya audayikabhAvena (granthAgram Jain Education a l For Private Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ |1100) kRta ityarthaH, akalpo aklpniiyH| 'akaraNijo' kartumanucitaH, hetuhetumadbhAvazcAtra, yata eva utsutrohAta evonmArga ityaadi| uktaH kAyiko vAcikazca,mAnasikamAha-durdhyAta ekAgracittatayA ArtaraudralakSaNaH,durvici|ntito 'zubha eva clcitttyaa| 'jaM thiramajjhavasANaM, taM jhANaM jaM calaM tayaM cittaM' iti vacanAt / yata evetthambhUto'ta evAnAcAraH, yata evAnAcAro'ta evAneSTavyaH AstAM taavtkrttvyH| yata evAneSTavyo'ta evAzrAvakaprAyogyaH, ka | viSaye ? ityAha-jJAne, darzane, cAritrAcAritre deshvirtiruupe| etAnyeva vyAcaSTe-zrute akAlakhAdhyAyAdikaH, sA mAyike samyaktvasAmAyikarUpe shngkaadiryo'ticaarH| cAritrAcAritrAticAraM tu bhedenAha-tisRNAM guptInAM, catuzoM kaSAyANAM, paJcAnAmaNuvratAnAM,trayANAM guNavratAnAM, catuNI zikSAvratAnAM, sarvatratamIlanena dvAdazavidhasya zrAvakadharmasya, yat khaNDitaM dezato bhagnaM, yadvirAdhitaM sarvato bhagnaM, tasya mithyA me duSkRtam / punarapi vineyo'vanatakAyaH, pravarddhamAnasaMvego mAyAdidoSamuktaH AtmanaH sarvazuddhyarthamidaM bhaNati-- | 'savvassavi devasia duciMtia dubbhAsia duJciTTia icchAkAreNa saMdisaha bhagavan'? gu0 pddi|kkmh| tassa micchAmi dukkddN| | sugmN| navaraM sarvANyapi luptaSaSThyekavacanAntAni padAni / tato'vagrahAniHsRtya [ guruvandanApekSayA ] punarvandanaM datvA'parAdhakSAmaNodyata evamAha Jain Educat i on For Private & Personel Use Only W w.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ zrAddhapra. 'icchAkAreNa saMdisaha abhuTTiomi abhitaradevasiyaM khaameuN?| vRttiH icchAkAreNa sandizata abhyutthito'smyabhyudyato'smi abhyantaraM 'devasiyamiti' divasAbhyantarasambhavamaticAra // 40 // kSamayituM marSayituM, tataH kSamayakhetyatra guruvacaH zrutvA punaH ziSyaH prAha__ 'icchaM khAmemi devasiyaM' ___ icchAmi bhagavadAjJAM, kSamayAmi devasikaM khAparAdhama, tato vidhivatpaJcAGgaspRSTabhUtalo mukhavastrikayA sthagitavadanadeza idamAha jaMkiMci apattiaM parapattiaM bhatte pANe viNae veAvacce AlAve saMlAve uccAsaNe samAsaNe dAaMtarabhAsAe uvaribhAsAe jaMkiMci majjha viNayaparihINaM suhumaM vA bAyaraM vA, tubbhe jANaha ahaM na jANAmi tassa micchAmi dukkddN'| yatkiJcitsAmAnyataH, aprItikaM aprItimAtram , parAprItikaM prakRSTAprItikam ,ka viSaye? bhakte, pAne, vinaye'bhyutthAnAdike, vaiyAvRttye auSadhapathyAdyavaSTambharUpe, AlApe sakRjalparUpe, saMlApe mithaH kathArUpe, uccAsane samAsane ID // 40 // gurorAsanAditi gamyam, antarabhASAyAM gurorbhASamANasya vicAlabhASaNarUpAyAM, uparibhASAyAM gurubhASaNAnantarameva RECORRECAUSESEGUSARALA Jain Educatio n Davjainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ CROSCORECARROSAROUS vizeSatarabhASaNarUpAyAM, eSu bhaktAdiSu yatkiJcit mama vinayaparihINaM bhaktiviyuktaM sajAtamityarthaH, sUkSmaM vA alpaprAyazcittazodhyam , bAdaraMvA gariSThaprAyazcittazodhyam , yUyaM jAnItha sakalabhAvavedakatvAt ,ahaM na jAnAmi mUDhatvAt , tasyAprItikAdiviSayasyAticArasya mithyA me dusskRtmiti| punarapi vandanaM datvA zaktyanurUpaM pratyAkhyAnaM karoti [vandanApekSayA] tatra-pratyAkhyAnAni 1 tadbhaGgA 2-5 / kAra 3 sUtrA 4rtha 5 shuddhyH|6| pratyAkhyAnaphalaM cAtra 7, kiJcidevocyate'dhunA ||ttr pratyAkhyAnaM dvidhA, mUlaguNapratyAkhyAnottaraguNapratyAkhyAnabhedAt, mUlaguNapratyAkhyAnaM dvidhA dezasarvabhedAt , sarvamUlaguNapratyAkhyAnaM sAdhUnAM paJca mahAvratAni, dezamUlaguNapratyAkhyAnaM zrAddhAnAM paJcANuvratAni, uttaraguNapratyAkhyAnamapi dvedhA dezasarvabhedAt , sAdhUnAM sarvottaraguNapratyAkhyAnamanekadhA yathA-piNDassa jA visohI, samiIo bhAvaNA tabo duviho / paDimA abhiggahAvi ya, uttaraguNamo viyANAhi" zrAddhAnAM dezottaraguNapratyAkhyAnaM yathAyogyamanAgatAdi dazadhA yathA- "aNAgayamaikaMtaM, koDIsahiyaM niyaMTiyaM ceva / sAgAramaNAgAraM, parimANakaDaM niravasesaM // 1 // saMkeyaM ceva addhAe, paJcakkhANaM tu dasavihaM hoi / sayamevaNupAlaNiyaM, dANuvaeso jahasamAhI // 2 // " tatra paryuSaNAdau glAnatvavaiyAvRttyAdikAraNasadbhAve tadarvAgapi yadaSTamAdi kriyate tadanAgataM 1, evamatikAdante parvaNi yatkriyate tadatikrAntaM 2, ekasya niSThAkAle anyasya ca grahaNakAle pratyAkhyAnasyAdyantakoTidvayamIlanA koTisahitaM 3, mAse mAse amuSmin divase vA yadaSTamAdi vidheyaM hRSTena glAnena vA tanniyatritaM, etaccaturdazapUrviSu -NCRECRUSHOCCUCIEOCOCCECRUCIALOG Jan Education For Private Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ zrAddhapra. // 41 // Jain Education jinakalpena prathama saMhananena ca saha vyavacchinnaM 4, sahAkArairmahattarAdyairyadvarttate tatsAkAram 5, nirgataM mahattarA | dikAraNAt nirAkAram 6, dattikavalAdIyattayA parimANakRtam 7, sarvAzanapAna tyAgAnniravazeSam 8, aGguSThagrandhyA| dicihnopalakSitaM saGketam 9, addhA kAlastadupalakSitamaddhApratyAkhyAnaM tadazadhA yathA "navakAra 1 porisIe 2, purimaDe 3 kkAsaNe 4 gaThANe ya5 / AMbila 6 abhattaTTe 7, carime ya 8 abhiggahe 9 vigaI 10" dvAram, 1 / bhaGgakAstu saptacatvAriMza zataM bhavanti / te caivaM " tinni tiyA tinni duyA, tinnikkikkA ya huMti jogesu / tiduegaM tiduegaM, tiduegaM ceva karaNAI" *makA evaM sthApiteSu yogakaraNeSu gAthoktAsamairakairvartamAnA ekonapaJcAzadbhaGgAH syuste caivaM prathamAGke UrdhvAdha kA atrikarUpe manovAkkAyainna karoti na kArayati nAnumanyate cetyeko bhaGgaH / dvitIye trike dvikarUpe manovAkkAyairna karoti na kArayati, na karoti nAnumanyate, na kArayati nAnumanyate ceti bhaGgatrayaM / evamanye'pi khadhiyA vAcyAH / tataste -- |'tItAnAgatavarttamAnakAlatrikeNa guNitAH saptacatvAriMzad (zaM) bhaGgazataM syAduktaM ca - "paDhame lagbhai ego, sesesu paesu 3 3 3 3 2 1 1 3 3 2 2 2 3 2 1 3 / 9 9 1 1 1 3 2 1 3 9 9 yogAH karaNAni evaM 49 bhaGgAH vRttiH // 41 // ainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ tiyatiyatiyaMpi |donv tiya donavagA tiguNiya sIyAla bhaMgasayaM / 1 / sIyAlaM bhaMgasayaM, pacakkhANaMmi jassa uvaladdhaM / so khalu paJcakkhANe,kusalo sesA akusalatti / / yadvA-itthaM paJcakkhAyApacakkhAtiyANa cubhNgii|jaanngjaannpehiN niSphaNNA hoi nAyacA / 1 / jJo jJasya pArthe pratyAkhyAtIti zuddhaH1 jJo'jJasya pArthe gurvAdyabhAve bahumAnato gurupitRpitRvyAdeH sakAze zuddhaH 2 ajJo jJasya pArthe tadaiva saMkSepeNa jJApite zuddhaH3 ajJo'jJasyAzuddha eva 4|dvaarm / / pratyAkhyAnasya bhaGge tu gururdoSaH yathA-vayabhaMge gurudoso thevassavi pAlaNA guNakarI y| gurulAghavaM ca neyaM, dhammami ao ya aagaaraa|1|do ceva namukkAre, AgArA chacca porisIo ya / satteva ya purimar3e, egAsaNagaMmi aTTeva / / sattegaThANassa u, aTTeva ya AMbilaMmi aagaaraa|pNcev abhattaTTe, chappANe carami cttaari|3pNc cauro abhiggahe nibIe aTra nava ya aagaaraa| appAuraNe paMca ya,havaMti sesesu cttaari|4| nirvikRtau aSTa nava ca kathaM! navaNIogAhimae,addavadahipisiyaghayagule ceva / nava AgArA esi,sesadavANaM tu attttev|1|apraavrnne colapaTTakAkAraH paJcamaH dvAraM / sAmprataM sUtrArthoM 'uggae sUre namukkArasahiyaM paJcakkhAmi / caubvihapi AhAraM, asaNaM, pANaM, khAimaM, sAima-18 annatthaNAbhogeNaM, sahasAgAreNaM vosirAmi' 'udgate sUrya namaskArasahitaM pratyAkhyAtIti guruvrate, ziSyastu pratyAkhyAmIti / evamanyatrApi / idaM ca muhUrttamAnakAlaM, rAtribhojanapratyAkhyAnatIraNarUpatvAdasya, namaskArasahitamiti muhUrtIduparyapi yAvannamaskAreNa na CRECALLOCALCULAREL Jain Educa t ional For Private & Personel Use Only Riww.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ zrAddhapra. // 42 // Jain Education pArayAmi tAvat kimityAha - caturvidhamapyAhAraM / azanaM pAnaM khAdyaM khAdyaM, tatra "asaNaM oyaNa sattuga mugga jagArAi khajagavihI ya / khIrAi sUraNAI, maMDagapabhiI ya vineyaM |1| pANaM sovIrajavodagAi cittaM surAiyaM caiva / AukkAo savvo, kakkaDagajalAiyaM ca tahA / 2 / bhattosaM daMtAI khajjUraM nAlikeradakkhAI / kakkaDiaMbagaphaNasAi, bahuvihaM khAimaM neyaM / 3) daMtavaNaM taMbolaM, cittaM tulasIuheDagAIyaM / mahupiMpalisuMThAI, aNegahA sAimaM hoi / 4 / ' anyatrAnAbhogAt anAbhogo'tyantaM vismRtiH / tathA sahasAkArAt sahasAkAro'tipravRttiyogAdanivarttanaM, tAbhyAmanyatra vyutsRjAmi tyajAmi, "" 'porisIyaM paccakkhAmi uggae sUre cauvvipi AhAraM asaNaM pANaM, khAimaM, sAimaM annasthaNAbhogeNaM, sahasAgAreNaM, pacchannakAleNaM disAmoheNaM, sAhuvayaNeNaM, savvasamAhivattiyAgAreNaM, vosirAmi " " vyAkhyA sarvatra prAgvat / vizeSastUcyate - puruSaH pramANamasyAH sA pauruSI chAyA / kathaM ! karkasaGkrAntau pUrvAhne aparAhNe vA yaccharIrapramANacchAyA bhavati tadA pauruSI prahara ityarthaH / tadrekhAM yAmyottarAyatAM yadA dehacchAyAparyantaH spRzati tadA sarvadineSu pauruSI, yadvA puruSasyorddhasthitasya dakSiNakarNanivezitA'rkavimvasya dakSiNAya vRttiH // 42 // jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ AXARAGUS CHARLOSOSOS nAdyadine yadA jAnucchAyA dvipadA bhavati tadA pauruSI yathA--"AsADhe mAse dupayA, pose mAse cuppyaa| cittAsoesu mAsesu, tipayA havai porisI // 1 // " hAnivRddhI tvevaM " aGgulaM sattaratteNaM, pakkheNaM tu duaMgulaM / vaDDae hAyae vAvi, mAseNaM cauraMgulaM // 1 // " 'sAhuvayaNeNa' mityatra pAdonapraharaNApyadhikAro'tastatra pauruSIchAyopari prakSepo'yam , 'jihvAmUle AsADhasAvaNe hi aMgulehi paDilehA / ahi bIyataiyaMmi, taie dasa aTThahi cautthe // 1 // '18 sArddhapauruSI vevaM-pose taNuchAyAe, navahi paehiM tu porisI sdd'aa| tAvikkekAhANI, jAvAsADhe payA tinni // 1 // pUrvArdo'gre vakSyamANo'pi pramANaprastAvAdihaivaM vijJeyaH "pose vihatthichAyA, bArasaaMgulapamANapurimar3e / mAsi duaMgulahANI, AsADhe niTTiyA savve // 1 // " sukhAvabodhArtha sthApanA caiSAma, sAmprataM sUtrazeSo vyAkhyAyate kA mA po mA phA cai vai jye A zrA bhA A pI 3-43-843-83-432-82-422-42-83 sAdhu 8 10 10 10 8 8 8 6 6 6 8 8 sAdhaM 7 8 9 8 76 5 4 3 4 5 6 pu(vi)aM8 101210864 2 0 2 46 SHOSHIROSIS Jain Education For Private & Personel Use Only Mainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ zrAddhapra. // 43 // Jain Education tatra ' pacchaNNakAleti' pracchannatA kAlasya megharajogiryantaritatvena sUrye'dRzyamAne arpUNAyAmapi pauruSyAM pUrNetibuddhyA bhuAnasya na bhaGgaH, jJAte tu yat mukhe tadbhasmani karasthaM tu bhAjane muktvA tathaiva sthAtavyam, yAvatpaurupI pUryate, tataH paraM bhoktavyaM, anyathA bhuAnasya tu bhaGga eva / evaM digmohe'pi yadA pUrvvAmapi pazcimAmiti jAnAti tadA pauruSyAmapUrNAyAmapi bhuAnasya na bhaGgaH, mohavigame tu pUrvatana eva vidhiH / sAdhuvacanamudghATapauruSItyAdi vibhramakAraNaM, tatazca zrutvA bhuJjanasya na bhaGgaH, jJAte tu anyena vA kathite prAk vidhiH / kRtapauruSI pratyAkhyAnasya tItrazUlAdinA vihvalasya samAdhinimittamauSadhapathyAdi pratyayaH kAraNaM sa evAkAraH 2 // sArdhapauruSI pauruSyantarbhUtaiva / sUre uggae purima paJcakkhAmi, cauvvipi AhAraM asaNaM, pANaM, khAimaM, sAimaM, aNNatthaNAbhogeNaM sahassAgAreNaM, pacchannakAleNaM, disAmoheNaM, sAhuvayaNeNaM, mahattarAgAreNaM, savvasamAhivattiyAgAreNaM, vosirAmi // 3 // pUrvamarddha pUrvArddha dinasyAdyaM praharadvayaM, 'mahattarAgAreNaM' mahattarAkAraH bRhattaranirjarA lAbhahetubhUtaM puruSAntarAsAdhyaM glAnacaityasaGghAdiprayojanaM, tadevAkAraH / yaccAtraiva mahattarAkArasya pAThaH na namaskArasahitAdau tatra ca kAlamahattvA lpatve hetU 3 // vRttiH // 43 // Fainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ Jain Education Int 44 gANaM paJcakakhAmi, cauvvipi AhAraM asaNaM pANaM khAimaM sAimaM annatthaNAbhogeNa | sahassAgAreNaM, sAgAriyAgAreNaM, AuMTaNapasAreNaM, guruabbhudvANeNaM, pAriThAvaNiyAgAreNaM, mahattarAgAreNaM savvasamAhivattiyAgAreNaM vosirAmi 4 // "" ekaM sakRdazanaM bhojanaM ekaM vA AsanaM putAcalanato yatra tadekAzanamekAsanaM vA / sAgArikAgAro yataH sAgAriko gRhasthaH, sa evAkArastasya pazyato'nyatrApi gatvA bhuAnasya na bhaGgaH doSaH, tatsamakSa bhojane tu mahAdoSaH yadArSam - "chakkAyadayAvaMtovi saMjao dulahaM kuNai bohiM / AhAre nIhAre, dugaMchie ( graM 1200 ) piMDagahaNe ya // 1 // | gRhasthasya tu yena dRSTaM bhojanaM na jIryati sa sAgAriko bandikAdirvA / AkuJcane prasAraNe ca kriyamANe kiMcidAsanaM calati, tatrApi na bhaGgaH / gurorAcAryasya prAghUrNakasya vA sAdhorAgacchato'bhyutthAne'pi na bhaGgaH / pAriSThApanikAgAraH sAdhoreva, yathA pAriSThApanaM sarvathA tyajanaM prayojanamasya pAriSThApanikamannaM tadevAkAraH pAriSThApanikAkAraH, tatra hi tyajyamAne vahudopasambhavAdAzrIyamANAdAvAgamikanyAyena guNasambhavAcca gurvAjJayA punarbhuAnasya na bhaGgaH / " vihigahiyaM vihibhuttaM, uvvariyaM jaM bhave asaNamAI / taM guruNANunnAyaM, kappaI aMbilAINaM // 1 // zrAvakastvakhaNDasUtratvAduccarati 4 // " ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ zrAddhapra. // 44|| 'egaThANaM paJcakkhAmi cauvvihaMpi AhAraM asaNaM, pANaM, khAima, sAima, aNNatthaNAbhogeNaM sahasAgAreNaM sAgariyAgAreNaM, guruabbhuTThANeNaM pAriTThAvaNiyAgAreNaM mahattarAgAreNaM savvasamAhivattiyAgAreNaM vosirAmi 5 // mukhaM dakSiNapANiM vA'zakyaparihAryatvAt muktvA zeSAGgopAGgAnAM prathamanivezarUpamekaM sthAnaM yatra tadekasthAnam 5 // | AyaMbilaM paccakkhAmi, annatthaNAbhogeNaM sahasAgAreNaM levAleveNaM gihatthasaMsaTTeNaM ukkhittavivegeNaM pAriTThAvaNiyAgAreNaM, mahattarAgAreNaM, savvasamAhivattiyAgAreNaM, vosirAmi 6 // AyAmo'vazrAvaNam , amlaM caturtho rasaH, ete vyaane prAyo yatra bhojane odanakulmASasaktuprabhRtike tadAcAmla samayabhASayocyate / lepo bhojanabhAjanasya vikRtyA tImanAdinA vA, alopo'GgulyAdisaMlekhanataH, lepazcAlepazca tasmAdanyatra / tathA zuSkaudanAdibhakte patite pUrvasya dravavikRtyAdidravyasyokSiptasyoddhatasya viveko niHzeSatayA tyAga utkssiptvivekH| gRhasthasya bhaktadAyakasya sambandhi karoTikAdibhAjanaM vikRtyAdinopaliptaM gRhasthasaMsRSTaM 6 // 31 sUre uggae abhatta paJcakkhAmi, cauvvihaMpi AhAraM, asaNaM pANaM khAimaM sAimaM, annatthaNAbho- geNaM, sahasAgAreNaM, pAriTThAvaNiyAgAreNaM, mahattarAgAreNaM savvasamAhivattiyAgAreNaM vosirAmi 7 // 44 // Jain Educati o nal For Private & Personel Use Only Dilaw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ na vidyate bhaktArtho'smin pratyAkhyAne so'bhaktArthaH,sa upavAsa ityrthH| yadi cAtra trividhAhArasya pratyAkhyAti, tadA pAriSThApanikaM kalpate, caturvidhAhArasya tu pAnake'pyuddharita eva klpte| atra ca sAdhavaH zaktisadbhAve pauruSyAdIni caturvidhAhArasya pratyAkhyAnti, tadabhAve trividhAhArasya natu dvividhasya, niSkAraNe khAdyasyAnanujJAtatvAt / zrAddhastu saMpradAyAtkAnicitratyAkhyAnAni dvividhAhArasyApIti 7 // yadA tu trividhAhArasya pratyAkhyAnaM tadA pAnakamAzritya SaDAkArA bhavanti___ pANassa leveNavA, aleveNa vA, accheNa vA, bahuleNavA, sasittheNa vA, asittheNa vA, vosiraami||8|| __ atra tRtIyAyAH paJcamyarthattvAt / atra kRtalepAdvA khajUrAdipAnakAt, vAzabdo'lepakRtapAnakApekSayA'varjanI-18 ytvaavishessdyotnaarthH| alepakRtAdvA sauvIrAdeH, acchAdvA nirmalAduSNodakAdeH, bahalAdvA gaDulAttilatanduladhAvanAdeH, sasikthAdvA avazrAvaNAdeH, asikthAdvA sikthavarjitAt / | divasacarimaM, bhavacarimaM vA, paccakkhAmi, cauvvihaMpi AhAraM, asaNaM, pANaM, khAimaM, sAimaM,5 annatthaNAbhogeNaM, sahasAgAreNaM, mahattarAgAreNaM, savvasamAhivattiyAgAreNaM, vosirAmi 9 // divasasyAhorAtrasya caramo'vaziSToM'zaH sa tathA taM, evaM bhvcrmmpi| divasacaramaM tvalpAkAratvAdekAsanAdi SAOPAKARARASANICARUS Join Education na wwjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ // 45 // zrAddhapra. pvapi sArthakaM 9 // abhigrahapratyAkhyAnaM yathA-'aMguTumuTigaM ghrseuussaasthiyugjoikkhe| iya saMkeyaM bhaNiyaM, dhIrehiM || aNaMtanANIhiM / 1 / ' tatra ___ aMguThThasahiyaM paccakkhAmi cauvvihaMpi AhAraM, asaNaM, pANaM, khAima, sAimaM, annatthaNAbhogeNaM, sahasAgAreNaM mahattarAgAreNaM savvasamAhivattiyAgAreNaM vosirAmi 9 // __ityAdi sugamAnivigaio paJcakkhAmi * annatthaNAbhogeNaM, sahasAgAreNaM, levAleveNa vA, gihatthasaMsaTTeNaM, ukkhittavivegeNaM, paDuccamakkhieNaM, pAriThAvaNiyAgAreNaM, mahattarAgAreNaM, savvasamAhivattiyAgAreNaM, vosirAmi 10 // ___ manaso vikArahetutvAdvikRtayastAzca daza-'dudhdhaM dahi ghaya tillaM, guDaM tahogAhima cha bhakkhAo / mahu majjha maMsamakkhaNa, cattAri abhkkhvigiaa|1|gaamhissyjossttryaiddkaanaaN kSIrANi paJca / dadhinavanItaghRtAni caturbhedAni / uSTrINAM dadhyAjyAbhAvAt / tilA'tasIladAsarSapabhedAt tailAni catvAri, guDo dvedhA piNDo dravazca / avagAhena" 8 snehavAhalyena nivRttamavagAhimaM pakvAnnaM, yattApikAyAM ghRtAdipUrNAyAM calAcalakhAdyakAdi pacyate tenaiva 6 // 4 // snehena dvitIyaM tRtIyaM ca tadvikRtiH, tataH paraM yogavAhinAM nirvikRtikapratyAkhyAne'pi AgADhakAraNe kalpate / / SAHARASSMATRAS Jain Education in ForPrivatesPersonal use only . Mahelibrary.org Page #103 -------------------------------------------------------------------------- ________________ Jain Education 3 | evaM zeSANyapi vikRtigatAni tAni cAmUni - ahapeyA 1 duddhaTThI 2, dudhdhavalehI ya 3 dudhdhasADI ya 4 paMca ya vigaigayAI, durddhami kkhIrisahiyAI 5 // 1 // aMbilajuyaMmi dudhdhe, dudhdhadahIdakkhamIsaradhvaMmi / payasADI taha taMdulacuNNaya siddhami | avalehI 5 // 2 // dahie vigaigayAI, gholavaDa 1 ghola 2 sihariNi 3 karaMbo 4 / lavaNakaNadahiyamahiyaM 5 | saMgarigAmi appaDie 3 // pakkaghayaM ghayakiTTI 2, pakkosahi uvari tiriyasappiM ca 3 / nibbhaMjaNa 4 vIsaMdaNagA 5 ya | ghayavigayagayAI ||4|| tilamalI 1 tilakuTTI 2, bahuM tilaM 3 tahosahuvariyaM 4 / lakkhAidavapakkaM tilaM 5 tilami paMcaiva // 5 // adhakaDDikkhuraso 1, gulavANIyaM ca 2 sakkarA 3 khaMDa 4 / pAyagulaM 5 gulavigaIvigayagayAI tu paMceva // 6 // egaM egassuvariM, tiNhovari bIyagaM ca jaM pakaM / tuppeNaM teNaM ciya 2 taiaM gulahANiyApabhiI 3 // 7 // cautthaM jaleNa | sidhdhA, lappasiyA 4 paMcamaM tu pUaliyA 5 / cuppaDiatAviyAe, paripakkA tIsa miliesu 30 // 8 // sAMpratamabhakSavikRtayastatra madhu tredhA mAkSikaM, kauntikaM, bhrAmaraM ca madyaM dvedhA kASThapiSTodbhavabhedAt, mAMsaM tredhA jalasthalakhecarajantUdbhavabhedAt, carmarudhiramAMsabhedAdvA, mrakSaNaM caturddhA pUrvoktameva / ekAdivikRtipratyAkhyAnaM, nirvikRtika pratyAkhyAnaM ca vikRtipratyAkhyAnena saMgRhItaM / atra 'gihatthasaMsadveNaM'ti gRhasthena svaprayojanAya dugdhena saMsRSTa odanaH, dugdhaM tu tamatikramyotkarSatazcatvAryaGgulAni yAvadupari varttate tatastadugdhamavikRtiH, paJcamAGgulArambhe tu na vikRtireva, evama| nyAnyapi gRhasthasaMsRSTAni / yathA - khIradahIviyaDANaM, cattAri aGgulAe~ sNs| phANiyatilaghayANaM, aMgulamegaM tu saMsahaM // 1 // ainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ zrAddhama. // 46 // RELECTRICISTRARSANSK mahapuggalarasayANaM, addhaMgulayaM tu hoi saMsaThaM / gulapuggalanavaNIe, addAmalagaMtu sNshuuN|2,iti / 'paDuccamakkhieNaMti' pratItya sarvathA rUkSamaNDakAdi prakSitamIpatsaukumAryotpAdanAya snehitaM yattatpratItyamrakSitaM, tatra yadagulyA ISat ghRtAdi gRhItvA mrakSitaM tadA kalpate, dhArayA tu neti // 10 // atra ca sArddhapauruSIapArddhadyAsanakAdIni AkArasakhyAsUtre'nuktAnyapi saMpradAyAgatatvAt yuktiyuktatvAca pauruSIpUrvArddhakAsanavajjJeyAnIti dvAram 5 / adhunA zuddhiH, sA ca poDhA, yathA-sA puNa saddahaNA 1 jANaNA ya 2 viNaya 3 aNubhAsaNA ceva 4 / aNupAlaNAvisohI, 5 bhAvavisohI bhave chaTThA / 11, "pacakkhANaM tu savvaNNudesiyaM jaM jahiM jayA kAle / taM jo saddahai naro, taM jANasu saddahaNasudhdhaM ||1||pnyckkhaannN jANai, kappe jaM jaMmi hoi kAyavvaM / mUlaguNauttaraguNe, taM jANasu jANaNAsuddhaM // 2 // kiikammassa visohiM, pauMjaI jo ahiinnmirittN| maNavayaNakAyagutto, taM jANasu viNayao suddhaM // 3 // aNubhAsaha guruvayaNaM, akkharapayavaMjaNehiM parisudhdhaM / paMjaliuDo abhimuho, taMjANasu bhAsaNAsudhdhaM // 4 // kaMtAre dubhikkhe, AyaMke vA mahai samuppanne / jaMpAliyaM na bhaggaM, taM jANasu pAlaNAsudhdhaM ||5||raagenn va doseNa va, pariNAmeNa va na dUsiyaM jNtu| taM khalu paJcakkhANaM, bhAvavisudhdhaM muNeyavvaM // 6 // yadvA-phAsiyaM 1pAliyaM2 ceva, sohiye 3 tIriyaM tahA / kiTTiya5 mArAhiyaM ceva, 6 erisayaMmi payaiavvaM // 7 // ucie kAle vihiNA, pattaM jaM phAsiyaM tayaM bhaNiyaM / taha pAliyaM ca assaI, saMmaM uvaogapaDiyariyaM // 8 // gurudattasesabhoyaNasevaNAe asohiyaM jaann| punnevi thovakAlAvatthANA RAIRES ASSOS // 46 // Jain Education IX HTMainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ Jain Education tIriyaM hoi // 9 // bhoyaNakAle amugaM, paJcakkhAyaM ti sarai kiTTiyayaM / ArAhiyaM payArehiM, sammame ehiM paDiyariyaM / // 10 // " dvAram 6 / sAMprataM phalaM, taca sAmAnyato yathA-paccakkhANassa phalaM, ihaparaloe a hoi duvihaM tu / ihaloi dhammilAI, dAmannagamAi paraloe / 1 / tatra ca dhammiladRSTAntaH savistaratvAdvasudevahiNDito jJeyaH / dAmannakasya tvayam atrAdbharatakSetre, puraM gajapurAhvayam / tatra cAsItsunandAkhyo, bhadrakaH kulaputrakaH // 1 // tasyAbhUjjinadAsAho, vayasyo'dvaitasauhRdaH / yaH sadA jinadharmAbjasevane bhRGgatAM yayau // 2 // netrAviva samAcArau, nirvyAjaprItisaMyutau / aviyuktau sadA'nyedyurudyAne tau sameyatuH // 3 // nirIkSya kaMcanAcArya, ddkkairvnishaakrm| sunandastatra sAnandaH, samitro'gAttadantike // 4 // lalATaspRSTabhUpRSThastamAnamya sa saMmadaH / pazyannAsyaM gurUNAM so'dhyAsta mitrasya mArgataH // 5 // athAca gururmAsamamedhyaM yo hi khAdati / khamAMsamAsyate zvabhra - gato'sau zvabhrapAlakaiH // 6 // zrutveti jAtasaMvego, jagrAhAbhigrahaM tataH / sa mAMsabhakSaNasyAMgirakSaNaikavicakSaNaH // 7 // duHkhadviSaH sukhAkAGkSAnAtmaupamyena dehinaH / sa jAnanna vyadhAddhiMsAM, jAtucinmAMsakAmyayA // 8 // tadAbhito'pyaviralaralarolAnilairjagat / kampayannatha duSkAlaH, kalpakAlopa| mo'bhavat // 9 // tasmin mahati duSkAle, paSThAraka ivAjani / janaH sarvo'pi hi prAyo, mAMsabhakSaNatatparaH // 10 // athoce'sau khagehinyA, trAtuM nijakuTumbakam / paGguvatkiM niSaNNo'si ! mInAnAnayase na hi // 11 // sumukhaH sammukhaMtasyA, babhASe'sau mitAkSaram / bhadre ! bhadraughaghAtinyA, kRtaM me hiMsayAnayA // 12 // sAvocadvaJcito'si tvamare kiM jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 47 // muNDikaiH kvcit| yatpazyannapi dInAsvaM, trAyase na kuTumbakam // 13 // bhakSyaM vinA kuTumbe'smin , mRte vaMTha ivaikkH|kthN darzayitAsi tvaM, mukhaM lokasya durmukhH||14|| tato nirbhartya tatsyAlaibelAdapi dyaahRdH|hde'niiyt matsyAnAM, grahaNArtha kRtAgrahaH // 15 // tatrAstAghajale jAlaM, so'kSapsIt kSitikAkRtiH / apatattatra matsyaughaH, sindhau nadyaughavatvayam // 16 // samAkarSastamAnAyaM, vIkSya duHkhAkulAn jhapAn / taM tatraivAmucatkSipraM, kampamAno'nukampayA // 17 // evaM dinadvayImanyAM, mInAnAM manaso vinA / sa zyAlakAnuvRttyaiva, cakre grahaNamokSaNe // 18 // tRtIye'hni tu vIkSya| kAM, jhaSasyaikasya pakSikAm / bhagnAmastokazokAtaH, khoksyaagaatsunndkH||19|| jagAda khajanAn sarvAn , rocate tatprajalpata / ahaM na jAtucitkurve, hiMsAM zvabhranibandhanAm // 20 // ityuditvA sunando'thA'nazanaM vidadhe sudhiiH| samyakta samAhitasvAntaH,khAyuSkaM paryapUrayat // 21 // itazca magadhAbhikhye, deze dhamaikadhAmani / zriyaH krIDAgRhaM rAjagRhaM nAmAsti pattanam // 22 // narezo naravakhyistatrAbhUdiva mAtrikaH / pratApamantrato vazyA, jayazrIryasya sarvadA // 23 // tatrAsInmaNikArAkhyaH, zreSThI shresstthishiromnniH| anekamaNikoTIzo, maNyAkara ivAparaH // 24 // tasya kundojvalayazAH, suyazA nAma ptnybhuut| tasyAH kukSI sunandasya,jIvaH samudapadyata // 25 // (graM. 1300) dineSu paripUrNeSu, sA'sUta su-1 tamuttamam / janatAjanitAnandaM,rAkArAtririvoDupam // 26 // tasyograbhAgadheyasya,nAmadheyaM pitA vydhaat| dAmannaka iti-10 khyAtaM, kRtvA janmamahotsavam // 27 // pAlyamAnaH sa yatnena, sArddha pitromnorthaiH| kramAdAsAdayan vRddhi, samajanyaSTa CANCERMISCk // 47 // JanEducation inaa For Private Personal use only R elibrary.org Page #107 -------------------------------------------------------------------------- ________________ hAyanaH // 28 // itazca tatpiturgehe'bhavan mArirbhayaGkarI / jJAtvaitattadgRhadvAre, rAjA vRttimakArayat // 29 // tayA / karddhitayA mAryA, tatkulaM kSayamAsadat |praagjnmkRtkaarunnypunnyN dAmanakaM vinaa||30|| tato'sau zvakRtadvArAniriyAya khamandirAt / prApyAntaraM guptigehA-diva guptigato nrH|| 31 // kSudhAtaH sa paribhrAmyan , mugdhabuddhihe gRhe / AgAtsAgarapotAkhyamahebhyasya gRhAGgaNe // 32 // tadA tatrAgamatsAdhu-yugalaM vimlaashym| tayoryeSThastu sAmudralakSa-18 NeSu vicakSaNaH // 33 // so'pi dAmannakaM vIkSya, dvitIyaM munimuucivaan|khlvsau varddhamAno'sya, gehasya bhavitA vibhuH // 34 // kuDyAntarasthitastattu, sarvamAkarNya sAgaraH / vajAhata ivotpannaviSAda iti dadhyakau // 35 // poeNa sAgara mAhiUNa gahiUNa jeNa rynnaaii| nUNaM timikulasaMkulaseso so sAgaro vihio||36|| aye yo vibhvo'nekrmhaakssttairmyaarjitH| vibhustasya samastasya, hIrako'yaM bhaviSyati // 37 // tadenaM zizumadyaiva, kenacinmArayAmyaham / naSTe bIje kuto bhAvI, prAdurbhAvo'Gkarasya hi // 38 // dhyAtveti sAgarazreSThI, bAladhIlakaM takam / pralobhya modakairmugdhaM, ninye zvapacapATake // 39||ttraikH khaGgilAbhikhyo, maatnggo'rthvshiikRtH| tadvadhAya samAdiSTo'bhijJAnaM ca sa yAcitaH // 40 // tataH so'pasaravelasAgara iva sAgaraH / khasthAnamagamattUrNa, pUrNaprAyamanorathaH // 41 // atha taM bAlakaM vIkSya, mRgArbhamiva mugdhakam / adhyAsItsautiko'pyevaM, saMjAtakaruNo hadi ||42||shresstthinH zizunAnena, duSkRtaM hanta kiM kRtam ? / yadetasya nipAtArtha, pApyeSa yttetraam||43|| yadvA matto'pikaH pApI, prskhlvlolupH| IdRk karmANi Jain Educati o nal wwalne brary Page #108 -------------------------------------------------------------------------- ________________ zrAddhapra. // 48 // Jain Education | yaH kartumudyato'smi hahAlpadhIH // 44 // tasmAdasya vadhenevA - nena khenApi me kRtam / yadi vA jIvatAdeSa, gRhIvyAmi dhanaM punaH // 45 // matveti karttikAM kRSTvA, vidyullekhA sakhIM kSaNAt / tatkaniSThAGgulIM chittvA pratyUce tamidaM vacaH // 46 // are drutamito nazya, yadi jIvitumicchasi / anyathA tvAM haniSyAmi, nUnaM karttikayAnayA // 47 // tacchrutvA kampamAnAGgo, vAtoddhUta ivAGghripaH / tato'nazyat jhagityeva, mRgArAterivaiNakaH // 48 // so'gre yAn bhogi| no vibhyadvarSA bhUriva satvaram / prApa sAgarapotasya, gokulaM gokulAkulam // 49 // nandAbhidho vibhustantra, bhadrAkAraM nirIkSya tam / pratyapadyata putratvenAputraH paritoSabhAk // 50 // tadgRhe'tha nirAbAdhaM, varddhamAnaH krameNa saH / dvaitIyIkaM vayaH prApAdvaitasaundaryasaMyutaH // 51 // sa mAtaGgo'pyabhijJAnahetorichannAM tadaGgulIm / sAgarAyArpayattAM tu dRSTvAsau mumude tamAm // 52 // anyadA sAgaraH zreSThI, goSThaM yAti sma tatra ca / dAmannakaM niraikSiSTa, cchinnAGgulyA sulakSitam // 53 // taM dRSTvA so'pi sAzaGkaM nandaM papraccha tatkathAm / so'pi tasmai yathAjJAtaM, tat vRttAntamacIkathat // 54 // tacchrutvA sAgaro dadhyA| vabhUtsatyaM munervacaH / yathA hyavibhavasyAyamadhunaivAdhibhUrabhUt // 55 // paraM kAryo na nirvedaH, kAryo nityamupakramaH / anirvedaH zriyoM mUlaM yasmAtsarvatra gIyate // 56 // evaM vimRzya sa zreSThI, cacAla khapuraM prati / khAmin kimutsuko'sItyapRcchataM gokulezvaraH // 57 // zreSThayUce tatra me kArya, mahatsaMprati saMsmRtam / nando jagAda tatrArthe, matsuto'yaM gamiSyati // 58 // tacchrutvA sAgarastUrNa, likhitvA lekhamAtmanA / tasyArpayat sa taM lAtvA, drutaM rAjagRhaM yayau // 59 // vRttiH // 48 // jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ * Jain Education tatpurodyAnamadhyasthe, smaradevakule'tha saH / vizazrAma sa nizrAnto, rUpeNAnya iva smaraH // 60 // suSTuveSA viSAbhikhyA, | zreSThi sAgaraputrikA / varArthinyAgamattatra, ratinAthamathArcitum // 61 // dAmannake'tha nidrANe, mudritaM tAtamudrayA / lekhamAlokya sA sadyo, laghuhastA tamAdade // 62 // vimudya ca vimudrAja - netrA tallikhitaM pituH / ityavAcayata spaSTavarNaiH sA varavarNinI // 63 // svastizrIgokulAtkalpaH, zreSThI sAgarapotakaH / putraM samudradattaM sa - lehamAdizate yathA // 64 // puMso'syAdhautapAdasya, viSaM vatsa pradIyatAm / nAtrArthe ko'pi saMdeho, vidheyo dhInidhe ! tvayA // 65 // vAcayitveti niyatAdathAJjanazalAkayA / vilokya vindumAkAraM, viSaMzabde viSAM vyadhAt // 66 // mudrayitvA tato'gacchatsA khagehe samadA / prabuddhaH so'pi gatvAzu, sAgaraM lekhamApayat // 67 // buddhA lekhArthamAceva, vivAhotsava hetave / | sAgarirgarimAmbhodhimauhUrttAnabhyajUhavat // 68 // te'vocannadya sandhyAyAM, yAdRzaM lagnamasti hi / tAdRkSamaiSamovarSe, | sakale'pi na vidyate // 69 // hRSTaH samudradatto'tha, vivAhaM vidadhe tayoH / kulAGganAjanairgIyamAnairdhavalamaGgalaiH // 70 // | itazca valito goSThAt, sAgaro janavArttayA / tamudvAhotsavaM zrutvA dadhyAviti viSaNNadhIH // 71 // hI vyacintyanyathAsmAbhirvidhinA tvanyathA kRtam / tyaktvA labhyaM yathA dravyaM, dAtavyaM pratyutA'bhavat // 72 // ta (ya) dgRhasya gRhiNyevezvarI | tasyAH sa vallabhaH / yAmAtA madgRhasyAto, jajJe'yaM raGkako vibhuH // 73 // tathApi khaGgilenAmuM mArayAmyadhunA dhruvam / duHkhitA duhitA tvevaM bhaviSyati bhavatvapi // 74 // evaM vimRzya duSTAtmA, yayau khaGgilavezmani / sa kiM na ainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ zrAddhapra. // 49 // mAritore re, vaJcaketi tatarja tam // 75 // pratyUce khaGgilaH zreSThinnidAnImapi darzaya / karomi yena taM hatvA, saphalAMstva-18| vRttiH manorathAn // 76 // dattvAtha tasya tadghAtasaGketaM mAtRkAgRhe / AjagAma tataH zreSThI, duSTabuddhiH savezmani / // 77 // sa tatraikAlavAlasthau, latAdU iva snggtau| tau vadhUvarako vIkSya, sAkSepamidamatravIt // 78 // re yuvAbhyAM kimadyApi, pUjyante mAtRkA na taaH| yatprasAdAdayaM jajJe, saGgamo bhavatonanu // 79 // ityukte tena puSpAdyairbhUtvA paTalikAM drutam / pracelatustadArtha, sUryAstasamaye'tha tau||8||viikssy sAgariraTasthastau yAntau maatRkaalye| evaM dadhyAvaye ko'yaM, pUjAyAH samayo nanu // 81 // yadetau nUtanodvAhAvastaM jigamiSa raviH / bahudoSaH pradoSazca, tathAsannatamaM tamaH // 82 // evaM vimRzya tau tatra, saMsthApya svayamIyivAn / pUjApaTalikAM lAtvA, yayau bhaTTArikAgRhe // 83 // tadantaHpravizanneva, jaghne kartikayA hRdi / khaGgilena sa durgAyai, baliM krtumivaagrtH||84|| mRtamAtmajamAkarNya, vakSaHsphoTena sAgaraH / paJcatvamAsadat putra-viyogo hi sudussahaH // 85 // tato rAjAjJayA shresstthipunggvaistussttmaansaiH| dAmanakaH prabhuzcakre, shresstthisaagrveshmnH||86|| sa sudhIrvartamAno'pi, yauvane'tIvapAvane / vyadhAtkAnAsaktiM, bAdhate naarthdhrmyoH|| 87 // sa cakre na khalaiH saGgaM, dAtRbhiH kalahaM satAm / satsaGgAmbhojasevAyAM, // 49 // yayau tu kalahaMsatAm // 88 // evaM tasya viziSTAdhvAdhvanInasya mhaatmnH| puro'nyadApaThatko'pi, bhaTTo gAthAmimAM yathA ||89||"annupuNkhmaavhtaavi, AvayA tassa saMpayA huMti / suhadukkhakacchapuDao,jassa kayaMto vahai pkkhN||20||"tcch Jain Education indin For Private Personal use only Collinelibrary.org Page #111 -------------------------------------------------------------------------- ________________ dUtvA tasya bhaTTasya, dInArANAM dadau mudA / lakSatrayIM yathAvRttavRttazaMsanaraJjitaH // 91 // anenAnyadhanAndhana, kiyaddatta mitIrNyayA / jvalanto nAgarA rAje, taM vRttAntaM vyajijJapan // 92 // naravarmanRpeNAtha, samAhUya svpuurussaiH| trilakSIdAnavRttAntaM, papRcche mnnikaarsuuH||93|| mUlato'pi khavRttAntaM, yathAvRttamacIkathat / dAmannako nRpasyAgre, prauDhapuNyapragalbhavAk // 94 // nRpeNAtha mudotphullamukhena sakale pure / sa eva vidadhe mukhyo, mArgAbhijJo'dhvageSviva // 95 // evaM pUrvabhavopAttapuNyaprAgbhArayogataH / piteva sarvalokAnAM, saMmataH samajAyata // 96 // saMprApya sugurorvakrAnaM dharma prapAlya ca / AsAdya ca kramAnmRtyu, babhUva pravaraH suraH // 97 // bhUyo martyabhavaM prApya, jainI dIkSAM prapadya ca / niSThApitASTakarmA ca, kramAnmokSaM sa yAsyati // 98 // itidAmanakacaritaM, bho bhavyajanA ! nizamya nijazaktyA / kuruta pratyAkhyAnaM, gatapramAdA yadAyattam ||99||(aaryaa)iti sAmAnyaphalaM vizeSastu yathA-"paJcakkhANaMmi kae,Asa|vadArAI huMti pihiyaaii| AsavavuccheeNa ya,taNhAvuccheyaNaM hoI // 1 // taNhAvuccheeNa ya, aulovasamo bhave mnnussaannN| aulovavasameNa puNa, paccakkhANaM havai suddhaM // 2 // tatto carittadhammo, kammavivego aputvakaraNaM tu|ttto kevalanANaM, tatto mukkho sayAsukkho // 3 // evaM vndnkvidhiH| _ sAmprataM pratikramaNavidhiH kathyate tatra devasikAdipratikramaNavidhiramUbhyo gaathaabhyo'vseyH| tatredaMdaivasikamjiNamuNivaMdaNaaiArussaggo puttivaMdaNAloe / suttaM vaMdaNakhAmaNa, vaMdaNa tinneva ussggaa||1|| caraNe daMsaNa nANe, K Join Education anal For Private Personel Use Only ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 50 // SAMACROSALM ujjoyA dunni ika ikko a / suadevayAdusaggA, puttIvaMdaNatithuithuttaM // 2 // atha rAtrikam-iriyA kusumiNusaggo, jiNamaNivaMdaNa taheva sjjhaao| savassavisakathao, tiNNi u ussagga kAyavA // 1 // caraNe daMsaNa nANe, dusu logujoya tai. aiyArA / puttIvaMdaNaAloya, sutta taha vaMdakhAmaNayaM // 2 // vaMdaNa taha ussaggo, puttI vaMdaNaya paJca-51 kkhANaM tu / aNusaTThI tini thuI, vaMdaNabahuvelapaDilehatti // 3 // tathA pAkSikAdIni-muhapattIvaMdakhAmaNaya, saMbuddhAkhAmaNaM tahAloe / vaMdaNapatteyakhAmaNANi vaMdaNaya suttaM c|1| suttaM abbhuTTANaM, ussaggo puttivaMdaNaM taha ya / pajaMte khAmaNayA,taha cauro chobhavaMdaNayAza esa vihI pkkhiypddikkmnne| pakkhiyatini sayAI,ussAsA paNasayA u caumAhU~ se|attttshssN carime, sijasurAe thussggo||prtikrmnnN ca kRtasAmAyikenaiva karttavyaM, ataH tatsUtraM vyAkhyAyate| karemi bhaMte sAmAiyaM sAvajaM jogaM paJcakkhAmi, jAvaniyamaM pajjuvAsAmi, duvihaM tiviheNaM, ma-18 NaM vAyAe kAeNaM, na karemi na kAravemi tassa bhaMte paDikkamAmi, niMdAmi, garihAmi AppaNaM hai| vosirAmi // __ tadidaM karomi vidadhAmi, bhadra sukhakalyANahetutvAt , bhayAnta saptavidhabhayasyAntakRttvAt , bhavAnta bhavAntakaratvAt // 50 // tathA ctrgtiruupsNsaarocchedktvaat| idaM cAmantraNaM gurvanujJAtaM sarvameva kAyemitidarzanaparaM, samAnAM jJAnAdInAmAyo AGES Jain Education Ional For Private & Personel Use Only Ix jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ **CHOLARSHK4XAS RESTOSAS lAbhaH samAyastatra bhavaM sAmAyikam , etaca dezasarvasAvadyayogapratyAkhyAnabhedAt dvidhA, tatra zrAvakasya sAmAnyena sarvatrApyanumatisaMbhavAt sarvazabdavarja, sahAvadyena pApena yaH sa sAvadho yogovyApArastaM,pratyAcakSe niSedhAmi, yAvajIvAlpakAlabhedAnniSedho'pi dvidhA iti kRtvAha-yAvanniyamaM paryupAsayAmi yAvantaM kAlaM vrate tiSThAmi, pratAvasthAnakAlazca jaghanyenApi kAlAnta (lenAnta)muhUrttakAlamAtraH, pratyAkhyAnasya trividhatrividhenetyAdi navabhaGgIsaMbhavatvAt atrAdhikRtacaturthabhaGgamAzrityAha-dvividhaM trividheneti, ayamapi bhaGgakastribhedato'to niyamanAyAha-manasA vAcA kAyena, pratyutpannasAvadyayogaviratirUpeNa, na karomi svayaM na kArayAmi cAnyaiH, vyatyayanirdezastu yogasya krnnaadhiintaajnyaapnaarthH||gr.1400||atr ca karomi bhadanta sAmAyikamityanena pratyutpannasAvadyayogaviratiruktA, sAvA yAgaM pratyAkhyAmItyanena tvanAgatasyeti, atItapratikramaNArthamAha-tasyApyapizabdalopAdatra SaSThI dvitIyArtha prAkRtatvAt / atItaM sAvadhaM yogaM bhadanta pratikramAmi manasA mithyAduSkRtakaraNena nivarttayAmi, nindAmi svasAkSikaM, garhe gurusAkSikaM, punarbhadantagrahaNaM sarvamapi kArya kRtvA tasmai nivedanIyamitijJApanArtha, tathAtmAnamatItasAvadyayogakAriNaM tadanumatityAgena vyutsRjAmi tyjaamiiti| kRtasAmAyikena ca pratikramaNamanuSTheyaM, tasya ca sarvAticAravizodhakatvena viziSTazreyobhUtatvAnmaGgalAdyabhidhAnArtha prathamagAthAmAha vaMdittu savvasiddhe, dhammAyarie a savvasAhU a / icchAmi paDikamiuM, saavgdhmmaaiaarss||1|| -RRBARICRACNECRA in Educatie For Private Personel Use Only jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ zrAddhapra. // 51 // Jain Education In vaMditvA tvA, sarva vastu vindati sarvebhyo hitAH veti sArvAstIrthakRtaH, siddhyantisma sarvakarmakSayAnniSThitArthA bhavanti smeti siddhAH, sArvAzca siddhAzca tAn, tathA dharmAcAryAn zrutacAritradharmAcArasAdhUn dharmadAtRRn vA / cazabdAdupAdhyAyAn zrutAdhyApakAn / tathA sarvasAdhUMzca, sthavirakalpikAdibhedabhinnAn mokSasAdhakAnmunIn / caH samuccaye / evaM ca vighnatrAtopazAntaye kRtapaJcanamaskAra idamAha -- icchAmi abhilaSAmi, pratikramituM nivarttituM, kasmAdityAha - | zrAvakadharmAticArAjjAtAvekavacanaM, paJcamyarthe SaSThI, tato jJAnAdyAcArapaJcakasya caturviMzazata saGkhyAticArebhyaH, pratikra| mitumicchAmItigAthArthaH | 1| sAmAnyena sarvatratAticArapratikramaNArthamAha jo me vayAiyAro, nANe taha daMsaNe carite a / suhumo a vAyaro vA, taM niMde taM ca garihAmi // 2 // ya iti sAmAnyena me mama sarvatratA ticAro'NutratAdimAlinyarUpaH paJcasaptatisaMkhyaH, saMjAta iti zeSaH / tathA | jJAne jJAnAcAre kAlavinayAdyaSTaprakAre vitathAcaraNarUpaH, tathA darzane samyaktve zaGkAdInAM paJcAnAmAsevanAdvAreNa niH| zaGkitAdyaSTavidhe vA darzanAcAre'nAsevanAdvAreNa / tathA cAritre samitiguptilakSaNe'nanuyogarUpaH, cazabdAttapovIryAcA| rayoH saMlekhanAyAM ca tatra vAhyAbhyantarabhedAttapo dvAdazadhA yathA-anazana 1 mUnodarya 2, vRtteH saMkSepaNaM 3 rasatyAgaH 4 / | kAyaklezaH 5 saMlInateti 6 vAhyaM tapaH proktam / 1 / prAyazcitta 1 dhyAne 2 vaiyAvRttya 3 vinayA 4 vathotsargaH 5 / svAdhyAya 6 iti SaTprakAramAbhyantaraM bhavati / 2 / vIrya manovAkkAyaikhidhA, aticAratA cAnayorddharme khazaktigopanAt / vRttiH // 51 // Finelibrary.org Page #115 -------------------------------------------------------------------------- ________________ CROCCARCRA saMlekhanAyAstu paJcAticArA agre vakSyante, evaM caturviMzatyadhikazatasaGkhyAticAramadhye yaH sUkSmo vA'nupalakSyo, vAdaro vA vyaktaH / taM nindAmi manasA pazcAttApena, taM garhe gurusAkSikamiti // 2 // prAyo'nyatratAticArA api| parigrahAprAdurbhavanti, ataH sAmAnyena tatpratikramaNAyAha duvihe pariggahamI, sAvaje bahuvihe a aarNbhe| kArAvaNe akaraNe, paDikkame desi savvaM // 3 // / dvividhe parigrahe saccittAcittarUpe, sAvadye sapApe, bahuvidhe'nekaprakAre, Arambhe ca prANAtipAtAdirUpe, kAraNe | anyairvidhApane, karaNe svayaM nivarttane, cazabdAtvacidanumatAvapi, yo mamAticArastamityanuvartate, taM niravazeSa, desiyaMti ApatvAvasikaM, evaM rAtrikapAkSikAdyapi svasvapratikramaNe, azubhabhAvAtprAtikUlyena (kA)mAmi pratikra(kA) mAmi nivrte'hmityrthH| uktaMca-"svasthAnAdyatparasthAnaM, pramAdasya vshaadgtH| tatraiva kramaNaM bhUyaH,pratikramaNamucyate" iti / atra ca mahAparigrahArambhanivRttAnivRttayorguNadoSAvirbhAvakaM zreSThidvayajJAtamidam___ nAsikye nagare'bhUtAM, vaNijau nAma nandako / vaNikalAsuniSNAtI, vikhyAtI sakale pure // 1 // gRhidharme rato'tyarthaM, vyavahAravizuddhibhUH tatraikaH svaguNairloke, dharmananda iti smRtH||2|| lobhAbhibhUtacittatvAtkUTavANijyato'paraH / lobhananda iti khyAto, jano hi balavAn khalu // 3 // ekadA ttpuraadhiisho'maatyenaakhaanytsrH| khanyamAne'nyadA tasmin , bhUyAMso niryayuH kushaaH||4|| AyasAMstAMzca manvAnaH, khanakAnAM ca mantryadAt / kuzau PESANAXARXESGEROX CR-ACCORE Jain Education For Private 3 Personal Use Only jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ zrAddhapra. // 52 // Jain Educatio dvau taizca nItvATTe, dharmanandasya darzitau // 5 // bhaNitaM cAnayormUlyAttilAnnAdi prayaccha naH / atibhArAdinA zreSThI, sauvaNau tAvalakSayat // 6 // uvAcAbhyAM na me kArya, tatastaistau pradarzitau / lobhanandasya tenApi, jajJAte tau yathAsthitau // 7 // kSitau kSipramaddAntastebhyastai lAdyadAdvahu / zreSThI pRSTvA kuzotpattiM tAn martyAnityuvAca ca // 8 // | mamAstyayaH kuzaiH kAryamato'traiva ca nityazaH / yuSmAbhirbhA (stA) samAneyAstataste tatprapedire // 9 // Anayanti kuzadvandvamanvahaM te'pi tatra saH / zreSThI jhagitya saMtuSTastucchamUlyAttadagrahIt // 10 // atIva mUrchayA so'tha, putrANAM pRcchatAmapi / kuzavyatikaraM taM na samAcakhyAvavizvasan // 11 // vivAhe so'nyadAsannagrAme mitranimantritaH / zikSAM datvA kuzAdAne, putrANAM kathamapyagAt // 12 // khanakaistairathAnItau dRSTvA zreSThisutaiH kuzau / taistau haste gRhItvorvyAmA| sphAlya sphoTitau kudhA // 13 // prekSya svarNamayAvetau, jano bhUyAnamIlit / zreSThavapyathAgatastatra, taM vRttAntamavetya saH // 14 // viSadya tADyamAnaH khau, padAvAhatya sAnunA / abhAGkSInmaGkhu tau dhyAyan, ghigetau grAmagrA| miNau // 15 // sarvametadatho rAjanarai rAjJe niveditam / rAjJApyAkArya tatpRSTAH khanakA mUlato'bhyadhuH // 16 // dharmanandaM tato rAjA, vetriNAnAyayanmudA / lobhanandaM punarvadhvArakSakaizcaiauravatkudhA // 17 // kRtAnatimathAprAkSIddharmanaOM ndaM narAdhipaH / kuzAH kiM na tvayopAttAH kathitAzca na kAJcanAH // 18 // so'vocata vyathAM bhUrivratabhaGgabhayA| diti / tatrAlIkavacovarjI, kathaM svarNamayau bruve // 19 // steyatyAgI ca gRhNAmi, tadayomUlyataH katham / svatratAdatiriktaM tional vRttiH // 52 // ww.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Education tu, parigRhNAmi tatkatham // 20 // anarthadaNDabhIruzca, kathayAmi kathaM hi tat / tataH pRthvIpatiH proce, tadguNagrAmaraJjitaH // 21 // zreSThinnaho viveko'yamaho nirlobhatA tava / aho sAvadyabhIrutvamaho paizUnyavarjanam // 22 // iti prazasya satkRtya, vastrAlaGkaraNAdibhiH / svasthAnaM vyasRjadrAjA dharmanandaM mahAmanAH // 23 // lobhanandamiti proce, kiM re tvaM pazyatoharaH / yadevaM muSitA mugdhA, varAkAH khanakAstvayA // 24 // ityuktA tasya kRtvA ca, sarvakhaharaNAdikAm / viDambanAM mahInAthaH, kathaJcittaM vyamuJcata // 25 // dharmanando mahArambhaparigrahavivarjakaH | pretyAtrApi bhave jajJe, bhAjanaM kIrttidharmayoH // 26 // lobhanando mahArambhaparigrahaparaH punaH / ihAmutrApi duHkhaugha - bhAjanaM samajAyata / / 27 // uccairmahArambhaparigrahasya, vipAkamevaM virasaM nizamya / saMsArabhUmIruhabIjabhUte, tadatra bhavyA ! dadhatAM nivRttim // 28 // ( upendravajrAvRttam ) adhunA jJAnAticAranindanAyAha jaM vaddhamiMdiehiM cauhiM kasAehiM appasatthehiM / rAgeNa va doseNava, taM niMde taM ca garihAmi // 4 // 'jaM baddhamiMdiehiM ' yadvaddhaM yatkRtamazubhaM karma prastAvAdviratipratibandhakA prazastendriyakapAyavazagAnAM jJAnAti - cArabhUtaM / yaduktam-tajjJAnameva na bhavati, yasminnudite vibhAti rAgagaNaH / tamasaH kuto'sti zaktirdinakarakiraNAgrataH sthAtum | 1 ||' 'indriyaiH' sparzanendriyAdibhiH, sparzAdiviSayasambandhasambhUtasAdhusodAsarAjaghrANapriyakumAra w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ zrAddhapra. // 53 // mathurAvaNiksubhadrAzreSThinyAdivat tathA 'caturbhiH kaSAyaiH' krodhAdibhiraprazastaistIbraudayikabhAvamupagatairmaNDUkIkSa-12 vRttiH pakaparazurAmadhanazrImammaNAdivat caturbhI'rAgeNa' dRSTirAgAdirUpeNa govindavAcakottarAbhyAmiva / dveSeNAprItirUpeNa, goSThAmAhilAdivat / vAzabdau vikalpArthe, taM ninde ityAdi prAgvat // 4 // sAmprataM samyagdarzanasya cakSurdarza-18 nasya ca pratikramaNAyAha AgamaNe niggamaNe, ThANe caMkamaNe aNAbhoge |abhioge anioge, paDikkame desi savvaM // 5 // __ Agamane ' mithyAdRSTirathayAtrAdeH saMdarzanArtha kutUhalenAsamantAdgamane, 'nirgame ca' yadvaddhamityanuvarttate / tathA 'sthAne ' mithyAdRSTidevakulAdAvU sthAne 'caGgamaNe' ca tatraivetastataH parivaSkaNe, ka satItyAha-'anAbhoge' anu|payoge ' abhiyoge' rAjAbhiyogAdike, 'niyoge' zreSThipadAdirUpe / zeSaM pUrvavat // 5 // | sAmprataM samyaktvAticArapratikramaNAyAha saMkA1kaMkha 2 vigicchA3pasaMsa4taha saMthavo kuliNgiisuN| sammattassaiAre, paDikkame desiaM savvaM // 6 // Baa tatra tAvadarzanamohanIyakarmopazamAdisamuttho'rhaduktatattvazraddhAnarUpaH zubha AtmapariNAmaH samyaktvaM, tadguNAvi-131 // 53 // rbhAvikA naravarmakathocyate Jain Educa t ional OMw.jainelibrary.org // Page #119 -------------------------------------------------------------------------- ________________ Jain Education jambUdvIpe'sti bharate, dezeSu magadheSviha / purI vijayavatyAkhyA, zrIbhiH sarvapurIvijit // 1 // naravarmmanRpastatra, narendrAlinatakramaH / abhUdetasya patnI ca, surUpA ratisundarI || 2 || putrazca haridattAkhyo, balena harisannibhaH / matisAgaramukhyAstu, mantriNo mantravittamAH // 3 // rAjJastasyeti sAmrAjyaM, prAjyaM pAlayato'nyadA / sabhAsInasya saMlApa, | ityabhUddharmagocaraH // 4 // tatraikenoditaM dharmo, dAkSiNyaudArya dhairyataH / paropakaraNA lokaviruddhatyAgatastathA // 5 // anyenoktaM zrutiproktaH, so'gnihotrAdikaH khalu / apareNa punaH proktaM, kulakramAgato hi saH // 6 // itareNa punaH proktaM, dharmAdharmau kathaJcana / pratyakSAnupalabhyatvAnna sto vyomAravindavat // 7 // dharme vivadamAnAMstAn vilokyaivamilApatiH / khacitte cintayatyevaM, cetanAvacchiromaNiH // 8 // na dAkSiNyAdinA dharmaH, kiM tu tatpuruSatratam / zrutiprokto'tha tarjJeSa, hiMsAdyaiH kaluSIkRtaH // 9 // kramAgato'pi naiSa syAt, cetsyAttatkasya kasya no / nAstiko taM tu naiva syAdrAgavai (jagadvai) citryadarzanAt // 10 // paraM ko nAma dharmaH syAt, sarvopAdhivizuddhikaH / itacaitya pratIhAro, | natvA bhUpaM vyajijJapat // 11 // devadvAre'sti vo bAlavayasyaH ciramAgataH / kSipraM madanadatto'sau pravezyo'tha nRpo'vadat // 12 // so'tha pravezitastena, namannAliGgaya bhUbhujA / pRSTaH kAlamiyantaM tvaM kutrAsthAH ? kimupArjaya ? // 13 // | so'pi natvA nRpaM proce'bhrAmaM dezeSu bhUriSu / bhUyasyadrAkSamAzcaryANyarjayaM ca dhanaM bahu // 14 // ayaM caikAvalIhAro, nakSatrazreNisodaraH / mayA prApto mahArAja !, vizvatrayamanoharaH // 15 // rAjAkhyattAvadAkhyAhi, lAbhaM maGkSu sakhe'sya tional xxx w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ zrAddhapra. CLICAUSES // 54 // me / sa provAca tadA deva!, nirgato'hamitaH purAt // 16 // bhramannuvImavizrAntaM, prApadrupadikATavIm / tRSArtastatra hai| vRttiH madhyAhne, jalArthItastato bhraman // 17 // induvatsamunivAtaM, kSamAdhAraM ca zeSavat / gaNadharAkhyamadrAkSamAcAryamamara-2 vRtam // 18 // teSu caikAvalIhArasArAlaGkAradhArakaH / dRSTo devaH sadevIko, dharmamAkarNayanmayA // 19 // tadA ca bhagavadvAkyaM, mamApi zRNvato mudA / tRSNA dvidhA'pi tatkAlaM, duzchedA'pi hi cicchide // 20 // gurupAdAMstato bhaktyA, vanditvA'haM niSedivAn / khavAndhavamiva prItyA, prekSAMcake sabhAsuraH // 21 // papraccha khacchadhIH sUriM, kimasmin bhagavanmama / pramodAtizayaH puMsi, tataH sUrivaro'vadat // 22 // itaH pUrve bhave'bhUtAM, kauzAmbyAM jayabhUbhujaH / vijayo vaijayantazca, putrau jyeSThakaniSThako // 23 // tayozca daivayogena, mAtA kAlagatA ttH| pAlyamAnau ca 8 tau dhAtryA, kramAdyauvanamAzritau // 24 // jJAtvAnyadA tayoauvarAjyasaMsthApakaM nRpam / pradApitaM vimAtrA'tha | viSamudyAnamIyuSoH // 25 // tatrAzokataromUle, divaakrmunistdaa| guNayAmAsa garuDA-dhyayanaM dhyAnanizcalaH // 26 // itazcAsanakampena, garuDo grudddhvjH| maharddhirupatasthe'tha, tamRSi racitAJjaliH // 27 // garuDezaprabhAvAbAka, tattayorviSamaM viSam / kSayamApa tamastomamiva mArtaNDamaNDalAt // 28 // prAaligaruDaH so'tha, natvA taM munisattamam / tuSTastat zrutamazrauSIt , guNyamAnaM mahAtmanA // 29 // viSApahAramAhAtmyAt , vismitau rATsutAvapi / // 54 // praNipatya muneH pAdau, tatpurastau niSedatuH // 30 // suparNaH smAha yadyeSa, RSirnAyAsyadatra tat / bho vimAtRviSAkrA-3 For Private Personal Use Only Jan Education Dainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ COCIRCROSGIRMANGAROO ntau, bhavantAvamariSyatAm // 31 // tadidAnImidaM samyaka , sevethAM vizvasevitam / ityudIrya muniM natvA, suparNaH khAzrayaM yyau||32|| tau tu vijJAtasattattvau, viraktau bhavato bhRzam / niSkramya tanmuneH pArthe, tepAte dustapaM tapaH // 33 // tayormRtvAdyanAke'bhUt , jyeSTho vidyutprabhaH surH| kaniSThastvaM tu tatraiva, vidyutsundara ityabhUH // 34 // cyutvA vijayavatyAkhyapuryA jyeSTho vnniksutH| mitraM madanadatto'bhUnnaravarmamahIpateH // 35 // so'yamarthArjanAyATastvayA dRSTo'dya tattava / snehaH pUrvabhavAbhyAsAdasminnujjRmbhate bhRzam // 36 // zrutveti vibudhaH so'dAt , taM hAraM harSito mama / apRcchacca gurUn ki me, bhAvA nidrAdayo'pyamI? // 37 // te procuste'ntiko mRtyuH, so'pyaprAkSItpunargurUn / kutrotpattiH ? kathaM vA me, bodhilAbho bhaviSyati ? // 38 // te'bhyadhurnaravAkhya(sya),gRhe putrtvmaapsyse| haridattAbhidho hAramamuM dRSTvA ca bhotsyase // 39 // ityastasaMzayaH sUriM, natvA'sau vrgmiiyivaan| mayA pRSTaH punarnatvA, te hArotpattiM gururjagau // 40 // purA yadA navotpannazcamarendro hariM prati / yoddhaM gatastato bhIto'dhomauliAk palA yata // 41 // nazyatastasya hAro'yaM, kaNThato luThito bhuvi / ito'saGkhyatame dvIpe, prApto'nena sa nAkinA // 42 // iti zrutvA gurUnnatvA, paJcaviMzativatsarIm / bhrAntvA bhuvaM dhanaM bhUri, samupAAhamAgamam // 43 // svAmistadeSa vaH putraH, so'bhUnno veti cintyatAm / rAjAkhyattarhi he mitra !, sa hArastasya daryatAm // 44 // haridattamathAhUya, hArastasyaiva darzitaH / tatastaddarzanAttasya, jAtismRtirajAyata // 45 // rAjJA pRSTo'tha so'vAdIttathaiva HARIREASAARESTIGOPICHACHAR JainEduc-10 For Private Personal Use Only Zainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 55 // prAgbhavAdikam / yathA madanadattenAkhyAtamagre mhiipteH||46 // dadhyau nRpo'tha yo'gre'bhUdvivAdo dhrmgocrH| sutasyAmuSya vRttena, cicchide so'dhunA khayam // 47 // vizvasminnapi vizve'sminnAhato dharma eva tat / bhavyAnAM bhavabhIchettA, dAtA svaHzivazarmaNAm // 48 // itazcodyAnapAlena, vijJapto nRpatiryathA / devAdya bahirudyAne, nAmnA puSpAvataMsake // 49 // bahuziSyazcaturjJAnI, surAsuranamaskRtaH / guNandharagururnAmnA, guNaizca samavAsarat // 50 // zrutveti mumude rAjA, kekIvAmbhodharadhvanim / dadau dAnaM mudA tasmai, pAritoSikamuccakaiH // 51 // sindhuraskandhamAruhya, putramitrAdibhiH samam / sarvAtha tamAcArya, nRpatirvandituM yayau // 52 // vidhivattatra, vanditvA, yathAsthAnaM niSadya ca / azrIpIcchatipIyUSadezIyAM dezanAmiti // 53 // bho bhavyAH ! sarvadharmasya, |mUlaM dvAraM prtisstthitiH| AdhAro bhAjanaM caiva, nidhiH samyaktvameva hi // 54 // deve gurau ca dharma ca, samya|ktvaM devatAdidhIH / vaiparItyaM tu mithyAtvaM, te tu muktibhavaprade // 55 // tatra devo jino vItarAgadveSo guruH punH| mahAvratadharo dharmo, dayAmUlo jinoditaH // 56 // satyasmin prANino na staH, zvabhratiryaggatI kvacit / syuH khamanujanirvANasukhAni khavazAni tu // 57 // antarmuhUrtamapyetat , samyaktvaM ye tu vibhrati / te'pya pudgalAvata--madhye 8 siddhayanti nizcitam ||58||shrutveti nRpatiH putra--yutaH samyaktvapUrvakam / gRhidharma prapadyAtha, prahRSTaH khapuraM yayau // 59 // anyadA divi devendro, varNayAmAsa taM tthaa| nRpo'yaM cAlyate naiva. samyakvAtridazairapi // 60 // AkaNya // 55 // Jain Education For Private Personal Use Only ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ tatsuvegAkhyo'nimipo'zraddadhAnakaH / tatparIkSArthamatrAgAdvaikriyAyadhibhAktataH // 61 // tenAdarzi tathA rAjJe, kArya di kurvan ytivrjH| yathAnyasya dhruvaM dharmAt, sarvathA syAtpRthag manaH // 62 // naravarmanRpastvevaM, dadhyau dhImAnidaM hRdi / |kapAdizuddhahemeva, nirdopaM jinazAsanam // 63 // kiMvamI gurukarmatvAt , kurvate tatra lAghavam / rakSaNIyaM tu tatsarve, prayatnenApi dhIdhanaiH // 64 // cintayitveti so'traiva, vArayAmAsa tAna nRpaH / devo'tha nizcalaM jJAtvA, taM ca natve| tyavocata // 65 // dhanyastvaM yasya te zlAghAM, sadaHstho maghavA vyadhAt / ityuktvA khakirITaM ca, datvA tasmai tirodadhe | | // 66 // samyaktvamUlamAcarya, gRhidharma nRpazciram / putrAdyaiH saha niSkramya, kramAtsugatibhAgabhUt // 67 // ityavetya || naravarmabhUpateH, satphalaM vizadadarzanodbhavam / svargamartyazivasaukhyadaM janAstatsadA bhavata tatra saadraaH||68||(rtho'dhtaa)| samyaktve naravarmakathA // tasmiMzca samyaktve zramaNopAsakena zaGkAdayaH paJca atIcArA jJAtavyAH, na samAcaritavyAstatra 'saMkatti' jIvA|ditattveSu asti naveti saMzayakaraNaM zaGkA 1kSamAdiguNalezadarzanAdanyAnyadarzanAbhilApaH kAGkhA 2 'vigichatti,' | dAnAdI phalaM prati saMdeho vicikitsA, viuMchatti pAThe tu, malAvilagAtropadhIn sAdhUn dRSTvA jugupsamAnasya | vidvajugupsA 3 aho mahAtapakhina ityAdi kuliGgipu varNanaM prazaMsA 4 vibhaktivyatyayAttairapi saha paricayaH saMstayaH 5 dRSTAntAzca peyApAyinau 1 rAjAmAtyo 2 jinadattamitradurgandhi 3 zakaDAlaH 4 surASTrazrAvakazca 5 SACREASANSARSACRORSAAMSANCS Jain Educati o nal For Private Personal Use Only Tw.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ zrAddhapra. // 56 // Jain Education iti svayamUhyAH / etAMzca samyaktvasyAticArAnAzritya yadvaddhamityAdi prAgvat // 6 // idAnIM cAritrAticArapratikramaNamabhidhitsuH prathamaM sAmAnyenArambhanidarzanArthamAha chakkA samArambhe, payaNe apayAvaNe a je dosA / attaTTA ya paraTThA, ubhayaTThA ceva taM niMde // 7 // pakAyAnAM bhUdakAgnivAyuvanaspati sarUpANAM samArambhe paritApane, tulAdaNDanyAyAtsaMrambhArambhayoH saGkalpApadrAvaNalakSaNayoH / eteSu satsu ye doSAH pApAni (na) tvatIcArA anaGgIkRte mAlinyAbhAvAt / kva sati ? pacane ca pAcane ca cazabdAdanumatau ca / kimarthamityAha - AtmArthaM khabhogArtha, parArtha prAghUrNakAdyarthe, ubhayArthaM ca khaparArtha, cazabdo'narthakadveSAdidopasUcakaH / evamAdiprakAreyattAdarzakaH / yadvA AtmArtha mugdhamatitvAt sAdhvarthamazane kRte mama puNyaM bhaviSyati, evaM parArthobhayArthAvapi, athavA SaTkAyasamArambhAdiSvayatnenAparizuddhajalAdinA ye doSAH kRtAstAn nindAmIti // 7 // sAmprataM sAmAnyena cAritrAcArapratikramaNAyAha paMcamaNuvayANaM, guNavvayANaM ca tiNhamaiyAre / sikkhANaM ca cauNhaM, paDikkame desiaM savvaM // 8 // sugamA / navaraM anu samyaktvapratipatteH pazcAt aNUni mahAtratApekSayA laghUni vA vratAni aNuvratAni tAni ca paJceti mUlaguNAsteSAmeva vizeSaguNakArakANi dignatAdIni trINi guNatratAnyetAni yAvatkathitAni, zikSA vRttiH // 56 // jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ vratAni punaritvarakAlikAni, ziSyakasya vidyAgrahaNamiva punaH punarabhyasanIyAni catvAri sAmAyikAdIni // 8 // adhunA prathamamAha81 paDhame aNuvvayaMmi, thuulgpaannaaivaayviriio| Ayariamappasatthe, ittha pamAyappasaMgeNaM // 9 // hU~, prathame sarvatratAnAM sAratvAdAdime'Nuvrate'nantaroktakharUpe, sthUlako vAyarupalakSyatvAdvAdaro gatyAgatyAdivyaktali-16 dvitricatuHpaJcendriyajIvasambandhinAM prANinAM dvIndriyAdInAmasthyAdyarthamatipAto vinAzastasya viratinivRttistasyAH / sakAzAdaticArAdaticaritamatikrAntaM, etaca sarvaviratisaMkrame'pi syAnna ca tatpratikramaNArhamata Aha-aprazaste 81 krodhAdinaudayikabhAve sati 'itthatti' atraiva prANAtipAte, pramAdaprasaGgena pramAdo madyAdiH paJcadhA tatra prasajanaM / prakarSaNa pravartanaM prasaGgastena, ekagrahaNena tajAtIyagrahaNAdAkuTyAdharapi, yadvA viratimAzritya yadAcaritaM vakSyamANaM vadhabandhAdikamasAdhvanuSThitamiti // 9 // tadevAha| vaha 1baMdharachavicchee, aibhAre 4 bhattapANavucchee 5 / paDhamavayassaiAre, paDikkame desi svvN||10||31 vadho dvipadAdInAM nirdayatADanaM 'bandho' rajjvAdibhiH saMyamanaM 'chavicchedaH' karNAdikartanaM, atibhAraH zaktyanapekSaM gurubhArAropaNaM, bhaktapAnavyavacchedaH annpaannirodhH| sarvatra krodhAditi gamyate / etAMzca prathamavratAti JainEducationN on For Private Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ zrAddhapra. // 57 // Jain Education cArAnAzritya yadvaddhaM, zeSaM prAgvat / Aha - ke'mI vadhAdayo'ticArAste vAmanaGgIkRtatvena mAlinyAbhAvAt / aGgI| kRtaprANAtipAtaviratezcAkhaNDitatvAt aticAratAnupapattiH / atrocyate / mukhyatayA prANAtipAta eva pratyAkhyAto na vadhAdayaH, paramArthataste'pi pratyAkhyAtA eva draSTavyAH prANAtipAtahetutvAtteSAM yadyevaM tarhi tatkaraNe vratabhaGga eva | nAticAro niyamasyApAlanAt, naivaM, dvividhaM hi vrataM, antarvRttyA vahirvRttyA ca / tatra yadA kopAdyAvezAta vadhAdau pravarteta, tadA dayAzUnyatvAdbhagnamantarvRttyA vrataM, AyurbalIyastvAdinA tvamRte jantau vahirvRttyA pAlitaM, tato bhaGgAbhaGgakharUpo'ticAraH taduktaM - " na mArayAmIti kRtavratasya, vinaiva mRtyuM ka ihAticAraH / nigadyate yaH kupito vadhAdIn karotyasau syAnniyamAnapekSaH // 1 // mRtyorabhAvAnniyamo'sti tasya, kopAddayAhInatayA tu bhagnaH / dezasya bhaGgAdanupAlanAcca, pUjyA atIcAramudAharanti // 2 // " iti / anAbhogAtikramAdinA vA sarvatrAticAratAvaseyA / asmiMzva vrate yajJadevakathA bharate kaliGgeSu suvelAyAmabhUtpuri / sumitro nRpatistasya, devI tArAbhidheti ca // 1 // bandhudevastathA mantrI, tatpatnI mahimeti ca / yajJadevastayoH putro, vinayAdiguNAnvitaH // 2 // zivadevo'nujastasya, prakRtyA tyeSa niSThuraH / udyovanau vare kanye, pitRbhyAM tau vivAhitau // 3 // siSevAte ca tau nityaM nRpaM tenApi lakSitam / zIlaM tayostato jajJe yajJadevo'sya sammataH || 4 || mahIdharAkhyasenAnyaH, putrI madanamaJjarI / surUpA zivadevena dRSTA tatra pure'nyadA vRttiH // 57 // lainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ // 5 // tadrUpamohitaH zUnyacittaH so'tha gRhaM gataH / pRSTaH pitrA sanirvandhamAkhyAcchUnyatvakAraNam // 6 // tatastAM yAcituM preSInmantrI tatra svapUruSAn / tairyAcito'tha senAnIH, pratyUce racitAaliH // 7 // bhavyametatparaM kintu, mayA dtteymgrtH| nandighoSAbhidhAnAya, sandhipAlasya sUnave // 8 // adyApi yadi nenAM sa, kathaMcitpariNeSyati / zivadevAya taddAsye'vazyaM madanamaJjarIm // 9 // (granthAgram 1600) tataH pumbhinivRttyokte, vRttAnte'smin sa mntrisuuH| vaimanasyamagAdgADhaM, kaamkrodhvivaadhitH||10|| zrutvaitannandighopo'pi, vizeSeNa kRtaadrH| tAmuTThoDhumaDhau|kiSTa, jJAtvetyUce'tha mantrisUH // 11 // yayenAmeSa duSTAtmA, vayasyAH pariNeSyati / haho neSyAmi tannUname ntakavezmani // 12 // mantrI zrutveti tanmantraM, yajJadevamado'vadat / kathaM nivartanIyo'yaM, mayAsmAtpApakarmaNaH // 13 // huM jJAtamenamAcAryA, bodhayiSyanti taM tataH / vajrasenaguroH pArthe, ninyatustau kathaMcana // 14 // mantrI natvA sa putro'pi, gurUnevaM vyajijJapat |gRhidhrmsvruupN me, samAkhyAhi phalAnvitam // 15 // gururUce dayAmUlo, dharmaH sarvatra daagiiyte| sumahAryaphalajJAtAdabhayena vicAritAt // 16 // tatra dvaidhaM tridhopetya, nirAgastrasajantuSu / niSedho yo vadha syaitada , vrataM dharmo'yameva hi // 17 // vRttikalpAni zeSANi, vratAnyasyaiva guptaye / nRsvaHsaukhyaM phalaM tvasya, mokSo 'pi kramayogataH // 18 // vrate'sminnavagantavyA, varjanIyAstu yatnataH / vadhavandhAdayaH paJcAticArAH krodhasambhavAH h|| 19 // vratametanna gRhNanti, gRhItvAticaranti ye| te durgadurgatau duHkhaM, sAsahyante dhruvaM ciram // 20 // zrutveti | Jain Educat tw.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ zrAddhapra. // 58 // Jain Education | yajJadevena, vratametatsamAdade / na punaH zivadevenAnuzayAnvitacetasA // 21 // gurupAdAMstato natvA, te sarve svAzrayaM yayuH / zrutvA'tha zivadevastAM, tenoDhAmUcivAnidam // 22 // sandhipAlatanUje'smin dvinanAmyahate dhruvam / zayyAyAM no zaye no vA, mAnayAmi sajAdikam // 23 // mantrI zrutveti vairAgyAnmahAtmA vratamAdade / yajJadevastu taM sarva, | gatvA rAjJe nyavedayat // 24 // tenApi parituSTena, sthApito'sau pituH pade / AhUya zivadevastu vAritaH karmaNastataH | // 25 // omityuktvoparodhena, so'pi cchidrANi mArgayan / bhogIva gamayAmAsa, krUrAtmA katiciddinAn // 26 // athAnaGgatrayodazyAM vasantasamaye'nyadA / purIjano yayau sarvaH sarvardhyA krIDituM vane // 27 // tadA cAgatya vijJaptaM, zivadevasya herikaiH / sAyamalpaparIvAraH, so'dyodyAnaM gamiSyati // 28 // tato'sau tatra sannadya, gatvA pracchannamA| sthitaH / nandighoSo'tha tatrAgAdvane madanamarcitum // 29 // mantristena vadhdhvA taM hatvA cAvarmitAGgakam / praNazyan sandhipAlena, prekSyAgrAhi prahRtya saH // 30 // rAjJe niveditaM tacca tenAnyAyItyupaikSi saH / tato'sau sandhipAlena, hato'gAddurgadurgatim // 31 // yajJadevo'tha pUrlokaH, preryamANo'pyanekazaH / vairaniryAtanAyozcaizcintayAmAsa cetasi // 32 // sarveSAM prANinAM sarve, prANino'nantazo'bhavan / mitrANyamitrAstatko'tra, khajano durjano'pi vA // 33 // kiM ca yo yena hanyeta, sa tenAmitratAM vrajet / janmAntareSvadabhreSu tatprANI hanyate katham // 34 // | yajJadevo vidannevaM vacobhiravivekinAm / viraterjIvaghAtasya, nAcAlIdacalAcalaH // 35 // svadharme niratIcAra - vRttiH // 58 // Page #129 -------------------------------------------------------------------------- ________________ REACTROCALLSHARMACROGRACEBOEM |mAcarya suciraM sudhiiH| ihaiva prApa satkIrti, pretya svargAdibhAgabhUt // 36 // evaM janA bahuladUSaNasadguNAlI, prANAti-18|| pAtakaraNAkaraNe nizamya / svargApavargaphaladAnavidhau paTiSThAM, tatsarvadehiSu dayAM satataM kurudhvam // 37 // (vasantatilakA) prANAtipAtavrate yajJadevakathA // 10 // dvitIyatratamAha bIe aNuvayaMmI, prithuulgaliavynnviriio|aayriamppstthe, ittha pamAyappasaMgeNaM // 11 // dvitIye'Nuvrate, parItyatizayana sthUlakamakIrtyAdihetu alIkavacanaM kanyAlIkAdi pnycdhaa| tatra dveSAdibhiraviSakanyAM viSakanyAdi vadataH kanyAlIkam 1 evamalpakSIrAM bahukSIrAM gAmityAdi vadato gavAlIkam 2 parasaktAM bhUmimAtmasaktAM vadato bhUmyalIkam 3 upalakSaNAni caitAni sarvadvipadacatuSpadAdInAM, nyAsasya dhanadhAnyAdisthApanikAyA haraNamapalApo nyAsApahAraH 4 atra pUrvatra cAdattAdAnatve satyapi vacanasyaiva prAdhAnyavivakSaNAt mRSAvAdatvaM / labhyadeyaviSaye pramANIkRtasyotkocamatsarAdyabhibhUtasya kUTasAkSidAnAtkUTasAkSitvam 5 anayozca dvipadAdhalIkAntarbhAve'pi loke'tigarhitatvAt pRthagupAdAnaM / etasya paJcavidhAlIkasya yadvacanaM bhASaNaM tasya virateH, 'Ayariya' ityAdi prAgavat // 11 // asyAticArapratikramaNAyAha sahasA rahassa dAre, mosuvaese a kUDalehe a| vIyaM vayassaiAre, paDikkame desiaMsavvaM // 12 // Jain Education ainelibrary.org a l Page #130 -------------------------------------------------------------------------- ________________ zrAddhapra. // 59 // Jain Education tatra sahasitti sUcanAt sUtramiti sahasAnAlocyAbhyAkhyAnamasaddopAdhiropaNaM, cauro'yamityAdyabhidhAnaM saha- vRttiH sAbhyAkhyAnaM 1 rahasyekAnte mantrayamANAnvIkSyedaM cedaM ca rAjaviruddhAdikamete mantrayante ityAdi (de ) zrAbhidhAnaM raho'bhyAkhyAnaM 2 khadArANAM vizrabdhabhASitasyAnyasmai kathanaM khadAramantrabhedaH, tato dvandvaM kRtvA tasmin 3 ajJAtamantrauSadhyAdyupadezanaM mRSopadezastasmin 4 anyamudrAkSarAdinA kUTasyArthasya lekhanaM kUTalekhastasmiMzca prAgvat / atra vrate bhrAtRdvayakathA atraiva bharatakSetre'bhUtkAJcanapurezvaraH / rAjA samarasiMhAkhyaH, siMhatulyaparAkramaH // 1 // tatra cAdhyApakau vedapAragau ca sahodarau / sAgarAgnizikhAbhikhyau, chAtravrajasamAvRtau // 2 // tau ca zuktimatIpuryA, purA kSIrakadambakaH / adhyApa| yadupAdhyAyo, dhIdhanAnAM dhurandharaH // 3 // anyadA zrutametAbhyAM yathA kSIrakadambakaH / prApa mRtyuM tatastasya, pade | parvatako'bhavat // 4 // vakhAkhyo nRpateH putraH, tatpuryA ca nRpo'jani / sahAdhyAyI tayozcAgAnnArado'tithiranyadA // 5 // ajairyaSTavyamityetat vAkyaM parvatakastadA / vyAcakre pazubhiryAgo, vidheya iti mandadhIH // 6 // athoce nArado maivaM, vyAkhyAsIstvaM sakhe mRSA / trivarSA ajazabdena, vrIhayo'tra ziraH paNaH // 7 // evaM vivadamAnau tau vasukSoNIzaparpadi / gatvA zazaMsatustasmai, khakhavyAkhyAnamuccakaiH // 8 // athAdhyApaka putrasya, dAkSiNyAddharaNIdharaH / ajairyaSTavyamityatra, |cchAgairityacivAn mRSA // 9 // tatazcapeTayA roSAda, vasurvasumatIpatiH / hato devatayA klezabhAgI parvatako'pyabhUt // 59 // ainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education // 10 // zrutveti lokato vArttA, sAgaraH procivAnidam / hahA parvatakaH kasmAddhetorvyAkhyAtavAn mRSA // 11 // uvAcAgnizikho'thaivaM, ko doSastena yadyasau / mukhyo'rthaH khyApito loke, pratyUce sAgaro'tha tam // 12 // haMho | mukhyo'yamarthazcettattAbhyAM tAdRzaM phalam / kimavAsamatho gADhadveSAdagnizikho'vadat // 13 // dvidhApi dRzyate daNDo, | nyAyAdanyAyato'pi ca / kiM na zrutaH purANeSu, mANDavyarSistathAhi saH // 14 // ekAgramAnaso'raNye, tapaH kurvan suduSkaram | dRSTo'nyadA saloptreNa, caureNa drutamiyUtA (mIyuSA ) // 15 // pRSThatastviyUtAM rAjapuruSANAM bhayAdasau / taskarastadRSeH pArthe loptraM muktvA yayau kvacit // 16 // pazcAdApatitaistaistad dRSTvedaM hRdi cintitam / hRtametadanenaiva, varadambhossya kIdRzaH // 17 // baddhastataH saloptro'sau ninye tairnRpateH puraH / tenApi rabhasAdiSTaM, badhyo'yaM duSTaceSTitaH // 18 // tairAropya khare so'tha, tathaivAsananizcalaH / nItvA vadhyabhuvaM tatra, zUlikAM cikSipe kSaNAt // 19 // uro vA sA yAvanniryayau so'tha pIDitaH / dhyAnAdbhaSTastathA khaM khaM dRSTvA dadhyAviti kudhA // 20 // hanmyetAn kiMkarAn yadvA, kimetaiH kiMkarairhataiH / hanmyenaM nRpatiM yo hi, ziSTAziSTAvicArakRt // 21 // eSo'pi na vadhArho me, dharmarAjaniyogakRt / tameva bhasmasAdadya, karomyugratapo'gninA // 22 // sa RSiryAvadetasyodasthAdhghAtAya (smAdanyezvA, yAti) tatkSaNAt / citraguptayuto dharmarAjo'thaityAbravIdidam // 23 // muneH ! kiM kimahaM kasyoddAlayAmi dadAmi vA ? | | kintu svakRtakarmAnurUpo vyApAra eva me // 24 // dadhyau so'tha muniH pUrva, kiM mayAkAri duSkRtam ? / vatsapAlabhave ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ ROC zrAddhama. // 6 // TAyakAM, zUlAyAM viddhavAnaham // 25 // jJAtveti prAktanaM jJAnAt , sukRtaM duSkRtaM tataH / RSiH pradIpavannAgadarza- vRttiH nAt drAga zamaM gataH // 26 // yugmam / tadevaM sarvajIvAnAM, bhrAtaH! svkRtkrmnnaam| na mokSastena tau prAptau, viplavaM vasuparvatau // 27 // bhrAtastattasya ko dopo, mukhyavyAkhyAjupaH khalu / pratyUce sAgaro'thaivaM, mA bocastvaM kadAgrahAt // 28 // yatra hiMsA dhruvaM tatra, dharmo nAstIti yuktimat / tatazcAgnizikho ropAdUce kiM na tvayA zrutam // 29 // purANaM 1 mAnavo dharmaH 2, sAGgo veda 3 cikitsitam / 4 / AjJAsiddhAni catvAri, na hantavyAni hetubhiH // 30 // sAgaraH punarapyuvAca-asti vaktavyatA kAcit, tenedaM na vicAryate / nirdoSa kAJcanaM cetsyAt , parIkSAyA vibhati kim // 31 // zrutvetyagnizikhaH sAkSAdagnivat prajvalan krudhaa| babhASe bhApitenAlaM, tvayA sArddhamataH param // 32 // ayogyo'yamiti jJAtvA, tUSNIM cakre'tha sAgaraH / anyadeyuH pure tatra, sUrayo guNasAgarAH // 33 // sAgaraH sAdarastatra, gatvA natvA gurUnatha / papraccha svacchadhIH satya-svarUpaM gRhamedhinAm // 34 // gururjagAdara knyaadisthuulaaliikaanygaaribhiH| yAvajI na vAcyAni, paJcApi dvividhaM tridhA // 35 // paJcAsmin sahasAdAbhyAkhyAnAdidoSA manISibhiH / parihAryAH prayatnena, nirvyAjasukRtArthibhiH // 36 // vratametatsadA samyaga, 18 // 6 // ye vibhrati paratra te| vizvasyApi ca pUjyAH syurAdeyavacasastathA ||37||vrtmettr gRhNanti, gRhItvAticaranti ye| 4|te syurbhave bhave mukAH, kAhalA mukharogiNaH // 38 // tadA cAgnizikhaH so'pi, tatrAyAto janaiH saha / suuri| K AAMSANCESCREOS Jain Educati o nal For Private Personel Use Only w.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ provAca no kizcidasti satyavrate phalam // 39 // sUrirUce manaHzuddhisambhavaM klezanAzanam / brahmatvahetukaM satyaM, tathA ca gaditaM zrutau // 40 // yadA sarvAnRtaM tyaktaM, mRssaabhaassaavivrjitm| anavadyaM ca bhASeta, brahma sampadyate tadA // 41 // so'tha pratyuttaraM dAtumazakto maunamAzrayat / sAgareNa punastatra, zizriye sUnRtaM vratam // 42 // jinadharmarato jajJe, tataHprabhRti saagrH| dvitIyo gurukarmatvAttannindAtatparaH punH||43|| anyadA tatpurezena, prArabdhe yjnykrmnni| niSNAtatvAnniyukto'sau, yAgahomAdikarmasu // 44 // anye'pyadhyApakA rAjJA, militAH shaastrpaargaaH| sAgarastatra dRSTvA'jAn , vadhAya praguNIkRtAn // 45 // vijJaptastena rAjA kiM, vadhya(hanya)nte'mI vraakkaaH?| ajazabdena | gRhya(hya)nte, trivarSA brIhayo na kim? // 46 // vasurAjasya vRttAntaH, kiM na parvatakasya ca / zruto devena ? yanmithyAbhASa-18 naNAttau kSayaM gatau // 17 // rAjAkhyanna zrutaM vyaktaM, tato'sau sAgaro'vadat / atrArtha mA sma zaviSThAH, ziSTo'trA*nyo'pi pRcchayatAm // 48 // pRSTAste'dhyApakAH procuH, zrutamasmAbhirapyadaH / tataH so'gnizikho'vAdIt , krodhAha kArapUritaH // 49 // kimasya kathyatAM deva !, tyakto yena kulakramaH / ayaM zadrAn praNantA ca, zrUyatAM me tu nizcitam 6 // 50 // cettau kSayaM gatau mithyAbhASaNAttarhi me dhruvam / bhraMzaH syAdgADhadivyena, nRpo'pyAmetyuvAca tam // 51 // kadAgrahagRhItena, (granthAnam 1700) phAlo'tha jgRhe'munaa| nirdagdhastena rAjJA'sau, deshaanisskaasitsttH||52|| satyavAdIti pUrlokaH, pUjito bhUbhujApi c| sAgaraH suciraM dharma, caritvA sugatiM gataH // 53 // ityavadhArya mRpA-18 MOSAICHAPARRORRES ROSSASAASAAN Jain Education Wom jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ vRttiH zrAddhapra. vadane'ntardU (taddU)SaNajAlamatIva bhvntH| bhASata bhavyajanA iha satya, dharmayazaHsukhadaM khalu nityam // 54 // (dodhakavRttam) mRpAvAdabate bhrotRdvayakathA // 12 // idAnIM tRtiiyvrtmaah||6 // taie aNuvayaMmI, thuulgprdvvhrnnviriio| Ayariamappasatthe, ittha pamAyappasaMgeNaM // 13 // tRtIye'Nuvrate, sthUlakaM rAjanigrahAdihetuH paradravyaharaNaM, tasya virateH, ityAdi prAgvat // 13 // asyAticArapra-15 tikramaNAyAha tenAhaDappaoge, tappaDirUve ya viruddhagamaNe a / kUDatulakUDamANe, paDikkame desiaM savvaM // 14 // hai stenAzcaurAstairAhRtaM dezAntarAdAnItaM kiMcit kuGkumAdi tatsamarpamitilobhAdyatkANakrayeNa gRhyate tatstenAhRtaM / 1 'payogitti', suucnaattskrpryogH| tadeva kurvantIti taskarAzcaurAsteSAmudyatakadAnAdinA haraNakriyAyAM preraNaM prayogaH 2 'tappaDirUvitti' tasya prastutakuGkumAdeH pratirUpaM sadRzaM kusumbhAdi kRtrimakuGkamAdi vA tatprakSepaNa |vyavahArastatpratirUpanyavahAraH 3 viruddhayopayo rAjyaM tatra tAbhyAmananujJAte vaNijyArthamatikramaNaM gamanaM viruddhagamanaM 4 kUTatulAkUTamAnaM nyUnAdhikAbhyAM vyavahAraH 5 yadAha-"uciyaM muttUNa kalaM, davAi kamAgayaM ca ukkrisN| nivaDiyamavi jANato, parassa saMtaM na gihijA // 1 // " eteSu kriyamANeSu yadbaddhamityAdi prAgvat / tatra pazurAmakathA Jain Education in For Private & Personel Use Only Jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ kAmpilyapuramatrAsti, tatra cakrezvaro nRpH| vasundharA priyA tasyA'rjunanAmA ca mayabhUt // 1 // tatpatnI devakI tasyAH, pazurAmAbhidhaH sutaH / yauvanastho'pyasau vidyA, abhyasannasti nityazaH // 2 // pitroktaH so'tha kiMtu tvaM, gRhakAryANyavekSase / sevase viSayAnnApi, vidyAvyasanadUSitaH // 3 // evamukto'pyasau nAdAtkiMcitpratyuttaraM pituH / kevalaM tasthivAnnityaM, vidyAbhyAsakRtAdaraH // 4 // nyAsAyAlaGkatirvaryA, preSi rAjJAtha mantriNaH / tenApi pazurAmAya, haste nyAsArthamarpitA ||5||yyau mantrI kvacitkArye, pazurAmastadA punaH / sUtrArtha viSamaM kiMcicintayannasti nizcalaH // 6 // vyagracittamatha jJAtvA, dAsastaM kaalikaasutH| alaGkAraM tamAdAya, naMSTvA kutrApyagAdrutam // 7 // jJAte tasmiMzca sUtrArthe'-laGkAraM tasya mArgataH / mantryAgAtso'pi taM jJAtvA, naSTaM ruSTo'bravIdidam // 8 // sutavyAjAttvamasmAkaM, dhruvaM jAto'si reripuH / rAjJe kimuttaraM deyaM, naSTe'smin kutra naH sthitiH // 9 // avidyAmiva cedvidyAbhyA samenaM na mokSyasi / kSayaM neSyasi tannUna-macirAtsakalaM kulam // 10 // evaM nirbhasitaH pitrA, pazurAmo vyacisantayat / kiM mamAtra nivAsena, pitrorudvegakAriNA // 11 // dhyAtveti nizi nirgatya, sa gacchannuttarApatham / indraprastha purodhAne, munimekamudaikSata // 12 // bhaktyAbhivandya tatpAda-yamalaM vimalAzayaH / papraccha hetunA kena, bhavatA jagRhe| vratam // 13 // so'vAdIna(tta)garApuryA-mindradattAbhidhaH sutH| zreSThinaH suradattasyA-bhUvaM bhaagyvivrjitH||14|| |pitRbhyAM pravarAM kanyAM, yauvanastho vivaahitH| niyukto gRhakAryeSu, vibhavopArjaneSu ca // 15 // paJcatvamatha saMprAptI, CAAAAUCRACCORCHES ACCORREARRINCOM Jain Education a l For Private & Personel Use Only Wjainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ zrAddhapra. // 62 // Jain Education pitarau tadanu kSayam / dhanaM nItaM samantAca, jalAgnitaskarAdibhiH // 16 // dAridyopadrutaH zUnyacitto nirgatya tatpu| rAt / bhrAmyan dRSTvA muniM natvA'prAkSaM dAridryakAraNam // 17 // RSiH so'tizayajJAnI, provAceha purA'bhavat / kau| zAstryAM zambanAmAdyA - zutradvayabhRdvaNik // 18 // guruM natvAnyadA'prAkSIttRtIyANutrataM sa tu / Uce yena gRhItena, jAyate rAjanigrahaH // 19 // dvaidhaM traidhaM na tadrAyaM sudhIbhirgRhamedhibhiH / asminpaJcAticArAzca, varjyAH stenAhRtAdayaH // 20 // idaM ye niratIcAramAcaranti ciraM vratam / saMcarantyacirAtteSu, suciraM pracurAH zriyaH // 21 // vratametanna gRhNanti, gRhItvAticaranti ye / te'GgacchedAdibhAjaH syu- rihAmutra tu nArakAH // 22 // zambaH zrutveti jagrAha, tRtIyANutrataM tataH / vizuddhaM pAlayAmAsa kiyatkAlamanAkulaH // 23 // kramAcca jajJire tasya putryo'STau tata A - | gAt / taddhanaM nidhanaM tAsAM, vivAhAdibhiranvaham // 24 // tatrAnirvahamANo'sau parya (pratya) ntagrAmamAzrayat / aticArAMstatastatra, tRtIyANutrate'karot // 25 // tAnparyante'pyanAlocya, mRtvA kilviSiko'bhavat / devaH so'tha tatazyutvA'bhUstvamatrendradatta bhoH // 26 // tatte vratAticAraistairddhanaM kSayamagAdiha / pUrvajopArjitaM vittaM, navyaM cArjayase nahi // 27 // zrutveti prAgbhavaM smRtvA khAM jAtiM jAtabhAvanaH / prAtrajaM tatmuneH pArthe, vratahetuH sa eSa me // 28 // nizamyeti munervRttaM, parzurAmo'pi raJjitaH / tato jagrAha zuddhAtmA, tAtayIkamaNuvratam // 29 // sAdhunetyanuziTo'sau yaccaiva bhadra mA vratam / aticArIstataH so'pi tatheti pratyapadyata // 30 // muniM natvA purasyAntaH, vRttiH // 62 // w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ pazurAmo'tha jagmivAn / vaNijo jayadevasya, vipaNau niSasAda saH // 31 // jajJe paricayastena, nityaM tatra nipiidtH| tau dvAvapyanyadA snAtuM, puSkariNyAmupeyatuH // 32 // zreSThinaH krIDatastatra, patattIre'GgulIyakam / snAtvA ca tadavijJAya, pratasthe khagRhaM prati // 33 // pazurAmo'tha tadRSTvA, gRhItvA yaavdnvgaat| tAvat tatpatitaM jJAtvA, zreSThI gADhaM vipe-16 |divAn // 34 // pazcAdApatitaH pazu-rAmo jJAtvA tamAturam / mayA labdhamidaM zreSThin !, bruvannityetadArpayat // 35 // tuSTaH zreSThI jagAdevaM, kutra tvmidmaasdH| sa smAhAsAditaM hyetat , mayA vApyAstaTe nanu // 36 // jayadevo'tha taM|8| jJAtvA, paraskhavigataspRham / zazaMseti tvayaiveyaM, ratnagarbhA dhruvaM dharA // 37 // yutasya pazurAmeNa, zreSThinastasya so'nyadA / adIdRzadalaGkAra, taM guptaM kAlikAsutaH // 38 // tamAlokya jagAdevaM, jayadevo vishaardH| mahAmUlyamado lAtu| malametanmahIbhRtaH // 39 // pracchannaM zreSThine procya, vRttAntaM tasya matrisUH / kutastvamAgA ityUce, saMbhramAtkAlikA sutam // 40 // ajAnanniva so'pyUce, kimetatpracchanaM tava / smitvoce pazurAmastaM, vyasmAparicireNa kim ? // 41 // dra hamatriNo'rjunasaMjJasya, bhoH kAmpilyapure kila / kAlikAsutanAmA tvaM, dAso'si nanu matpituH // 42 // dhAryamA lambya dAsastaM, pratyUce taralekSaNaH / bhrAnto'si bhadra sAdRzyAnnanu vijJo'pi sAmpratam // 43 // athoce jayadevastaM, kutratyo'si kimAhvayaH / alaGkArazca kasyAyaM, mUlyaM kiM vAsya kalpitam // 44 // so'pyUce sevako gaGgAnAmAhaM rohidnneshituH| tadIyo'yamalaGkAro, lakSamUlyo hi nizcitam // 45 // zreSThayuvAca mRSApyajJa ! vaktuM no vetsi re nanu / ekaika-| OGSSSSSSSSSSSSSS n on For Private Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 63 // mapi yenAsya, mANikyaM lakSamUlyakam // 46 // etatta ghaTate yatsyu-dragraratnAni rohaNe / dAsaHproce kRtaM mUlye-18 nAmetAmeSa makSu me // 47 // zreSThI tu nArpayatte'tha, yayuH sarve nRpAntike / so'pi pakSadvayaM pRSTvA-laGkAraM prekSya cAbravIt // 48 // bho divyo'yamalaGkAro, divyAdAnena labhyate / caNDikAyAH puro vApyAH, kamalAkarSaNAttu tat // 49 // tato'tidhRSTatAgrasto, vidhivtkaalikaasutH|vaapyntHpraavishtkruur-graahaayaiaag sa bhakSitaH (drAgabhakSyata) // 50 // rAjJoce matrisUrlobhA-tkuru divyaM tvamapyadaH / kRtvA paJcanamaskAraM, yAvattatrAvizatsakaH // 51 // tAvatpRSThamadhaH kRtvA, makarastasya tsthivaan| lAtvotpalAni tatsthaHsa, (tatstho'sau) niryayau jysNyutH||52|| lubdho rAjApyalaGkAra, na tasmai yAvadArpayat / sarvo'pi zreSThinA tAva-dRttAnto'zaMsi bhuupteH||53|| rAjApyuvAca tarkhepa, samaye vo'ppe- | yiSyate / nRpaM natveyaturgehe, zreSThimatrisutAvatha // 54 // rAjJA'kSepi bahirbhUmi-mArge mudrAdikaM khakam / niyuktAzca tadanveSTuM, pracchannaM carapUruSAH // 55 // dRSTvA taM matrisUrmudrA-dikaM nAdatta niHspRhaH / carairnivedite tasmin , vRttAnte / |rajito nRpaH // 56 // pazurAmaM tamAhUyA-laGkAraM tasya so'rpayat / satkRtastena lokaizca, tataH khapuramAyayau // 57 // pituH samarpayAmAsAlaGkAraM khasya sadtam / kAlikAsutavRttaM ca, saprapaJcamacIkathat // 58 // tataH pitA tutoSocaiH,5 parloko nRpatistathA / sacakre pazurAmaM taM, nirlobhatvena raJjitaH // 59 // pAlayitvA paradravyA-pahAraviratiM ciram pazurAmastato jajJe, svargAdizrIniketanam // 6 // evaM bho bho bhavyalokA adattaM, gRhNAnAnAM duHkhamatraiva vIkSya / // 63 // Jain Education For Private & Personel Use Only Lainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ SAMSUNGEROLORSEENESS / tattyAge ca khargasiddhI yazazvAdattAdAne mA sma kRdhvaM mano'pi // 61 ||(maalinii) stanyatrate pazurAmakathA // 14 // turyavratamAhacautthe aNuvvayaMmI, niccaM prdaargmnnviriio|aayriamppstthe, ittha pamAyappasaMgeNaM // 15 // caturthe'Nuvrate, nisaM sadA, pare AtmavyatiriktAsteSAM dArAH pariNItasaMgRhItabhedabhinnAni kalatrANi teSu gamanamAsevanaM tasya virateH, ityAdi prAgvat // 15 // asyAticArapratikramaNAyAha__apariggahiyA ittara aNaMga vIvAha tivvaaNurAge / cautthavayassaiAre, paDikkame desi savvaM // 16 // 'apariggahiyatti' aparigRhItA vidhavA tasyAM gamanamaparigRhItAgamanaM 1 'ittaratti' itvaramalpakAlaM bhATIpradAnataH kenacitkhavazIkRtA vezyA tasyAM gamanamitvaraparigRhItAgamanaM 2 'aNaMgatti' anaGgaH kAmastatpradhAnAH krIDA adharadazanAliGganAdyAH paradAreSu kurvato'naGgakrIDA / vAtsyAyanAyuktacaturazItikaraNAsevanaM vA 3 'vivAhitti' parakIyApatyAdInAM snehAdinA vivAhasya karaNaM paravivAhakaraNaM, khApatyeSvapi saMkhyAbhigraho nyAyyaH PISAKSOSOSHUSHASHASIS Jain Education For Private & Personel Use Only A jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ zrAddhapra. 44 'tivvaaNurAgitti' kAmabhogatIvrAnurAgaH, kAmeSu zabdAdiSu bhogepu rasAdipu tIbrAnurAgo'tyantaM tadadhya- vRttiH davasAyaH 5 svadArasaMtoSiNazca traya evAntyAticArAH Adyau tu bhaGgAveva / striyA api tathaiva / ydvaatikrmaa||64|| dibhirticaartaa'vseyaa| uktaM ca-paradAravajiNo paMca huMti tinni u sadArasaMtuTe / itthIi tinni paMca ba, bhaMgavigappehi nAyabatti / 1 / " etAnAzritya yaddhamiti prAgvat / atra surapriyakathA___ magadheSu puraM rAja-gRhaM tatra dvijo'bhavat / prabhAsagaNabhRdbhAtA, zrAddho yjnypriyaabhidhH||1|| priyA yajJayazAstasya, tanayazca surpriyH| rUpasaubhAgyazIlAdyaiH, yaH surANAmapi priyH||2||aayaantmnydaa rAja-gRhe dharmaruciM munim / prabhAsaH mAha tatrAnuziSTye yajJapriyaM dvijam // 3 // agAn muniH kramAdyajJa-priyaukaH so'pi 6 vIkSya tam / sasaMbhramamathotthAya, DuDhauke khayamAsanam // 4 // tatrAsInaM vavandetaM, viprsttvjnaastthaa| munistAnva-16 ndayAmAsa, shriiviirNspricchdm||5||taanuuce cA(so)'nuzAstyevaM, prabhAso manmukhena vH| manuSyatvAdisAmagrI, yuSmA-17 bhiH prApya durlabhAm // 6 // dharmakAryeSu no kAryo, bhoH pramAdo manAgapi / dvijo'pi tanmanAkyaM, tatheti pratya| padyata // 7 // munirjagAda kiM khAni, nirvahanti vratAni vaH / tvatprasAdAdiyatkAlaM, niyU~DhAnIti so'vadat // 8 // (granthAgram 1800) ataHparaMtu no vedmi, yatputro me'surpriyH|saubhaagyaatishyaatstriibhiH, prArthyate'sau pade pade | // 4 // bhagavannirmalaM zIlaM, yadyayaM khaNDayiSyati / bhAvI dhruvaM kalako me, zaracandrojvale kule // 10 // munirUce viSAdIrmA, Jain Educati o nal For Private Personal Use Only w.iainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ 18 navAkRtyaM kariSyati / puNyAnuvandhipuNyAnu-bhAvAdeSa mahAmatiH // 11 // zrutveti parituSTo'sau, natvA'prAkSItpu-18 narmunim / kiM kRtaM sukRtaM pUrva-bhave'neneti kathyatAm // 12 // munirAkhyadasau vArANasIpuryA purAbhave / ke rAjJo'rimardanasyAbhUjayamAlItinandanaH // 13 // so'gAtkrIDArthamudyAne, vasantatilake'nyadA / cAraNazramaNaM tatrai4/kSiSTAzokatarosta le // 14 // natvA taM bhaktitastasya, puro yAvanniSedivAn / tAvattatrAyayau strIyuka, khecaro'naGgahA ketukaH // 15 // vanditvA'tha niSaNNaM taM, muniH papraccha khecaram / surUpA dRzyate keya-mavalA valazAlikA // 16 // muniM natvA'tha so'vAdIt,-pAvanatakandharaH / tArAcandrAbhidhAnasya, suteyaM khecarezituH // 17 // mAtaGgIputrikAsakta-miyaM jJAtvA nijaM patim / tatastasmin viraktatvAtsvIcake mayakA prabho ! // 18 // munirAkhyadatho bhadra, ! parastrIgamanaM nRNAm / kalaGkaH khakulasyAtra, vairAkIyozca kAraNam // 19 // amutra tu tadAsaktA, narake hAmujvalam / sAsahyante jvalattAmraputrikAliGganAdikam // 20 // atrAntare striyastasyAH, patirAgAdudAyudhaH, / uccaira-18| naGgaketuM taM, tajaiyan vIkSya so'pyatha ||21||re mAtaGgIpate! nUnaM, mRto'syadya svkrmbhiH| kSipannevamaDhaukiSTAnaGga-15 ketuyudhe (dhi) drutam // 22 // tau dvAvapi ciraM yuddhA, mithoghAtAn mRtiM gatau / strI sApyupapaterdeha, gRhItvA'gnimasAdhayat // 23 // zocantaM tamatho vIkSya, cAraNazramaNaM munim / jayamAlI jagAdevaM, kiM yUyaM zokasaMkulAH // 24 // so'vAdIdepa me bhrAtA, namaskAravivarjitaH / pApAdasmAdakasmAddhi, mRtyumApeti zuk mama // 25 // jayamAlI muni SAROGRESSAGARLIAMACHAR *12-1ECRACHANAGAR Jain Education jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ zrAddhapra. // 65 // CARERANSACRECTOR natvA, parastrIgamanatratam / yayAce so'pyuvAcAsya, svarUpaM prathamaM zRNu // 26 // pareSAmAtmabhinnAnA, striyastAzca puna-1 vRttiH rdvidhA / vaikriyaudaarikbhedaa-hevtirygnrstriyH||27|| dvidhA tAH pariNItAzca, saMgRhItAzca tAsu yA / yathAgRhIhai tabhaGgena, viratistadiha vratam // 28 // yugmam // atrAparigRhItAdyA, vAH pnycaaticaarkaaH| phalamasya yazaHkIrti saubhAgyakhargitAdikam // 29 // vratametanna gRhNanti, gRhItvAticaranti ye| labhante te hi daurbhAgya, paNDhatvaM durgadurgatim // 30 // zrutveti nRpaputro'pi, jJAtatattvo vishesstH| jagrAha tanmuneH pArthe, turIyaM tadaNuvratam // 31 // munistAkSya ivotpatya, vyomnAnyatra tato yayau / manyamAnaH kRtArtha khaM, rAjaputro'pyagAdgRham // 32 // so'thApariga-181 hItAdidoSANAM viSayIkRtaH / saubhAgyAtpuranArIbhi- ticArInijaM vratam // 33 // sabhAsIne'nyadA tasmin , pravRttaM varNavarNanam / varNeSu sarvavarNAnAM, rakSaNAt kSatriyo varaH // 34 // zrutveti sa madaM jAteH, kRtvA mRtvA ca nAkyabhUt |aadykhrge tatazyutvA, so'yaM te tanayo'jani // 35 // tadeSa prAgbhave samyak, turyaannuvrtpaalnaat| subhago'pi surUpo'pi, zIlaM na skhalayiSyati // 36 // surapriya iti zrutvA, jAtajAtismRtirjagau / vratAyAsya muneH pArthe, drAk visarjaya mAM pitaH ! // 37 // yajJapriyo jagAdevaM, kiyatkAlaM vilambaya / prastAve pravrajiSyAvaH, zrIprabhAsasya saMnidhau // 38 // tato dharmaruceH pArthe, yatidharmapriyo'pi hi / gRhidharma piturvAkyAt, pratipede surapriyaH // 39 // munistAnanuziSyavaM, vijahAra tataH purAt / surapriyastu taM dharma, pAlayAmAsa zuddhadhIH // 40 // gatvodyAne'nyadA in Education For Private Personel Use Only Page #143 -------------------------------------------------------------------------- ________________ Jain Educa so'tha, prasuptaH kadalIgRhe / kutazcidatha tatrAgAt, vyantaryekA surUpikA // 41 // tadrUpamohitA sA'tha, tatpalI| rUpadhAriNI / savikAravacAMsyuccairvadantI tamupasthitA // 42 // dadhyau surapriyo'pyevaM, nUnameSA na me priyA / nistrapA|'nimiSAkSIti, tyaktvA tAM khagRhaM yayau // 43 // gatvA patye zasaMsaiSA, yathAnena dvijanmanA / prArthitAhaM tato | duSTAnnaSTA kaSTena dhArzvataH // 44 // kruddhastaM vyantaro hantuM yAvadAgAddinAtyaye / vAsAgAraM yayau tAvat, sapriyo'pi surapriyaH // 45 // khapriyA tena pRSTA'tha, kimadya tvaM vane'gamaH / karNau pidhAya sA'vocadAH kimevamihocyate // 46 // na yAntyanyA api svAminnekAkinyaH kulastriyaH / snuSApi zrIprabhAsasya, kathaM yAsyAmyahaM vane // 47 // paramAkhyAhi me satyaM, kimatra praznakAraNam / yathAvRttamathAcakhyau vyantaryAzreSTitaM tataH // 48 // zrutveti vyantaro jJAtvA khapatnyA duSTaceSTitam / dadhyau dhigastu nArINA, duHzIlatvakulaukasAm // 49 // tataH surapriyaM proce, vRttAntaM khaM nivedya sH| tuSTo'smi tava zIlena, mahAsattva ! varaM vRNu // 50 // so'pyUce yanmayA prApto, dharmastadapareNa kim / bhUyo'pi vyantaro'vAdIdamoghaM devadarzanam // 51 // so'vadattarhi me brUhi, sphuTamAyuH kiyacciram / vyantaro'tha jagAdaivaM, mAsamAtramataH param // 52 // lAghamAnastatastasmai, tathA tasya grahAGgaNe / svarNavRSTiM vidhAyoccairvyantaro'sau tirodadhe // 53 // surapriyo'rhato'rcitvA, lAtvA saMstArakatratam / mAsaM saMlikhya mRtvA ca devo'bhUdacyute divi // 54 // | utkRSTasthitirutkRSTAn bhogAMstatrAnubhUya saH / cyutvotkRSTavratAtsarvotkRSTasthAnamavApsyati // 55 // iti nizamya mational X Page #144 -------------------------------------------------------------------------- ________________ zrAddhapra. // 66 // surapriyavRttakaM, viduracittacamatkRtikArakam / sukhayazaHzivabhUruhakAnanaM, kuruta turyayamapratipAlanam // 56 // (drutavilambitam ) iti surapriyakathAnakam // 16 // paJcamANuvratamAha-- itto aNuvvae paMcamaMmi AyariamappasatthaMmi / parimANaparicchee, ittha pamAyappasaMgaNaM // 17 // itasturyANuvratAnantaraM, dhanadhAnyAdinavavidhaparigrahapramANalakSaNe paJcame aNuvrate, yadAcaritamaprazastabhAve sati, ka| viSaye ? parimANaparicchede parigrahapratyAkhyAnakAlagRhItapramANolaGghane, atretyAdi prAgvat // 17 // asyAticArapratikramaNAyAha-- dhaNadhanna khittavatthU, rUppasuvanne a kuviaparimANe / dupae cauppayaMmi, paDikkame desi savvaM // 18 // | dhanaM gaNimAdi caturdA, tatra gaNimaM pUgaphalAdi, dharimaM guDAdi, meyaM ghRtAdi, pAricchedyaM mANikyAdi / dhAnyaM / brIhyAdi, caturviMzatidhA / etayoratikramo'ticAraH / atra dhanadhAnyasya pramANaprAtasyAdhamarNAdibhyo'dhikalAbhe samupasthite yAvannAtanaM vikrINIte tAvattagaha eva sthApayataH satyaGkAreNa vA svIkurvataH, kuzUlakU(moTakAdivandhanena / | // 66 // vA dhanadhAnyAtikramarUpaH prathamo'ticAraH 1 kSetra setuketubhayAtmakaM, vAstukhAtocchitobhayAtmakaM vA, tayo Jain Education ona For Private & Personel Use Only jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ SOCIRCTRICISHOCIAL radhikasaMbhave dhAdiyojanenAticAraH 2 rUpyaM rajataM suvarNa kanakametayoH patnyAdibhyaH pradAnena 3 kupitaM sthAlakacolakAdi sthUlatvAdividhApanena 4 dvipadaM (gantrI)dAsyAdi, catuSpadaM gavAvAdi, tatra dvipadacatuSpadagarbhApaNaneneti, zepaM prAgvat // 5 // atra vrate kSemAdityadharaNayoH kathAsil ramyamasti mahArASTrevariSTapurapattanam / tatra trilocano rAjA, babhUva bhuvi vizrutaH // 1 // kSemAdityAbhidhastasya, pradhAnapuruSo'bhavat / vasundharA priyA tasya, putrazca dharaNAbhidhaH // 2 // kSemAdityo'nyadAGkasthadharaNaH khagRhAGgaNe / bhImapi vIkSya natvoce, kimakArSIH prabho ! hyadaH ? // 3 // vakSyantyetanmamAcAryA, atrodyAne sthitAstava / ityuktvA bhaktamAdAya, bhImarSiniryayau gRhAt // 4 // gatvodyAnavane mantrI, sa yAmyamathurezvarAn / paJcApi pnycdhaacaar-rtaan| bhaktyA namo'karot // 5 // teSu jyeSThamuvAcaivaM, vinayena kRtAJjaliH / yuSmAbhistAdRzI sampat , tatyaje kena hetunA ? // 6 // dharmAcAryo babhAvaM, dagdhA dviipaaynrpinnaa| purI dvAravatI tasyA, nirgatau rAmakezavau // 7 // tau pANDumathurAM yAntau, kauzAmbyaraNyamadhyataH / hate jarAkumAreNa, harau rAmo'gRhIttapaH // 8 // jJAtveti yAdavadhvaMsamasmAbhizcintitaM tataH / vidyutsaMpAtasaMkAzAM, dhig lakSmI kSaNabhaGgurAm // 9 // pravrajyA zizriye'smAbhistato bhvviraagtH| kSemAditya ! tvamapyAsthAM, mArthe'tyartha kRthA vRthA // 10 // kSemAdityastato bhUyo, gurUnnatvA vyajijJapat / parigrahapramANaM me, tatprasadya prayacchata // 11 // gururjagAda bhoH ! pUrva, saprapaJcamidaM zRNu / navadhA dhanadhAnyAdirbhavettAvatpari-2 REACHESEACHERENCEURCELECTURES JanEdur12. Chainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ zrAddhapra. 110311 // 67 // Jain Education | grahaH // 12 // pramANamicchayA tasya, kArya dvaidhaM tridhAdinA / phalamasya zriyaH sarvAH, kharmanuSyAdikAH khalu // 13 // dhanadhAnyapramANAtikramAdyAH paJca doSakAH / varjyA nirvyAjapuNyArthe, tIvralobhodayodbhavAH // 14 // vratametanna gRhNanti, gRhItvAticaranti ye / bhave bhave bhavetteSAM naiHkhaM preSyatvameva ca // 15 // ityAcAryavacaH zrutvA, kSemAdityo'grahIttataH / paJcamANutrataM samyak, samyaktvAdAnapUrvakam // 16 // munInnatvA yayau gehe, munayaste tu bhUtale / vihRtya puNDarIkAdrau, zizriyurnirvRtizriyam // 17 // dharaNo yauvanastho'tha, lagno dravyamupArjitam / upAye rAjasevAdyairAdareNa divAnizam // 18 // tato'sau bhaNitaH pitrA, kimevaM vatsa ! khidyase ? | arthasyArthe vRdhAtyartha, sarvathAnartha - vezmanaH ! // 19 // so'vAdIttAta ! nirdravyaH, pumAn caJcApumAniva / loke'rkiJcitkaro yasmAtpumartho hyartha eva tat // 19 // ayogyo'yamiti jJAtvA sa pitropekSitastataH / prAvarttata vizeSeNa, dravyopArjanakarmasu // 20 // anyadA pUrjanai rAjJe, vijJaptaM purasaMnidhau / nighnannasti janaM zritvA, paJcAsyaH paJcayojanIm // 21 // rAjJA khaM cikSipe cakSuH sevakeSvakhi | leSvapi / kSINotsAhAH kSaNe tasmin, te tasthurbhUgatekSaNAH // 22 // natvAtha dharaNo'vAdIdAdezaM deva ! dehi me / tatastasmai | svahastena, bITakaM nRpatirdadau // 23 // sannadya so'pi tatrAgAt, katicitpuruSAnvitaH / vanAntavakSya haryakSaM; hakkayA| mAsa niSThuram ||24|| sajjantaM taM kramaM vIkSya: viddhyadvANena cakSuSoH / tathApyabhipatantaM ca zarazreNyA jaghAna saH // 25 // lokaizcamatkRtaistatra, cakre jayajayAravaH / gatvA ca nRpateH pArzve, vRttAnto'yaM niveditaH // 26 // tuSTena tena saccakre, vRttiH // 67 // Jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Education dharaNastatpitA punaH / nyamantri rajatasvarNa - grAmAkarapurAdibhiH // 27 // sa tu kharNAdikaM kiJcillAtvA natu purA|dikam / gRhe'gAddharaNenAtha, jagade mandabuddhinA // 28 // grAmAdInnAgrahIH kiM tvaM?, huM jJAto'si kadAgrahI / | so'vAdIt vatsa nAgrAhiM, vratabhaGgabhayAnmayA // 29 // tato'smai dharaNaH krodhAtpratyUce niSThuraM vacaH / vayaM dagdhAstvadIyena, zraddhAmaugdhyena nityazaH // 30 // kiM na vetsi jaranmUrkha!, kRtAntavadane mayA / pravizya toSito rAjA, sa tvayA viphalIkRtaH // 31 // tatkRtaM sahavAsena, sadAnarthakRtA tvayA / ityuktvA bhAgamAdAya, vibhinno gharaNo'bhavat // 32 // vIraMmanyo'nyadA so'tha rAjJA praiSi jalAdhvanA / cauDezaM prati potena, prabhUtaprAbhRtAnvitaH // 33 // | jJAtvetyapatyasnehAttaM, kSemAdityo'bravIdyathA / kimevaM prANasaMdehe, vatsa ! svaM (svaH) kSipyate'mbudhau ? ||34|| Ajanma | bahubhiH klezairbhUyAnapi hi mIlitaH / kenApi saha no yAti, bho ! bhadrArtho bhavAntare // 35 // svAdhInaM khajanAdInAM, dhanaM yattava duSkRtam / tatpunardurgatau gatvA, yedyaM khenaiva nizcitam // 36 // dharaNo'tha krudhotthAya, babhASe pitaraM prati / vibhinnasyApi me pRSTha, kimadyApi na muJcasi // 37 // ityuktvA dharaNaH karmabahulo bahulobhabhRt / potamAruhya cauDezapuraM prApa krameNa saH // 38 // ( granthAgram 1900 ) tatpurezo natastena, pratiprAbhRtadAnataH / satkRto vyayahatyA'tha, vyAvarttata tathaiva saH // 39 // tatazca caurapotena, ruddhe lagne yudhi kSaNAt / gharaNasya tarI bhannA, nimamajjAbudhau dhanam // 40 // tataH phalakamAdAya, dharaNaH saptabhirdinaiH / kRcchreNottIrya pAthodhi-- maraNyAnImathAsadat jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ zrAddhapra. // 68 // Jain Educatio // 41 // prANavRttiM phalaiH kRtvA, tatra bhrAmyannitastataH / khanantaM meSazRGgeNa dadarzakaM naraM bhuvam // 42 // gatvA tadantike bhakti, kurvatA tena raJjitaH / dhAtuvAdI tato'vAdIdapAsye tava niHkhatAm // 43 // dhmAtvA tau dhAtupApANAnU, rAtrAvanimipekSaNau / kSiptauSadhI rasaM kharNa, pAtayAmAsatustataH // 44 // punaH pAtayituM lagnau kSetrapAlena tau kudhA / uddAlya prAktanaM kharNa, dUraM kSiptau pRthak pRthak // 45 // dharaNo'tha viSaNNAtmA, dadhyau dhig mAmadhanya - kam / sarvatra niSphalArambhaH pratyutAnarthabhAjanam // 46 // tamevamatizocantaM tatraityaiko'maro'bravIt / zRNu bho ! dharaNa ! prAcyaM, niHkhatA hetumAtmanaH // 47 // vabhUva mithilApurvI, tvaM cAhaM cAtikovidau / sahodarau vaNikputrAvanyo'nyamanurAgiNau // 48 // karma yadyadyadhAvAvAM, tattanniSphalatAM yayau / nirddhanatvAttato jAtau, tUlAdapi laghU jane // 49 // tato'pamAnadAridrya - duHkhasaMtApatApitau / nirgatya khagRhAdbhAntau vanAdau sairabhAviva // 50 // tatra ca prekSya saMbhUtamuniM natvA ca bhaktitaH / taduHkhakAraNaM svasya, pRcchAvaH svacchamAnasau // 51 // munirjagAda lobho hi, sarvaduHkhakhaniH khalu / tyaktvA tadenamAdhattaM, saMtopaM saukhyakAraNam // 52 // zrutveti pratyapadyAva, paJcamANutrataM tataH / zuddhaM dharma vidhAyAhaM, saudharme tridazo'bhavam // 53 // paJcamANutrataM tvaM tu, virAdhya bahuzo mRtaH / bhrAntvA tiryakSyitkAlaM bhave'smin dharaNo'bhavaH // 54 // zrutveti dharaNaH smRtvA khAM jAtiM jAtabhAvanaH / gADhaM lobhAgrahaM tyaktvA, viratiM dezato'grahIt // 55 // avadhijJAnato jJAtvA, sarvametattavAdhunA / pratibodhArthamatrAgAM, mA pramAdIvRthA bhavAn // 56 // tional vRti: 56nA v.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ ESATARE PREPRISESSARARAS ityuktvA parituSTAtmA, khargI khargamagAttathA / dharaNo'pi susaMtuSTi-puSTo'riSTapuraM kramAt // 57 // satkRto bhUbhujA so'pi, pitrAdyairabhinanditaH / kurvan dharmodyamaM pRSTaH, pitroce prAgbhavAdikam // 58 // tataH pitAsya savekhaM, datvA pratrajya ca svayam / kRtvA karmakSayaM prApa, vimalAdrI mahodayama // 59 // dharaNe'tha punalAbhA-lobhe gRddhimupeyuSi / virAdhya viratiM roga-grasto mRtvA bhave'bhramat // 6 // parigrahAdhikyabhavaM sudAruNaM, phalaM nizamyeti vivekino janAH / anantasaukhyaspRhayAlayo yadi, sphuTaM kurudhvaM pramitiM tadatra bhoH|| 61 // (vaMzastham ) paJcamavrate kSemA-| dityadharaNakathA // 18 // sAmprataM trINi guNavratAni / tatrAdyapratikramaNAyAha2 gamaNassa ya parimANe, disAsu uDe ahe a tiriaM ca / vuDhi saiaMtaradhdhA, paDhamaMmi guNa vae niMde // 19 // | gamanasya parimANe gateriyattAkaraNe, cazabdAdyadatikrAntaM, kvaviSaye ? dikSu, tadevAha-'uTuM' ti UrdhvaM yojanadvitayAdinA gRhItapramANasyAnAbhogAdinAdhikagamanamUrdhvadikapramANAtikramarUpaH prathamo'ticAraH 1 evamadhastiyaMgadizozcAticAradvayaM vAcyaM // 3 'budvitti' kssetrvRddhiH| ko'rthaH ? sarvAsu dikSa yojanazatAdinA gRhItapramANasthAnyatarasyAM dizi yojanazatAdeH parataH kAryotpattAvanyadikasambandhIni kAnicidyojanAni jigamipitAyAM dizi WASTARAAMACHORROSAS Jain Education a l jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ zrAddhapra. // 69 // SASSASSASSASSASSA varddhayato digdvayamIlane tvaGgIkRtapramANasthAnatikramAdbhaGgAbhaGgalakSaNaH kSetravRddhirUpasturyo'ticAraH 4 'saiaMtaraddha-18, vRtti tti' smRtyanto smRtebhraMza ityarthaH / yathA-pUrvasyAM dizi kRtayojanazatapramANasya gamanakAle ca kiM zataM pazcAta zadvA kRtamiti saMdehe vyaktamasmarataH paJcAzata upari gacchataH paJcamo'ticAraH, zatAtparato bhaGga eva 5 tadevaM prathame, niyamitakatipayabhUbhAgaM muktvA caturdazarajupramANalokagatajantujAtayAtanArakSaNarUpAya guNAya vrataM tasmin , yada-15 ticaritamityAdi prAgvat / atra bhrAtRdvayakathA mAkandI pUH kaliGgeSu, tatrezaH shivpaalkH| priyA bhAnumatI tasya, devapAlazca tatsutaH // 1 // viSNuzreSThisutau tasya, vayasyau shraaddhvNshjau| zivabhUtistathA skandaH, paramaprItibhAjanam // 2 // rAjaputraH sahaitAbhyAM, saMyukto'saura divAnizam / praznottarAdibhiH kAryargamayAmAsa vAsarAn // 3 // kumAraH so'nyadaikAnte, bhaNitaH shivbhuutinaa| nirAkhAdavinodena, kimevaM janma hAryate // 4 // akRtazreyasAM puMsAM, naratvaM khalu durlabham / ambhodhimadhyanirmanacintAratnamivAmalam ? // 5 // kumAraH smAha dharmo hi, mataH kasyApi kazcana / saMdigdhe'tra na tattyAjyamasaMdigdha-12 midaM sukham // 6 // tanmitra! medRzaM bhUyo'cIkathaH kthmpyho| tUSNIM bhUtvA tataH so'gA-dviSaNNaH zreSThisUsa'ham // 69 // // 7 // kumAro'pi vinA tena, na rati prApa kutrcit| tamAhUya (hvApya) tataH soce, manturme kSamyatAmayam // 8 // kiM ca te jJAtatattvasya, na yuktaM mAmupekSitum / ityuktvA bhojayitvA taM, goSThIcakre tathaiva saH // 9 // prastAva prcchitH| lain Education For Private & Personel Use Only N ainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ Jain Education praznottaraM tena vaNikprasUH / miSaM kRtvA yayau pArthe, siddhasenagurostataH // 10 // natvoce yAdRzenAsau, kumAraH pratibudhyate / jJAtvA jJAnena tAdRgme, kiJcitpraznottaraM vad // 11 // zivabhUtistataH samyak, tadAdhItya guruditam / vidvagoDyAM dvitIye'nhi, rAjaputrAntikaM yayau // 12 // tenApi kRtasanmAno, niSaNNaH so'tha dhImatA / kenApyuktamidaM praznotaraM vyasta samastakam ||13|| priyaM kena kRtaM sarva, kA sahennAma kiM samam / brahmarhito'thavAkhyA, kA! ko vAmbhonidhirantimaH ! // 14 // drutamuktaM kumAreNa, svayaMbhUramaNastataH / muktvAnyAn paThato'nena, rAjaputraH sudhI| rapi // 15 // ( pracchitaH) pANDavAH kati ? kaH zabdo, natau zabdyaH ? kathaM vidhiH ? / kiM nAmA bhUsutaH ? ko vA, mantreSu paramo mataH ? // 16 // tatathiraM vimRzyoce, rAjaputraH sudhIrapi / sakhe paJcanamaskAra, iti saMbhAvayAmyaham // 17 // zivabhUtistataH proce, kiM vilamvo'tra mitra ! te ? / sa proce'dyApi bhAvArtha, mantrasyAsya na vezyaham // 18 // tanmitra ! mantramenaM me, puro'dhISva sakRttataH / tenApi paThite tasmin, jAtismRtimavApa saH // 19 // kezAn klezAnivotkhAya, muSTibhiH paJcabhistataH / rAjaputraH pravatrAja, devatAdattaliGgabhRt // 20 // nirgatya tatkSaNAddehAguhAyA iva kesarI / sa mahApuNDarIkAkhya- vane gatvA'tha tasthivAn // 21 // rAjA jJAtveti vRttAntaM tatraitya sa paricchadaH / zokArtto vIkSituM | nezastato natvA nyavarttata // 22 // prollasadbhaktisaMbhArodbhUtaromAJcakaJcukaH / zivabhUtistu taM natvA papraccha vratakA - raNam // 23 // adhovAca kumArarSiH, purA kolapure'bhavat / zreSThinaH sindhudattasya, nandano nAma nandanaH // 24 // jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 7 trimAsavayasastasya, dantAnvIkSyAtha so'brviit| kimetaditi sAzaGka, pRSTo naimittiko'vadat // 25 // prathame mAsi|8| sajAta-danto hanti kulaM ttH| dvitIye jAtadantastu, khaM tAtaM vA nihanti saH // 26 // tArtIyIke punarmAse, // pitaraM vA pitAmaham / turyamAseSu jAteSu, nijabhrAtRn vinAzayet // 27 // hastyazvakarabhAn varyAn , paJcame punarAnayet / mAse karoti SaSThe tu, saMtApaM kalahaM kule // 28 // nAzayetsaptame mAse, dhanadhAnyagavAdikam / jJAtveti sindhudattAtra, yadyuktaM tadvidhehi bhoH!||29|| naimittikaM visRjyAtha, zreSThI taM bhinnamandire / asthApayattathApyAzu, taskarestatpitA hataH // 30 // tato'sau jnyaatibhistykto-'pyjiiviitkusstthyogtH| bhikSAM bhraman janAt vRttaM, khaM zrutvA vyapadabhRzam // 31 // tena paryaTatodyAne, sudharmA gururnydaa|dRshoH sudhAJjanaM dRSTaH, prArabdhazca (bdhA yaH) shrutaambudheH||32||15 || nizamya tanmukhAkhyAtaM, dharma duHkhavimokSaNam / dIkSA kakSIkRtA maca, tena mokSasukhapradA // 33 // adhItyaikA-18 dazAGgAni, kiJcitpUrvagataM tathA / mRtvA mAsaikabhaktena, saudharme tridazo'bhavat // 34 // tatazyutvA sa jajJe'haM, rAja-16 | putro'dhunA punaH / tvattaH zrutvA namaskAraM, buddho'haM jagRhe vratam // 35 // kathayitveti vRttAnta, vijahe'nyatra 15 ytyso| samutpannAvadhijJAno, mAkandyAM punarIyivAn // 36 // tatrAyAtaM ca taM jJAtvA, skandabhrAtRyuto yayau / ziva-18|| tenemaskata, nRpAdyA api bhktitH||37|| natvA teSUpaviSTepa, tatrAgAtko'pi puurussH| gADhaM yaSTI vilagno'tha, gurunatveti pRSTavAn // 38 // yauvane'pi kuto hetogatibhaGgo mama prbho!| gururUce purAbhUstvamihaiva bharatAvanau // 39 // -R-CALLAGESARKARSEX Jain Education a l RSSNESS For Private Personal Use Only Mainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Education | kAliJjanagarAsanna dizAntarvAsiballavaH / agAzcArayituM gAstvaM, vaizvadevAbhidho'nyadA // 40 // nikuJjAntargataM dRSTvA, | tatrapi pratimAsthitam / matvA vibhISikAM kSipraM tato naMSTvA'gamadgRham // 41 // evaM dine dvitIye'pi, tRtIye'pi tathaiva tam / dRSTvA zanaiH zanaistatra gatvA natvA'bravIdidam // 42 // kiM tvayA sthIyate nityaM, nizcalenAtha so'bhyadhAt / saMlInataiva bhoH! zreSThA, vinA kArya yaterapi // 43 // taptAyogolakalpasya svazaktyA gRhiNaH punaH / gatirniyatrituM yuktA, kRpAloH sarvadikSvapi // 44 // dvaidhaM traidhAdinA yena, divrataM zizriye'GginA / carAcarANAM jIvAnAM, tenAbhayamanuSThitam // 45 // tenordhvadikpramANAtikramAdyAH paJca doSakAH / parityAjyAH sadA dehabhaGgAdyasukhahetavaH // 46 // zrutvetyavadyabhItena, gRhItaM dignataM tadA / tvayAticAritaM pazcAt, pramAdAdasakRt punaH // 47 // mRtvA tataH kudevatvaM, prApya cyutvAgato'pi ca / athottamakule jAto'pIdRk tenAI ! mA bhavaH // 48 // jAtajAtismRtiH so'tha, pumAMstasya guroH puraH / prapadya dignataM bhUyo'pyagAnnatvA yathAgatam // 49 // zivabhUtirapi skandayuto digvratamAzrayat / | devapAlarSiranyatra, vihartumagamattataH // 50 // anyadA vittahInau tau pRthak pRthak babhUvatuH / vyavahartuM gatau devayogAdraviDanIvRtim // 51 // zivabhUtistatastasthau, tatsImanyaticArabhiH / lobhAbhibhUtaH skandastu, puro'gAtsArthasaMyutaH | // 52 // bhilaiNDita sarvakho, nivRtyAgAdgRhe'tha saH / svapaNyaM zivabhUtistu, vi (vya) krINIta mahArthakam // 53 // samartha (gha) pratipaNyaM ca krItvA svagRhamAgataH / lebhe lAbhaM sa bhUyAMsaM, tathA zlAghAM garIyasIm // 54 // caritvAcaritaM jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ zrAddhapra. // 7 // dharma, svargAdisukhabhAgabhUt / ihAmutrApi duHkhyeva, skandastu vratakhaNDanAt // 55 // digvratamevaM bhavyajanaughAH,IPI prANigaNakatrANavidhAyi / samyagavatya khacchamanaskAstatra sadA yatnaM prakurudhvam // 56 // (rukmavatI) SaSThavrate bhrAtRdvayakathA // 19 // hai sAmprataM dvitIyaM guNavrataM, tacca dvidhA, bhogataH karmatazca, bhogo'pi dvidhA, upabhogaparibhogabhedAt / tatra upa hai hai| iti sakRdbhogaH AhAramAlyAderAsevanamupabhogaH, parItyasakRd bhogo bhavanAGganAdInAmAsevanaM paribhogaH, tatra hai gAthAmAha majami ya maMsaMmi a, pupphe a phale a gaMdhamalle |uvbhoge paribhoge, bIyaMmi guNavvae niMde // 20 // zrAvakeNa tAvadutsargataH prAsukaipaNIyAhAriNA bhAvyaM, asati acittAhAriNA, tadasati bahusAvadyamadyAdIn varjayitvA pratyeka mizrAdInAM kRtapramANena bhavitavyaM / bhaNitaM ca-niravajjAhAreNaM 1 nijIvaNaM 2 parittamIseNaM 3 / attANusaMdhaNaparA, susAvagA erisA huMti // 1 // " (granthAgram 2000) tatra madyaM madirA atra ca prathamamu|panyAso bahudoSAzrayatvAt , ydaahuH-gurumohklhniddaa-pribhvuvhaasrosmyheuu|mjN duggaimUlaM, hirisiri-8 maidhammanAsakaraM // 1 // " tathA mAMsaM pizitaM, etadapi nindyameva, yaduktaM-"paMciMdiyavahabhUyaM, maMsaM duggaMdhamasui // 7 // Jain Education ForPrivatesPersonal Use Only lainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ RERMANCAR bIbhacchaM / rakkhasaparituliyabhakkhagamAmayajaNayaM kugaimUlaM // 1 // " cazabdAccheSAbhakSyadravyANAmanantakAyAdInAM ca prigrhH| tAni paJcodumbaryAdIni, puSpANi karIramadhUkAdikusumAni cazabdAtrasasaMsaktapatrAdiparigrahaH / phalAni jambUbilvAdIni, eSu ca madyAdiSu rAjavyApArAdau vartamAnena yatkiMcitkrApaNAdi kRtaM tasmin , etairantarbhogaH suucitH| bahistvayaM 'gaMdhamalle yatti' gandhA vAsAH, mAlyAni puSpasrajaH, atropalakSaNatvAccheSabhogyavastuparigrahaH, (ityevaM)rUpe upabhogaparibhogAkhye dvitIye guNavrate'nAbhogAdinA yadatikrAntaM tnnindaami| atra bhogato'-da ticArapratikramaNAyAha| 'saccitte paDibaddhe, apoladuppoliaMca AhAre / tucchosahibhakkhaNayA paDikkame desi savvaM // 21 // 'sacittetti' kRtasacittapratyAkhyAnasya kRtatatparimANasya vA saJcittamatiriktamanAbhogAdinAbhyavaharataH, sacittA-12 BhAro'ticAraH 1 / evaM vRkSasthaM gundAdi rAjAdanAdi vA sAsthikaM phalaM mukhe prakSipataH sacittapratibaddhAhAraH 2 // evamapakvasyAgninA'saMskRtasyApariNatakaNikkAderbhakSaNamapakvauSadhibhakSaNAt 3 / evaM duSpakkasya pRthukaaderdusspkkaussdhibhkssnntH4| tucchA tRptyahetutvAdasArA oSadhIH komalamudgaziGgAdikA bhakSayatastucchaupadherbhakSaNAt 5 / etadviSaye paDikkame ityAdi prAgvat // 22 // atra ca vrate bhogopabhogotpAdakAni bahusAvadhAni karmato'GgArakAdIni paJca RESEARCRE JainEducation For Private Personel Use Only hinelibrary.org Page #156 -------------------------------------------------------------------------- ________________ zrAddhapra. // 72 // da daza karmAdAnAni tIvrakarmopAdAnAni, zrAvakeNa jJeyAni, natu samAcaraNIyAni / atasteSu yadanAbhogAdinA''ca ritaM tatpratikramaNAyAha2 iMgAlI vaNasADI, bhADI phoDI suvajjae kammaM / vANijaM ceva ya daMta-lakkharasakesavisavisayaM // 22 // 2 evaM khu jaMtapIlaNakammaM nilaMchaNaM ca davadANaM / saradahatalAyasosaM, asaIposaM ca vajjijjA // 23 // ___ 'iGgAlItti,' aGgArakarmAkArakaraNaM, evamanyadapi vahnisamAraMbheNa yajIvanaM tadaGgArajIvikA 1 evaM vanakarmAdInyapi vAcyAni atraitAH gAthAH-iMgAlavikkayaM iTTa-bAyakumbhAralohagArANaM / sonArabhADabhuAi-ANa kaMmaM tamiMgAlI // 1 // phullaphalapattataNakaTTapaNiyakaMdAiANa vikiNaNaM / ArAmakacchiyAkaraNayaM ca vaNakammamAhaMsu // 2 // sagaDANaM ghaDaNaghaDAvaNeNa tavikaeNa jA vittii| taM sAgaDiyaM kamma, tadaMgavikiNaNamavi neaN||3|| niyaNNuvagaraNeNaM, parakIyaM bhADaeNa jo vahai / taM bhADakammamahavA, vasahAisamappaNA'nnasi // 4 // javacaNayAgohumamuggamAsakaraDippabhiINa dhannANaM / sattuadAlikAGgikataMdulakaraNA ya phoDaNayaM // 5 // ahavA phoDIkammaM, sIreNaM bhUmi phoDaNaM jNtu| silauddaNaudRntaM, khaNaNaM lavaNAgarAINaM ||6||nhdNtcmmkhllaa, bhariyakavADA ya sippasaMkhA ya / katthUhAripUyavasAmAiyaM ca iha dantavANijaM // 7 // lakkhA dhADi guliA, maNasila hariyAla vajalevANaM / vikiNaNala // 72 // Jain Education JKoll For Private Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ kkhavaNiyaM, tuyariyasakuraDamAINaM // 8 // mahumajjamaMsamakkhaNa, cauNha vigaINa jamiha vikkiNaNaM / rasavANija taha duddhatillaghayadahiapabhiINaM // 9 // maNuyANaM tiriyANaM, vikkiNaNaM ittha annadese vA / kesavaNija bhannai, gogadahaassamAINaM // 10 // visavANijaM bhannai, visalohappaharaNANa vikkiNaNaM / dhaNuhasarakhaggachuriyA-parasuakuddAliyAiNaM // 11 // silaukkhalamusalagharaTTakaMkayAINa jamiha vikiNaNaM / icchutilapIlaNaM vA, taM bintI jaMtapIlaNayaM // 12 // kannANa phAlaNaM nAsavehavaddhiyaya DaMbhaNaM tirisuM / kaMbalapucchaccheyaNa-pabhiI nilaMchaNaM bhaNiyaM // 13 // vaNadavadANamaraNe, davaggidANaM ca jiivvhjnn| saradahatalAyasoso, bahujalayarajIvakhayakArI // 14 // majjAramoramakkaDa-kukkuDasAlahiyakukkurAINaM / duTThitthinapuMsAINa, posaNaM asaiposaNayaM // 15 // sUtre ca evaMkhuzabdo gAthA-18 paryante sambadhyate / tatazcaivaMprakArANi kharakarmANi guptipAlAdIni ca, khu nizcayena suzrAvako varjayatIti, atra hai bhogataH karmatazca pitAputrayotim__kurudezAvataMse'bhUnnagare hastinApure / mahebhyo megha ityAkhyo, meghavajanatApriyaH // 1 // devakIti priyA tasya, tanayaH suprabhAbhidhaH / meghaH kusumakhaNDe'gAt , udyAne rantumanyadA // 2 // zrIdenAbhyaya'mAnAMhiM, dRSTvaikaM tatra kuSThinam / muni nanAma yAvattaM, zrIdastAvattirodadhe // 3 // megho'nAkSInamanti tvAM, ye te syunIrujaH prabho ! / svayaM tvIdRg| rujAkrAntastadatra kimu kAraNam ? // 4 // munirAkhyadavazyaM no, nAzo'sti kRtakarmaNAm / prAkRtaM duSkRtaM tanme, meghA ASHISHERS REARRINCREA5 Jain Education Mainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ vRttiH zrAddhapra. naghamanAH zRNu // 5 // magadheSu purA jajJe, pure rAjagRhAbhidhe / zreSThinaH kurucandrasya, nandano madhusUdanaH // 6 // AgAdavyaktaliGgayeko, bhikSArtha tgRhe'nydaa| DhaukitAni virUDhAni, tena tasya tato mudA // 7 // niSidhya tAni // 73 // nigecchaMstena pRSTo'tha linggysau| kiM nAgrahIrimAni tvaM ?, kiM vA vratamazizriyaH ? // 8 // ayaM mahAprabandho'stItyuktvA'sau nirgtsttH| aparAhe punargatvA, tena pRSTo'tha so'bravIt // 9 // pravrajyAM jagRhe pUrva, sUtrArthau ca (rtho'yaM) mayA tataH / pazcAtparyatyajaM tAM dhika, parISahaparAjitaH // 10 // avyaktaliGgabhRdvibhracchrAvakadvAdazavatIm / siddhaputra iti khyAto'haM bhoH samayabhASayA // 11 // niSiddhAni virUDhAni, yattu tatkAraNaM zRNu / asti bhogopabhogAkhyaM, saptamaM gRhiNAM vratam // 12 // dvAviMzatirabhakSyANi, dvAtriMzadapi tatra ca / tyAjyAnyanantakAyAni, jantumizraphalAni ca // 13 // kArya zeSeSu saGkhayAnaM, phalamasyAGginAM punaH / sarvabhogAGgasAmagrI, puSkalA syAdbhave bhave // 14 // tyAjyA doSAstu paJcAsmin , sccittaahaartaadyH| ghorarogapradAH sarvabhogavighnakRtAH sadA // 15 // tasmAdanantakAyAntargatatvAtpApabhIruNA / gRhItAni virUDhAni, na mayA madhusUdana ! // 16 // zrutvetyAdatta tatpArthe, sa zreSThI saptamaM vratam / mleccharutpATya nIto'sA-vanyadA'nAryabhUmiSu // 17 // anAryasaGgatastatrAticarya bahuzo vratam / vyantareSu suro'thA-16 | bhUt , mRtvA sa madhusUdanaH // 18 // AyuHkSaye tatazyutvA, vizAlAyAM mahAzriyaH so'haM purupadattAkhyo, vijaya (siMhAdAkhyavaNija) syAtmajo'bhavam // 19 // tena vratAticAreNa,rogo'yaM me'bhvtpunH| adrAkSamanyadodyAne,kevalajJAninaM munim OCCORROSIO // 73 // SIOS Jain Education Intel For Private & Personel Use Only wjalrnelibrary.org Page #159 -------------------------------------------------------------------------- ________________ Jain Education // 20 // tatpArzve prAgbhavaM zrutvA smRtvAtmakRtaduSkRtam / niSkrAntastadidaM me'ghaM, megha ! vyAdhinibandhanam // 21 // zreSThI zrutveti tatpArthe, bhavavairAgyabhRdbhRzam / saptamaM vratamAdatta, devakIsuprabhAnvitaH // 22 // megho'tha saparIvArastaM praNamya mahAmunim / dhanyaMmanyo yayau gehaM munistvanyatra so'gamat // 23 // kiyatkAle gate'nantabhavAbhyastapramAdataH / sAdhusAdharmikANAM ca, saMsargAbhAvato'pi ca // 24 // tathA ca gurukarmatvAddevakIsuprabhau bhRzam / zaithilyaM cakratuH pUjA-nuSThAne niratAvapi // 25 // tato megho'bhyadhAdeto, kimevaM bhoH prabhAdinau / varaM viSaM varaM vairI, natveSo'nantaduHkhakRt // 26 // zikSitAvapi tAvevaM jJAtvA prAgvatpramadvarau / zreSThI zreSThatamaM dharma, vizeSeNa vyadhatta saH // 27 // tasyeyA tu tau dharme, pramAdyantau vizeSataH / vIkSya zreSThI viSaNNAtmA, vyarAGkI ( raMsI ) d grahavAsataH // 28 // kiMcicchambalamAdAya, tIrthayAtrA mipAttataH / nirgatya bhuvanaM (ma ) bhrAmyannamasya stIrthabhUmikAH // 29 // tato niraGkuzau tau tu, vavRtAte dhanAndhitau / sarvatra yatanAmuktau niHzaGkau kharakarmasu // 30 // gRhasAre'nyadA dAsabhedena paramoSibhiH / muSite suprabho gatvA rAjJo'gre tadacIkathat // 31 // rAjApyArakSakaM proce, re re ko'yamupadravaH / so'pyUce nAsti gandho'pi, caurasyAnyat kimucyate // 32 // rAjAkhyattarhi re'muSya, tAtenAmoSi kiM gRham ? / so'pyUce ghaTa| te'do'pi, melo nAstyanayoryataH // 33 // zreSThayUce stokamevaitattvayA talavareNa bhoH / AkSipyArakSako'pyAkhyattarhi tvaM lAhi me pa ( matpa ) dam ||34|| suprabho'tha sphuratkopaH, proce yadyasmi ko'pyaham / nUnamevaM kariSye tanmA tvariSThA I jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ zrAddhapra. // 74 // stvamatra bhoH // 35 // ityahaGkArapUrNAtmA, prbhuutpraabhRtaanvitH| upatasthau padAkAGkSI, suprabhaH pRthivIpatim // 36 // vRttiH vitIrNa tat nRpeNAsmai, tataHprabhRti suprabhaH / nistriMzaH sarvakAryeSu, prAvartata kRtAntavat // 37 // caurairviditatadvattaH, kiM kariSyatyasau vaNik / vicintyeti gRhe rAtrau,pravizyAsau hatastataH // 38 // devakyapi tataH zokAdvi (vi) raktA dharmato'dhikam / kRtaM vighnakRtAnena, dharmeNeti nininda tam // 39 // tasyA nizyanyadAnantyA gacchatopari bhoginaa| muktena garalenaiSA, vipede tadviSArditA // 40 // tato dezAntarasthasya, meghasya zreSThino'nyadA / jJApite jJAtibhista|smin , vRttAnte'sau vyacintayat // 41 // hahA dharmapramAdo'ya-mihaivAnekaduHkhakRt / pramAdahetunAnena, gRhavAsena tAme kRtam // 42 // megho'naghamatirdhyAtvA, gatvA gurvantike tataH / dIkSA kakSIkaroti sma, dakSo mokSasukhAvahAm hai||| 43 // aghaugharahito meghastato'sau prApa sadgatim / devakIsuprabhau tau tu, bhramaturbhavameva hi // 44 // iti suni puNaM jJAtvA bhogavratasya virAdhanA-prabhavamasamaM duHkhatrAtaM caturgatike bhave / tadiha satataM bhaGgAsaGgaM vivarjayatAdadArAt, bhavataH sukhino yenAmuSminihApi vivekinaH // 45 // (hariNI) bhogavrate meghakathA // 23 // sAmpratamanarthadAdaNDAkhyaM tRtIyaM guNavrataM, tatrArtho dehakhajanAdInAM kArya, tadabhAvo'narthaH, tataH prANI niSprayojanaM puNyadhanApahAreNa daNDyate pApakarmaNA vilupyate yena so'padhyAnAcaritAdikazcaturddhAnarthadaNDastasya muhUrttAdikAlAvadhinA nissedho'-13/||4|| narthadaNDavrataM, tatra pApadhyAnAcaritaM ythaa-"vairivrjodvndhvdhvythaadevidyaadhrendrtvnrendrtaadeH|raudraatbhaavaakulitsy - -- Jain Education For Private Personal Use Only Inaa H ainelibrary.org - Page #161 -------------------------------------------------------------------------- ________________ cintA-padhyAnametannigadanti tjjnyaaH|" pApopadezo yathA-"hutabhujamiha dehi kSetrabhAge hayAnAM, kuru vRSaNavinAzaM muzca sasyeSu kulyAm / damaya vRSabhavRnda, ghAtaya pratyanIkAniti dizati vivekI ko hi pApopadezam ? // 1 // "18 |hiMsrapradAnapramAdAcarite tu bahusAvadyatvAtsAkSAtsUtrakRdeva dvisUtryA''ha| satthaggimusalajaMtaga (granthAgram 2100 ) taNakaTTemaMtamUlabhesajje / dinne davAvie vA, paDikkame | 2 desi savvaM // 24 // pahANuvvadRNavaNNaga-vilevaNe saddarUvarasagaMdhe / vatthAsaNaAbharaNe, paDikkame desi savvaM // 25 // | zastrAgnimuzalAni pratItAni, yantrakaM gantryAdi, tRNaM vraNakRmizodhanaM bahukarI vA, kASThamaraghaTTayaSTayAdi, mantrI viSApahArAdi, mUlaM nAgadamanyAdi jvarAdyupazamanamUlikA vA garbhazAtanAdi vA mUlakarma, bhaiSajaM sAMyogikaM dravyamuccA|TanAdihetuH / etacchastrAdi prabhUtabhUtasaMghAtahetubhUtaM dAkSiNyAdyabhAve'nyebhyo yaddattaM dApitaM vA, tasya paDikkame ityAdi prAgavat / snAnamabhyaGgapUrvakaM aGgaprakSAlanaM, tacAyatanayA trasasaMsaktabhUmyAM saMpAtimasattvAkule vA kAle vastrApUtajalena yatkRtaM, udvarttanaM saMsaktacUrNAdibhiH, udvarttanikAzca na bhasmani kSiptAH, tatastAH kITikAkulAH zvAdibhirbhakSyante / pAdairvA mRdyante, varNakaH kastUrikAdiH, vilepanaM kuGkumacandanAdi, etasmiMzca sampAtimasattvAdyayatanayA kRte, zabdo veNuvINAdInAM kautukena zrutaH, zabdo vA nizyuccaiHsvareNa kRtastatra 'ujjoaNaveNie' ityAdyadhikaraNaM yadabhUt , rUpANi withe ASEASOS ROSAS di prabhUtabhUtalana, tacAyatana bhasmAna etasmiMca Jain Education For Private Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ zrAddhapra. // 75 // nATakAdau nirIkSitAni, raso'nyeSAmapi tadvRddhiheturvarNitaH, evaM gandhAdInyapi, atra viSayagrahaNAttajAtIyamadyAdipramAdasya paJcavidhasyApi grahaH, yadvAlasyena tailAdibhAjanAsthaganaM pramAdAcaritaM, tasmiMzca paDikkame ityAdi prAgvat / atrAticArapratikramaNAyAha'kaMdappe kukkuie, mohari ahigaraNa bhogairitte| daMDaMmi aNaTTAe, taiaMmi guNavvae niNde|| 26 // ppo moDodIpaka hAsyaM 1 kokacyaM netrAdivikriyAga hAsyajanaka viTaceSTitaM 2 maukhayaM asambaddhabahabhASitvaM 3 'adhikaraNatti,' saMyuktAdhikaraNatA, tatrAdhikriyate narakAdiSvAtmAnenetyadhikaraNaM, muzalodUkhalAdikaM, saMyuktaM tattakri (marthakri ) yAyAM praguNIkRtaM, tacca tadadhikaraNaM ca, tabhAvaH saMyuktAdhikaraNatA, iha vivekinA saMyuktaMgacyAdi na dhAraNIyaM, tadRSTvA jano gRhNanna nivArayituM zakyate, viyukte tu khata eva nivAritaH syAt , bhogairitte-hai| tti bhogaparibhogAtiriktatA, tadAdhikyakaraNe hyanye'pi tattailAmalakAdi yAcitvA snAnAdau pravartante 'daNDaMmi aNaTTAetti' anarthadaNDAkhye, taiyaMmItyAdi prAgvat / atra citraguptakatheyam2 babhUva kozalApuryA, bhUpatirjayazekharaH / priyA manoramA tasya, manoramaguNAnvitA // 1 // puruSadattapuruSa-siMhA khyau ca tayoH sutau / tathA samastazAstrajJo, vasunAmA purohitaH // 2 // tatputrazcitraguptAkhyaH, kelikautuuhlpriyH| CACAUSESANGREALISAX // 75 // CL994 d inelibrary.org Jain Education in For Private 8 Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ khakhasthityA kiyatkAlaM, te srve'pytickrmuH||3||sbhaasiino'nydaa rAjA'kasmAdvAta (dhAtu) prakopata TUzUlena, paJcatvaM prApaM tatkSaNAt // 4 // tatputrau saparIvAro, shokshngknipiidditau|akaamgnisNskaar, krandantau nRpavarmaNaH | // 5 // tato jyeSThasutorAjye'nicchannapi niveshitH| yauvarAjye kaniSThastu, matribhiH kthmpysau(th)||6||raajaa puruSadatto'tha, smarannijapituma'tim / zokAkrAntamatiH proce, sadasyevaM purohitam // 7 // matpituryopakArAya, naabhuunmRtyu-hai| gatasya hi|sumhtyaapi tatkArya, kiM me rAjyazriyAnayA! // 8 // vasurvasumatInAthaM, tataHproce purohitH| deyaM varNAdi putreNa, svapituH zreyase ytH||9|| putradattaM pitApnotI-tyevaM hi gaditaM zrutau / anenaiva hi kAryeNa, prArthyate tanayo janaiH // 10 // tataH pAkhaNDinaH sarvAstenAhvApya nRpaH khayam / tebhyo rairUpyago'yobhU-tilakAsakAdyadAt // 11 // sImandharaguruM dRSTvA, tamapyAnAyya bhuuptiH| nyamantrayata hemAdyairgItArthaH so'bravIdidam // 12 // vadAnya ! hadAnametatte, sarvathAbhayasatriNAm / jIvaghAtakRdAdAtuM, yujyate na caritriNAm // 13 // tathAhi-yena jAyante, krodha-13 lobhAdayo bhRzam / svarNarUpyaM na taddeyaM, caritribhyazcaritrahRt // 14 // yAmadhyamatti zRGgAdyairhanti jantUnapi khkm| vRSasyati sutaM tasyA, gordAnaM zreyase katham ? // 15 // kRtAyogotvasaMkalpAdvairUpyAjyatilaistataH / dIyate khaNDazaH kRtvA, |tadAnasya tu kA kathA ? // 16 // yasyAMzenApi niSpannaH, zastrairArAdikairhataH / dehI doyate tatko, lohaM dadyAdvicakSaNaH ? // 17 // yasyAM vidAryamANAyAM, mriyante jantavaH kssitii| yoSitIva sagarbhAyAM, kathaM tahAnamiSyate? // 18 // CARRORSCORMALSARKARSANE For Private 8 Personal Use Only Jain EducationNDonal jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ zrAddhapra. tileSu yeSu dRzyante, trasAH saMkhyAtigAH sdaa| tadAnaM ko'numanyeta, manuSyazcenna cAkrikaH? // 19 // sarvArambhani-18 vRttiH vRttAnAM, yatInAM biijghttttnaat| dhyAnavighnAca no dAnaM,karpAsAdigataM matam // 20 // kizcAnyannipurNa rAjan !, vicintaya // 76 // scetnH| apareNa kRte nA (na hyanyena kRtasyA) nyaH, phalaM prApnoti tadyathA // 21 // ekasmin bhuktavatyanyaH, sAkSAdapi na tRpyati / mRtasya kalpate yattu, tadbhasmanihutopamam // 22 // samagramapi tatkarma, karttAramanuvartate / anyathA kRtanA-18 4 zaH syA--dakRtAbhyAgamo'pi ca // 23 // zrutveti nRpatiH prItaH, punaH provAca tarhi vH| kiM kiM pradIyate hanta ?, hai so'tha sUrivaro'vadat // 24 // dvicatvAriMzatA doSai-raduSTaM dAnamuttamam / annapAnopadhiprakhyamAkhyAtaM dharmasAdhanam | | // 25 // zrutveti sahito bhrAtrA, samodaM mediniiptiH| prabhUtaM vastrapAtrAdi, DhaukayAmAsa bhaktibhAk // 26 // kiMcitsvalpaM samAdAya, tcchRddhaabhnggbhiirukH| bhaktyA namaskRtastAbhyAM, sa sUriHkhAzrayaM yayau // 27 // rAjApyanujamUce'tha, munayo'mI sunispRhaaH| paropakArakartAraH, krunnaarssaagraaH|| 28 // yuktAstattvavido'smAkaM, tadete paryupAsitum / so'pyUce yuktamevaitadadhunaiva vidhIyatAm // 29 // sImandharaguroH pArthe, tato rAjAnujAnvitaH / gatvA natvA ca taM tatra, niSaNNe'smin gururjagau // 30 // parIkSyate yathA varNa, kpcchittaaptaaddnaiH| dayAzrutatapaHzIlaiIrmo'pi viduSA tathA // 31 // nizamyaitanmunervAkyaM, kumAro vrtkaamyyaa| pArthAdbhAtuzca mAtuzca, kathaJcitkhaM vyamocayat // 32 // tataH puruSasiMho'sau, raajputrshtaanvitH| pravrajya tatpurAtsAdha, vijahe guruNA'nyataH // 33 // AKARSANSARAN // 76 // PORN Jain Education TKA For Private & Personal use only Trainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ MICROMANACHAR adhIyan sUtramartha ca, tapasyan dustapaM tapaH / krameNa so'vadhijJAnamAsasAda durAsadam // 34 // tato jJAtijanaM draSTu-18 mAyayau kozalApurIm / nRpo'thAgAnnamaskartumazeSo'pi purIjanaH // 35 // teSu natvopaviSTeSu, dharme ca muninodite / / pratibuddhaH pravabAja, tatraikaH kASThabhArikaH // 36 // citragupto jajalpainaM, purohitasutastataH / akArSIH sAdhu sAdhvetadatto duHkhjlaanyjliH||37|| vinApi sarvavyApAra, nizcinto'nnAdi lapsyase / mukto'si rAjaveSTyAdyai-raho veSavi-18 jRmbhitam // 38 // jJAtvA jJAnena tadvRttaM, gururUce na mucyte| adyApyanarthadaNDaste, yaH purA'pi viDambakRt // 39 // |citraguptastato bhIto, guruunntvaavdtprbho!| kIdRzo'narthadaNDo'yaM ?,kAme vA'smAdviDambanA ? ||4||so'pyaakhyyen naiva syAtkRtenApi hi kiJcana / dehakhajanakArya so'narthadaNDaH prkiirtitH||41|| pApadhyAnAdibhirbhadai-zcaturdA'sau nigdyte| caturgatigatAtyugraduHkhasaMdohamandiram // 42 // kandarpAdyA vrate cA (bho') miM-styAjyAH pnycaaticaarkaaH| bhave bhave kuyonitva-kuzIlatvAdidAyinaH // 43 // ityukto'narthadaNDaste'dhunA zRNu viDambanAm / purA''sIt jinadattAkhyaH, zrAvako bhaddile pure // 44 // tasya senAbhidho jajJe, tanayaH zaizave'pi sH| jagrAha suguroH pArtha, zrAvakadvAdazavatIm // 45 // vratecchu taM prasUtviA , viTagoThyAmacikSipat / tataH so'bhUtkusaMsargAtpramAdasya vazAnugaH // 46 // maitrI vyadhAtsamaM rAja-tukA rAjavirodhinA / kandappodyAMzca tatsaGgAtpApadhyAnAdikAMstathA // 47 // anyena kenacitsAddha, mantrayAmAsa rAjasUH / jarantaM pitaraM hatvA, rAjyaM kiM nAzu gRhyate ! // 48 // mantrI jJAtveti taM NEOSANSALAMALAMACHAR Jain Education For Private & Personel Use Only Mainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ zrAddhapra. // 77 // mantraM, nRpAyAkhyannapo'bhyadhAt / sacivedRgmaterdAtA, vadhyo'yaM prAga vaNigUsutaH // 49 // tato nRpanarairbaddhA, kSipto'sau guptivezmani / tatkuTumbaM viDambyocai-stasyaiva purato hatam // 50 // duHkhAtaH so'pi mRtvAdhe, narake nArako'bhavat / tasmAduddhRtya tiryakSu, hiNDitvaikaM bhavaM ttH||51|| jAto bhANDakule tatra, kandamaryAdiparo mRtH| vyantaro'jani sa cyutvA'bhUstvaM putraH purodhasaH // 52 // tadbhoH pUrvabhavAbhyAsAccitraguptAdhunApi hi / kelIkilatvametatte'narthadaNDasya kAraNam // 53 // citragupto nizamyeti, jAtajAtismRtistataH / bhRzaM bhavabhramIto, bhrAntibhIto(yukto )'grhiittpH||54||guruN praNamya rAjAdyA, dharma lAtvA vishesstH| yayuH svasthAnamanyatra,vihA~ munayo'pi te // 55 // citraguptamuniH so'tha, sArthakaM vApyanarthakam / manovAkAyajaM daNDaM, dustyajaM sarvathA'tyajat // 56 // manovAkkAyajaM vIkSya(ya), jJAnAdyAcAragocaram / anigRhya tatojajJe, ihAmutra sukhAspadam // 57 // evaM jJAtvA bhavikajanate'narthadaNDaM sudharmadravyAdInAM kSayakaramahAnarthasAthaikahetum / tasmAtsarva parihara taka khIyazaktyA sadaivAkSAmakSemapracayapadavI syAtkarAntargatA yat // 58 // (mandAkrAntA) anarthadaNDavrate citraguptakathA // 26 // sAmprataM zikSAtratAni, tatra prathamaM sAmAyikaM, tatkharUpaM ca pratItaM, tasyAticArapratikramaNAyAha-- | tivihe duppaNihANe,aNavaTThANe tahA sivihuunne| sAmAia(e)vitahakae,paDhame sikkhAvae niMde // 27 // // 77 // Jain EducationliDITORE For Private & Personel Use Only Page #167 -------------------------------------------------------------------------- ________________ SACROSSASSANSARICORIES trividhaM triprakAraM, duSpraNidhAnaM kRtasAmAyikasya manovAkAyAnAM duSprayuktatA / tatra manasA gRhAdivyApAracintanama 1 vAcA sAvadyakarkazAdibhASaNaM 2 kAyenApratyupekSitApramArjitasthaNDilAdau nipadanAdividhAnaM 3 anavasthAnaM sAmAyikakAlAvadherapUraNaM, yathAkathaJcidvAnAdRtasya karaNaM, sAmAyikaM hi kila kSaNikena karttavyaM Aha cUrNikRt "jAhe khaNio tAhe karei to se na bhajaitti" 4 tathA smRtivihInaM nidrAdipramAdAcchUnyatayAnuSThitaM 5 etAnAzritya sAmAyike prathame zikSAtrate, vitathAkRte samyagananupAlite, yo'ticArastaM nindAmIti / Aha-atra dvividhaM trividhena pratyAkhyAne manaso rodumazakyatvAt duSpraNidhAnasaMbhave sAmAyikAbhAva eva, pratyAkhyAnabhaGgajaM ca prAyazcittaM syAt , atastatpratipattarapratipattirgarIyasI, naivaM, atra ca manasA karomItyAdi SaT pratyAkhyAnAni / tathAnAbhogAdinakatarabhaGge'pi zeSasadbhAvAnna sarvathA sAmAyikAbhAvaH / manoduSpraNidhAne ca mithyAduSkRtenaiva zuddhibhaNanAnna tadapratipattiH sundareti / yaccAvidhikRtAdvaramakRtamiti vacanaM, tadapyasamIcInaM, yaduktam"avihikayA varamakayaM, asUyavayaNaM bhaNaMti samayaNNU / pAyacchittaM jamhA, akae garuyaM kae lahuyaM // 3 // " atra megharathakatheyam-- ramyamasti kaliGgeSu, puraM narapurAbhidham / rAjA jayarathastatra, babhUva paramArhataH // 1 // vijayeti priyA tasya, tayormegharathaH sutH| caNDamArtaNDavatprauDha-pratApAkrAnta viSTapaH // 2 // nRpo'nyadA nijAvAsa-madhyavartijinaukasi / Join Education International Page #168 -------------------------------------------------------------------------- ________________ zrAddhapra. // 78 // Jain Education arcAJcakre jinArcAyA, mahAbhaktirmahIyasIm // 3 // ( granthAgram 2200 ) prArabdhe'tha pravandhena, pradhAne prekSaNakSaNe / | dvAsthenAgatya vijJaptaH, praNamyaivaM mahIpatiH // 4 // bhAvadevAbhidhaH zrAddho, deva ! dvAre'sti samprati / AyAtastIrthayA - trAyAM, yuSmacaityaM vivandipuH // 5 // rAjA''khyatametveSa, tatastena pravezitaH / devamabhyarcya natvA ca zrAddho'sau nRpa| mabhyadhAt // 6 // tIrthe saMmetazaile tvaM, puNDarIkojjayantayoH / anyeSvapi ca caityaiSu, devAn vandakha madgirA // 7 // sAdhavaste prayacchanti, dharmalAbhAziSasta ( paMta ) thA / vavande tAMstato rAjA, bhaktyA bhUnyastamastakaH // 8 // bhAvadevo'bhyadhAyo, bandante zrAvakAzca te / raJjitastadvivekena, rAjA tebhyo namo'karot // 9 // nRpo'thAkhyatkiyatkAlo'bhUdguhAnirgatasya te / so'pyUce dvAdazAbdAni tato rAjA'bravIdidam // 10 // dhanyastvaM yena tIrthAni bhUri dRSTAnyahaM punaH / adhanyo yena nAdrAkSaM, tIrthamatraikamapyaho // 11 // so'vAdIdvandamAnAH sthaH, sadA yUyaM sadAzayAt / tato bhUyo'bhyadhApo, mahattIrtha kimeSu ! bhoH ! // 12 // so'pyUce yatra saMprAptA, viMzatistIrthanAyakAH / nirvANaM tena zailo'sau, saMmetastIrthamuttamam // 13 // bhAvadevaM tato nItvA, rAjA nijaniketane / bhojayitvA ca satkRtya, vastrAdyairvyasRjattataH // 14 // | saMmetAsannabhUnAthAn, dUtenAthetyavI bhaNat / yadi rAjyApahArAdi - zaGkA kAcinna vo hRdi // 15 // tato jayaratho'bhyeti, saMmete vandituM jinAn / pratyUcuste'pi rAjA yatku ('yaM ku ryAt kSipraM yathepsitam // 16 // tato jayaratho rAjA, | jaya zrIkulamandiram / nagare kArayAmAsa, narairAghoSaNAmiti // 17 // sammetatIrthayAtrAyAM, rAjA yAsyati tatsamam / vRttiH 112611 jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ CARICHECIRCTO ROCESCRESCRECTO 6 bajatyanyo'pi yaH kazcittasya sarva karotyasau // 18 // agre'pyutkaNThito lokaH, pramodApUrNamAnasaH / tAmAkarNya TU vizeSeNa, tatkSaNAtpraguNo'bhavat // 19 // kRtvA megharathaM rAjyarakSakaM nijnndnm| prAcAlIdacalAnAthazcaturaGgabalAnvitaH // 20 // sthAne sthAne samaM zrAddha-zcaityeSvI garIyasIm / sRjanarthijanAnAM ca, dadaddAnaM mahAdbhutam // 21 // satsAdharmikavAtsalyaM, kurvan vstraasnaadibhiH| tanvAno'bhayadAnaM ca, kramAtsammetamAsadat // 22 // tatazca sammukhA| yaatdevaarcknraanugH|aarohtspriivaarstN zailaM nRptirmudaa||23|| jinAyatanamAlokya, nRtyati sma dadhattanau / asaMmAntamivAnandaM, romAJcavyAjato bahiH // 24 // caityAntarvidhivadgatvA, kRtvA tisraH pradakSiNAH / sapayitvA jinAnucairarcayAmAsa sAdaraH // 25 // datvA mahAdhvajAdIMzca, kRtvA cASTAhikotsavam / tatazcAzAtanAbhIruruttatAra nRpo nagAt // 26 // devArcakaM ca satkRtya, visRjya ca tato'calat / sammukhaM svapurasyAtha, ruddho'sau bhillasenayAda // 27 // zrutvA megharatho'pyetat , tatrAyAsIt drutaM tataH / tAbhyAM bhagne'tha saMgrAme, naMSTvA bhillapatiryayau // 28 // itazcAsvAmikaM dezaM, jJAtvA pratyantabhUpatiH / jayapAla upadrotuM, prAvarttata sudurmatiH // 29 // tato megharathastAtaM,81 6 visRjya svapuraM prati / A(a)gAttena samaM yoddhaM, yuddhaikarasikaH khayam // 30 // yuddhe lagne ca taM vaDvA, lAtvA ca khapuraM 6 daprati / pratasthe drAka tato megha-rathaH siddhamanorathaH // 31 // pure prAptasya rAjJo'tha, pauraiH kRtamahasya saH / etya natvA hai| ca taM bhUpaM, mUrta jayamivArpayat // 32 // rAjJA ca taddine tatra, guptimokSaH kRtastataH / muktaH satkRtya dezAya, khasmai | 2 R RECREE 14 Jan Education HOM.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ zrAddhapra. // 79 // so'tha vyasRjyata (visRjya ca) // 33 // sUrivijayaghoSo'tha, tatrAtizayasUtrabhRt / ramye kusumakhaNDAkhye, udyAne sama-1 vRttiH |vAsarat ||34||raajaadyaasttr gatvA'tha, natvA ca tmupaavisht| tIrthayAtrAphalaM sUripravaro'thaivamUcivAn // 35 // tItha-IX| yAtrAdikAM nityaM, ye kurvanti prabhAvanAm / teSAM hi tIrthakRttvAdipadavI na davIyasI // 36 // athainaM vandituM tatrAjagmatu tarAvubhau / tatraikaH subhago nIruka, surUpazca suparvavat // 37 // dvitIyo durbhago dInaH, kurUpaH paappunyjvt|| zvAsakAsajvarAAgraSoDazAmayamandiram // 38 // gurustAbhyAM vavande'sau, tataH sUriM surUpakaH / papraccha ki purA | cakre'nenAtrAyaM yadIdRzaH // 39 // gururAkhyatpurAbhUtAmihaiva kSitipAtmajau / somasiMhAgnisiMhAkhyA-banyo'nyaM snehasaMyutau // 40 // tayoryeSThaH khabhAvena, kRpAluH zAntamAnasaH / kaniSThakastu nirdhA, nirdayo niSThurAzayaH // 41 // 18 pApAdau pravRttaM taM, jyeSTho'bhIkSNaM nyaSedhayat / so'pi taM pratyavAcaivaM. dharmAdharmakathA vRthA // 42 // ayogyo'yamiti / jJAtvA, somsiNhstto'dhikm| sahajopazamAjIvadayAdau sAdaro'bhavat // 43 // mRtvA kAlena saudharma, devA'jAna tatazyutaH / abhUH sa tvamihAtyantaM, prAksAmyAdrUpasaukhyabhAka // 44 // agnisiMhastvazAntAtmA, mRtvA bhrAntvA ca durgatau / kAsazvAsAdirogAtaH, sa jajJe'yaM tavAnujaH // 45 // nizamyetyalpakarmatvA-jAtajAtismRtiH sa tu / paraMtu | saMvegamApannaH, surUpaH zizriye vratam // 46 // satyametanna vA stymityaashngkaakulaashyH| dvitIyo gurukamevAnivR-IN sAgAdyathAgatam ||47||ath megharatho'vocat , bhaviSyAmaH kathaM prbho!| rAjyarASTrAdisAvadya-paGkamamA divAnizam ? // 79 // Jain Education BEM For Private & Personel Use Only A jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ duu||48|| gururUce na kiM jagmuH, sAmAyikajapaH khalu / candrAvataMsakAdyAste, bhUpA api surAlayam ? // 49 // tato megharatho'vAdI-didamAkhyAhi me vratam / gururUce dvidhA hyetad, dezasarva vibhedataH // 50 // sarvasAmAyikaM sarvasA-18 |vadyatyAgato bhvet| yAvajI tathA traidhaM, trividhenAnagAriNAma // 51 // dezasAmAyikaM yatta, tanmuhUrtamagAriNAm / samatAyAM dvidhA tredhA, sAdhyaM zikSAvrataM matam // 52 // zrAvako'pi kRte cAsmin , ytsyaacchrmnnvtttH| punaH punaridaM kuryAt , kSaNikastu yadA tadA // 53 // manoduSpraNidhAnAdyAstyAjyAH paJcAticArakAH / kurUpazvAsakAsAdi-tI-18 braduHkhAdidAyinaH // 54 // tato megharatho natvA, guruM provAca bhaktibhAk / dezasAmAyikaM tAvad , sAmprataM dehi me | prabho! // 55 // tatastasmai pradattaM tat ,guruNApi yathAvidhi / nRpAdInAM punardeza-viratyAdi vizeSataH // 56 // rAjapuprastataH so'tha, tatraitya gurusannidhau / matvA khaM kSaNikaM dhIro'sakRtsAmAyika vyadhAt // 57 // jayapAlo'tha bhUpAla-13 stAmapabhrAjanAM smaran / hantuM megharathaM preSIda, duSTAbhimatapUruSAn // 58 // kapaTazrAvakIbhUya, te'pyudyAne yyusttH| sAmAyikavratasthasya, kumArasya vadhaiSiNaH // 59 // yAmikaH skhalitA naite, zrAvakA iti te tataH / kumAraM pratyadhA|vanta, drutaM kRSTvAsiputrikAm // 60 // vIkSya megharatho'pyetAn , ghorAkArAn kRtAntavat / na cukopa na cukSobha, dharmadhyAnakanizcalaH // 61 // tatsattvatuSTayodyAna-devyA te stambhitAstataH / sAmAyike'tha saMpUrNe, kumArastAnavocata // 62 // kimetadatha te'pyUcu-staM vRttAntamazeSataH / kumAro'pyabhayaM datvA, vyasrAkSIttAnmahAmanAH // 63 // vijahu SESEOSES For Private Jain Educatio T Personal Use Only t ional ww.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ zrAddhapra. CHOSEN // 8 // gairavo'nyatra, kumAro'pi krmaadsau| saMprApya paitRkaM rAjyaM,saddharma ca ciraM vyadhAt // 64 // vidhAyArAdhanAM samyaga, rAjA megharathastataH / mRtvA svargAdisaukhyAnAM, sadbhAjanamajAyata // 65 // evaM megharathasya ca vRttaM, bho bho bhavyajanA ! vinizamya / tatsAmAyikamAdaravanto, bhUyo bhUya iha prkurudhvm||66|| (uddhRtam ) sAmAyikavate meghrthkthaa||27|| ___ adhunA dezAvakAzikaM, tatra yojanazatAdinA yAvajjIvaM gRhItadigavratasya gRhazayyAsthAnAdeH parato gamananiSe-18 dharUpaM pUrvavratasaMkSepakaraNarUpaM vA, yathA kenacidvaramAtrikeNa pUrva dvAdazayojanapramANaviSayavyApakamAzIviSaviSabhRdvipamadRgviSaprasaramapasArayatA pazcAdIpatkSetraviSaye'vasthApitaM, yathA vA sarvAGgagatagaralamaGgalyekadeze, tathaitadapi muhUrtA| dikAlAvadhinA Arambhaikadeze'vakAzo'vasthAnaM tena nivRttaM dezAvakAzikaM, yaduktaM "egamuhuttaM divasa, rAyaM paJcAhameva aApakkhaM vaa| vayamiha dhAreha daDhaM, jAvai ucchahe kAlaM // 1 // " asyAticArapratikramaNAyAha| ANavaNe pesavaNe, sade rUve a puggalakkheve / desAvagAsiaMmI, bIe sikkhAvae niMde // 28 // - gRhAdau kRtadezAvakAzikasya gRhAdervahistAkenacitkiJcidvastvAnayata AnayanaprayogaH 1 evaM prasthApayataH preSyaprayogaH 2 gRhAdevahiHsthitasya kasyacit kAsitAdinA kAryakaraNArthamAtmAnaM jJApayataH zabdAnupAtaH 3 evaM varUpaM darzayato mAlAdAvAruhya pararUpANi vA prekSyamANasya rUpAnupAtaH 4 niyantritakSetrAdvahirleSTvA 4.paNena khakAya smArayataH pudgalakSepaH 5 desAvagAsiaMmI ityAdi prAgvat / atra pavanaJjayakatheyam * ROSASUSASTR OS* // 8 // LOC Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ LOCALCRECORDCROREOGRESORRECAUSE samRddhaM bharate'trAsti, puraM nandipurAbhidham / jayavarmanRpastatra, babhUva vijayAspadam // 1 // devI jayAvalI tasya, jayalakSmIrivAGginI / caturvidhadhiyA yukto, mantrI ca jayasundaraH // 2 // tatraiva ca pure jajJe, zreSThI nAnA dhnnyjyH| dharmeNa dharmiNAM dhuryo, dhanena dhanadopamaH // 3 // sajanIti priyA tasya, sajanAnandadAyinI / rUpalAvaNyasaMpannastatputraH pavanaJjayaH // 4 // gRhakRtyakarastasya, vayorUpAdibhiH sadRka / vinItaH sarvakarmANo, vayasyaH zekharAbhidhaH // 5 // naimittiko nRpaM proce, jnyaangrbhaabhidho'nydaa| kiyantyapyadyakalpe'tra, dunimittAni jajJire // 6 // tatprabhAvAdbhavipyanti, janAnAM bhUyasAmiha / bhUyAMsaH zvAsakAsAdyA, vividhA vyAdhayo'dhikam // 7 // bhUpatistatra cAvAdIdbhAvi caitatkiyat kil| muhUrtI prAha yAvaddhi, nAthAnatrayodazIm ||8||raajaa provAca sA mantrin , dUre tAvatrayodazI / tanme kathaya lokAnAM, na syAtkathamiyaM vyathA ? // 9 // manyUce kAryatAM yAtrA, tataH smaraniketane / pakSasyAsya trayodazyAM, mauhUrto'pItyamanyata ||10||raajaa paurAMstato yAtrApravRttyarthamathAdizat / tato loko'pi sarvA, gantuM tatra pracakrame // 11 // pratasthe rathamAruhya, zreSThisUH pvnnyjyH| yAtrAM nirIkSituM mitrputraadiprivaaritH||12|| sa yayau gopuraM yAvat , purastasya rathasya tu| dinnazreSThisutastAvatsAgaro'sthAdrathasthitaH // 13 // khasArathimathovAca, sAkSepaM pavanaJjayaH / haho ko'yaM ? na yaH khIyaM, parAvarttayate ratham // 14 // zrutveti sAgaraH proce, madratho'pAsyate katham / matto'dhiko'si kiM? na tvaM, matto'si pavanaJjaya ! // 15 // evaM cAkharvagarveNa, tyorvivdmaanyoH| loka SHOCCASSOCROCOCCAM Jain Education For Private Personal Use Only inelibrary.org . Page #174 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 8 // statrAmilat bhUyAn , babhASe ca tayoH prati // 16 // yuvayornocitaM ghetat, samAnakulajAtayoH / ekatrAdhItayo-13 stulyavayasoH suhRdoriva // 17 // na namedyadi nAmaiko, nantavyamapareNa tat / paurAnuziSTimityeto, nAmanyetAM manA- gapi // 18 // tatastatreyatu tvA, vRttAntaM pitarau tyoH| dhRtvA svakhasutaM bAhAcatuzcaturoktibhiH // 19 // virodho bhavatoH ko'yaM, vnnikkljyorpi!| IdRkSAH kSatriyA hi syaravimRzyavidhAyinaH // 20 // bhavatonamatonUna, kulaM zIlaM balaM yshH| kiM nAma hIyate ! hanta ! yadyevaM yuvayograhaH // 21 // kizcAnyadakulInatvaM, kalayiSyanti puurjnaaH| bhavantI pUrayiSyate, durjanAnAM manorathAn // 22 // aniSTamapi manyethA-masmadvAkyaM sakRyuvAm / AvAmaladhyavAkyau hi, yuvayostu vizeSataH // 23 // ityuktAvapi tau mAtApitabhyAM pItamadyavat |(grnthaagrm 2300) na kiJciccetayete | sma, gRhe'tha pitarau gatau ||24||raajaa jJAtvetivRttAntaM, vetriNAvIbhaNaca tau / bho bhoH zreSThisutau ! ko'yaM, yuvayovigrahAgrahaH? // 25 // pitRlakSmImadonmattau, budhyethAM kiMna bAlizau ? / yadevamavamanyathAM, pauraanmaataapitRRnpi||26|| |AtmanInI tadadyApi, parAvartya rathau skhakau / khasmin khasminna kiM yAto. drAggehenardinau gRhe ? // 27 // athetthaM vAM na cediSTa, sapadhuttIrya tdrthaat| gatvA dezAntare'rjitvA, bhari dravyamihaitya ca // 28 // varSAnte'syAM trayodazyAM, svabhujopArjitedhenaiH / pUrayiSyati yo'tyarthamarthisArthamanorathAn // 29 // sarvatrAskhalitastasya, bhramiSyati rathastataH ||daa apAkariSyate nUnamitarasya punA rathaH // 30 // zrutveti muditastUrNa, khrthaatpvnnyjyH| uttIrya pracacAlocairda-1* // Jain Education jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ CAMACREAUCROSAGARLCALCOCOCARDCORE kSiNApathasammukham // 31 // sAgaro'pi tadottIrya, svrthaaduttraapthm| zakunairvAryamANo'pi, pratasthe pvnegryaa||32|| | zakunaHpreryamANastu, sotsAhaH pvnnyjyH| nAnAddhatayutAM pRthvImAcakrAma zanaiH zanaiH, // 33 // kAJcIpuryAmitazcA|bhUdibhyo lakSmIdharAbhidhaH / putrI manoramA tasya, jagatyapi manoramA // 34 // so'nyadA'pRcchadAhUya, mauhUrta brahmanA-14 |makam / kiyanme jIvitaM ! bhAvI, zriyAH putryAzca kaH patiH? // 35 // so'pyuvAca dinAdasmAtpaNmAsAn jIvitaM | tava / saptAhAni ziro'rtizca, tIvrA tvante bhaviSyati // 36 // asyAH putryAzca lakSmyAzca, bhAvI vaidezikaH ptiH| |zreSTyUce sa kathaM jJeyastato naimittiko'vadat // 37 // puNDarIkAbhidhaM tIrtha, paJcabhiryojanairitaH / tatrAsti puNDarI-18| kAkhyo, yakSastatra gato bhavAn // 38 // yAtrAM vIkSya nivRttaH san , praskhalanyena rakSyase / zreSThiputraH sa vijJeyo, varo'syAH pavanaJjayaH // 39 // zreSThI satkRtya mauhUrta, visRjya ca tataH svym| jagAma tatra vAsAya, tIrtha sarvazri-IN yaanvitH||40|| yAtrAM dRSTvAtha niryAntaM, patantaM pvnnyjyH| tatrAgatastadA vIkSya, dakSamukhyo rarakSa tam // 41 // | zreSThyathoce tavAyuSman , svAgataM pavanaJjaya ! / ityuktvA taM gRhe nItvA, bhojayitvA ca bhktitH||42|| naimittikaM vacaH procya, putrI tenodavAhayat / anyadA zreSThinastasya, ziro'tirabhavad bhRzam // 43 // tato'ntasamayaM jJAtvA, zreSThyace pavanajaya ! / vatsASTAdazakoTIstvaM, suvarNasya gRhANa me // 44 // asyA manoramAyAzca, vartitavyaM tvayA tthaa| yathA mAM| na smaratyeSA, parAbhavaviduSI // 45 // pratipadyati so'pyUce, mA bhaipTA'syAH shiro'rtitH| tAtapAdAMstathA''dhAye, CROREOGRESCUESCORCHECK Jain Educa t ional For Private & Personel Use Only Milioww.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH 18| yayA(thA) sajjIbhaviSyatha // 46 // zreSTyuvAca kRtaM vaidyairdehi dharmoSadhaM mm| tato niryAmayAmAsa, zvazuraM pvnnyjyH||47||8 tatra sthitvA kiyatkAlamAsannAM tAM tryodshiim| jJAtvA patnyai khavRttAntaM, nivedya tadanujJayA // 48 // prabhUtaM pnny||82|| mAdAya, prAcAlIt khapuraM prati / ArjayatsvarNakoTyau dve, kurvANaH krayavikrayam // 49 // viMzatisvarNakoTIzaM. jayavamanRpo'tha tm| pure pravezayAmAsa, mahotsavapurassaram // 50 // tasminmahotsave vAJchAtikrAntaM pvnnyjyH|arthibhyH khajanebhyazca, dAnamaSTa dinAnyadAt / / 11 // prAbhRtaM bhUri DhaukitvA, praNanAma mahIpatim / tenApi sthApitaH zreSThipade deM sapraNayaM tu sH||52|| gIyate stUyate cAsau, sakale'pi pure ttH| pUrlokaistadguNagrAmarAmaNIyakaraJjitaiH // 53 // tadA ca sAgaro gatvA, videze so'pi tatra ca / sahasrAnpaJca kRcchreNa, dInArANAmupArjayat // 54 // dadhyau dhiga dhika cireNApi, dhanamatyalpamarjitam / tathApi tatra gantavyamAsannA yatrayodazI // 55 // tataH sahAyAnAdAya, kame-15 NAkramya medinIm / suSvApa khapurAsannagrAme zrAnto dinAtyaye // 56 // sahAyAste'tha dInArAn, lAtvA nezustato drutam / prabuddhaH sAgaro'thaivaM, viSaNNAtmA vyacintayat // 57 // yathA gatastathA''yAto, yathAjAto'dhunA dhruvam / darzayiSyAmi lokAnAM, kathamAsyaM khakaM hahA ? // 58 // kadAcinme pratispardhI, manye so'pyevamAgataH / AtmAnaM | sthApayitveti, tadaivAgAd gRhaM nijam // 59 // sarva vRttAntamApRcchat, pitRbhyAmabhyadhAyi saH / itthamitthamihAyAtaH, puNyAtmA pavanaJjayaH // 60 // tadA kadAgrahagrasto, vacaH kasyApi na vyadhAt / tato'bhUstvaM prayAsAyopahAsAyaiva // 82 // Jain Educ a IDI tional For Private Personal Use Only toww.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ ADSAMACROSHANGAROO kevlm||6||ityukto'tishucaakraantH, punastAbhyAmabhANi sH| idAnImapi mA kArviSAdamuditaM tv(hy)dH||2||8 mAnabhraMzo'pi tasya syAdyasya mAnonnatiH kSitau / pAdayornigaDAni syunUpurANi tayostathA // 63 // indoH kSayo na ta tArANAM, tatra zrIstvitareSu na / mahatAM vRddhihAnI hi, (nIcA) dInA eva sdetre||6|| evaM sandhIritastAbhyAM, khage-2 he'naayytttH| tasyAmeva tamakhinyAM, sAgaro'tha nijaM ratham // 65 // yAtrAdine'pi sarvatrAskhalitaH pvnnyjyH| rathasthaH zlAghyamAno'sau, dadaddAnamabambhramIt // 66 // sAgaro'pIjyA dadhyau, kadAmuM pavanaJjayam / haniSyAmi khaha-dU stena, mamApanAjanAkaram // 67 // anyadA tu caturmAse, dhanyaH zreSThI dhnnyjyH| gRhAntaH pauSadhaM cakre, prmaadaidhodhnnyjyH|| 68 // dinaM sthitvA bahirvyagraH, sandhyAyAM pavanaJjayaH / pituH pArthamagAttenAnuziSTaH ziSTabhASayA // 69 // vatsa ! parvadine'pi tvaM, kuruSe poSadhAdi na / tathApyanartharakSAkRt , kuru dezAvakAzikam // 70 // so'vAdItkIdRzaM | hyetat , zreSThayace digvrataM hi yt| tasya saMkSepaNaM sarvatratAnAM vApyado vratam // 71 // pramAdAnugato jIvo, yaavtsyaadniyntritH| karmAnusamayaM tAvad , Adatte dAruNodayam // 72 // mAntriko'GgagataM yadvaddhatte daMze viSaM kSaNAt / asminnaGgIkRte tadvajIvaH karmANi saMkSipet // 73 // AnayanaprayogAdyAstyAjyAH paJcAtra doSakAH / vratamlAnikRto'trApi, mAnamlAnyAdihetavaH // 74 // ityAkarNya gRhAntastat ; prapede pvnnyjyH| athaitya zekharastatrotsuko'vAdIdidaM vacaH // 75 // natiSyati sahasrAkSaH, zreSThinnadyendrajAlikaH / samAhvayati rAjA tvAM, tadehi pavanaJjaya ! // 76 // Jain Educat For Private & Personel Use Only Elaw.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ 1 zrAddhapra. // 83 // Jain Education | yAvanna kiJcidUcAte, pitAputrau vratasthitau / zreSThinI sajjanI tAvatsamayajJoM jagAda tam // 77 // pavanaJjayaveSeNaM, | vatsa! gaccha tvameva bhoH| mAnayorvrata bhaGgo'bhUt, tato'sau tatra jagmivAn // 78 // varAsane niSaNNaM taM zreSThibhrAntyAtha | sAgaraH / Ahatya zarUyA nitriMzo, niryannArakSakai dhRtaH // 79 // kenApyuktaM hataH zreSThin !, sAgareNa tavAtmajaH / zreSThyUce vatsa huM jJAtaM, varAkaH zekharo hataH // 80 // vratAt tvaM jIvitaH kintu, sAgaraH vo haniSyate / so'vAdIttAta ! taM | prAtarmocayiSyAmi nizcitam // 81 // prAtarvadhyabhuvaM tasminnIyamAne'tha pArthivam / vijJapayya kathaMcittaM, sAjjaneyo vyamocayat // 82 // tatastatsvajanaistuSTaH stUyamAnaH pade pade / sajjanaiH pUjyamAnazca gRhe'gAtpavanaJjayaH // 83 // pitropabRMhitaH suSThu tvayA vatsa ! kRtaM hyadaH / upakA (rI) rahate rAtrau yazaH khairaM vijRmbhate // 84 // dIrghanidrAkRte tvasmin mudritaM taddhi sarvathA / tataH svAnyahitaM kuryAddehArthavyayato'pi hi // 85 // tataH prabhRti saddhammai, vidhAya | pavanaJjayaH / khargamokSasukhAbhAgI, babhUva kramayogataH // 86 // ityavetya dazamatratasamyakpAlane hi sukhamujvalamucaiH / tatsamasta guNa sevadhitulye, nityamatra bhavikAH ! prayatadhvam // 87 // ( khAgatA ) dezAvakAzike pavanaJjayakathA // adhunA pauSadhopavAsaH, tatra poSaM puSTiM prakramAddharmasya ghatta iti pauSadho'vazyamaSTamyAdiparvadinAnuSTheyo vratavizeSaH, tatropavasanaM pauSadhopavAsaH, sa cAhArAdibhedAccaturddhA, punarekaiko'pi dvidhA, dezasarvabhedAt / tatra dezata ekAsanAdi 101% vRttiH // 83 // lainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ Jain Educa pratyAkhyAnaM dezata AhArapauSadhaH, sarvatastu caturvidhAhAra varjanarUpaH, evaM zarIrasatkArabrahmacaryAvyApArapauSadhA api vAcyAH 4 // pauSadhagrahaNavidhistu pauSadhaprakaraNAdavaseyaH, atra cAticArapratikramaNAyAha saMthAruccAravihIpamAya taha ceva bhoyaNAbhoe / posahavihivivarIe, taie sikkhAvae niMde // 29 // 'saMthAruccAravihIpamAyatti' saMstArakaH kambalAdimayaH, upalakSaNatvAcchayyA ca uccAraprazravaNabhUmerdvAdaza dvAdaza viNmUtrasthaNDilAni eSAM vidheH pramAdaH ko'rthaH ! - zayyAyAM saMstAra ke ca cakSuSA apratyupekSita duSpratyupekSite upavezanAdi kurvataH prathamo'ticAraH 1 evaM rajoharaNAdinA apramArjitaduSpramArjite dvitIyaH 2 evamuccArAdibhUmInA| mapi dvAvaticArau 3-4 ataH procyate tathaiva bhavatyanAbhoge'nupayuktatAyAM satyAmityaticAracatuSTayaM 4 tathA pauSadhavidhiviparItaH pauSadhavidhezvaturvidhasyApi viparIto'samyakpAlanarUpaH, yathA kRtapauSadhasya kSudhAdyArttasya pauSadhe pUrNe vaH svArthamAhArAdi itthamitthaM kArayiSye ityAdi dhyAyataH paJcamo'ticAraH 5 anuSTheyatayA pauSadhavidhiparItye, | pAThAntaraM vA 'bhoyaNAbhoyatti' bhojane AhAre, upalakSaNatvAddehasatkArAdau, Abhoga upayogaH, kadA pauSadhaM pUrNa bhaviSyati yenAhaM bhokSye ityAdi, tatparateti paJcamaH / evaM ca paJcabhiraticAraiH pauSadhavidhiviparIte vaiparItye (vA) sati 'taie' ityAdi prAgvat, atra brahmasenajJAtamidam -- mational Page #180 -------------------------------------------------------------------------- ________________ zrAddhapra. // 84 // Jain Education vArANasyAmabhUt puryA, brahmasenAbhidho vaNik / yazomatI ca tatpatnI, so'nyadA'gAdvahiH purAt // 1 // bhavyAnAM dharmmamAkhyAtaM (ntaM), dRSTvodyAnagataM munim / praNamya muditaH zreSThI, niSasAda tadantike // 2 // munirAkhyadaho bhanyA !, yAvajjIvo'yamejati / tAvadAhAramAdatte, tAvatkarmANi cArjayet // 3 // tato'pyanantaduHkhAni, sahate duHsahAnyasau / tasmAtsukhaiSiNAhAra - gRddhistyAjyA manISiNA // 4 // zreSThyathAkhyAdazakyo'yamupadezaH prabho ! nanu / muniH proce gRhasthAnAmasti bhoH ! pauSadhatratam // 5 // tatrAhArAGga satkArA'brahmavyApAravarjanam / dezataH sarvato vA'pi, karttavyaM dvividhaM tridhA // 6 // yAvatkAlamidaM dhanyo, vibhartti zrAvako vratam / tAvatkAlaM sa vijJeyo, yatyAcArAnupAlakaH // 7 // doSAH paJca punastyAjyA, apratyupekSaNAdikAH / zayyAdervaiparItyaM ca, pauSadhasya vidheriha // 8 // zrutvetyatrAntare kazcit zrAddhaH kSemaGkarAbhidhaH / babhASe pauSadhAkhyena, vratenAnena me kRtam // 9 // zreSThayUce'tha muniM natvA, kiM ? vi (Jci) dveSo'sya pauSadhe / prakRtyA bhadrakasyApi, jAtasya zrAvake kule // 10 // muniH smAha bhavAdasmAttRtIye'yaM |bhave'bhavat / nagaryo kila kauzAmbyAM, kSemadevAbhidho vaNik // 11 // bhrAtarau tatra cAbhUtAM, mahebhyau zrAvakottamau / jinadevAbhidho jyeSTho, dhanadevaH kaniSThakaH // 12 // kuTumbabhAramAropya, jinadevo'nyadAnuje / pauSadhaM pauSadhAgAre, pratyahaM vidhivad vyadhAt // 13 // anyadA pauSadhasthasya, tasyotpede'vadhistataH / jJAtvA jJAnopayogena, so'vAdIdanujaM yathA // 14 // vatsAvaziSTamAyuste, nUnaM jJAtaM dinAn daza / vidhehi bAndhava ! svArtha, sAvadhAnamanAstataH // 15 // vRttiH // 84 // jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ GANKRRIGract dhanadevastataH kRtvA, caitye pUjAM garIyasIm / datvA dAnaM ca dInAnAmadIno nirnidAnakam // 16 // saGgha ca kSama-16 6 yitvA'sau, kRtvA cAnazanaM sudhiiH| tRNasaMstArake tasthau, khAdhyAyadhyAnatatparaH // 17 // kSemadevo'tha tatraitya, tamUce 6 bhoH! kathaM bhvet| gRhasthasya sasaGgatvAdavadhijJAnamIdRzam // 18 // athaitadapi cetsatyaM, bhavedbhadra! tato bhRzam / gRhISye | poSadhaM jJAnabhAnupUrvAcalopamam // 19 // dhanadevo'tha tatrAhni, smaranpazcanamaskriyAm / vipadya dvAdaze kalpe, indrasAmAniko'bhavat // 20 // kalevarasya tasyAtha, yathAsannihitAmaraiH / gandhAmbupuSpavRSTyAdyaizcake tussttaimhaamhH|| 21 // kSemadevo'pi vIkSyaitadIpat zraddhAlutAM dadhat / pauSadhaM prAyazazcake,dharmakAmo yadA tadA // 22 // kRtvA''pADhacaturmAse, so'nyadA pauSadhavratam / tamakhinyAM tapastApakSuttuDArto vyacintayat // 23 // aho duHkhamaho duHkhaM, kSuttRdharmAdi-12 saMbhavam / evamA'ticaryAsau, pauSadhaM tu tato mRtH||24||vyntressu suro bhUtvA, so'bhUt kSemaGkaro hyayam / yatpauSadhAnmRtaH prAktatrasto'dyApi tadAkhyayA // 25 // brahmasena iti zrutvA, praNipatya punarmunim / pauSadhavratamAdAya, dhanyaMmanyo yayau gRham // 26 // tataHprabhRti sa zreSThI, sukhena prAptajIvikaH / kiyatkAlamatIyAya, vibhrANaH pauSadhavratam // 27 // anyadA tatpurAdhIze, mRte'kasmAdaputriNi / pure'ribhirbhajyamAne, zreSThyanezatsamAnuSaH // 28 // gatvA magadhadezeSu, grAme gob(b)rnaamke| tatra cAjIvikAhetoradhyuvAsa vidhervazAt // 29 // sAdharmikAdyabhAve'pi, tatra zreSThI vasannasau / tathaiva pauSadhaM cakre, karmavyAdhimahauSadham // 30 // itazca tadgRhe nityaM, krayavikrayaNacchalAt / catvAraH Jain Education Page #182 -------------------------------------------------------------------------- ________________ zrAddhapra. // 85 // *USICMROSCORE puruSAH keciniSedurduSTabuddhayaH // 31 // tatazca tainaraitiH, zreSThinaH pauSadhakSaNaH / saMpUrNa pauSadhaM cakre, zreSThinA tvares-12 vRtti hani // 32 // nizAdhapraharAdUcaM, tasmin supte'tha te narAH / pravizya tatra khAtreNArebhire moSituM gRham // 33 // prabuddhaH zreSThyatho gehaM, muSyamANaM vidannapi / manAgapi zubhadhyAnAnnAcAlIdacalA'calaH // 34 // saMvegAtizayAtso'nuziSTimityAtmano ddau|re jIva ! dhanadhAnyAdau, mA muhaH sarvathA yataH // 35 // etad bAhyamanityaM ca, tucchaM vividhaduHkhadam / etasmAdviparIte tu, dharme cittaM dRDhaM kuru // 36 // zrutvetyAtmAnuziSTiM te, taskarAH zreSThino mukhAt / evaM vibhAvayAmAsurbhAvanAM bhavanAzinIm // 37 // dhanyo'yameva yenAsau, khasyApi svasya nispRhaH / adhanyA vayamevaike, ye parArtha jihIrSavaH // 38 // tatazca laghukarmatvAjAtismRtimavApya ca / devatAdattaliGgAste, sarve'pyAdadire vratam // 39 // athodayamite sUrya, zreSThyakasmAd vilokya tAn / natvA'prAkSIt kimetadvaH, pUrvAparavirodhakRt // 40 // te'pyU-1 curabhavAmAGga!, turuvimbyAM (ramiNyAM)purA puri| vayaM kesariviprasya, catvAro'pi tnuuruhaaH||41|| pitayuparate'tyantaM, viyogvidhuriikRtaaH| nirIyustIrthayAtrAye, paralokakRtAdarAH // 42 // adrAkSma pathi gacchanto, munimekaM kSudhAdibhiH / mUrchAgataM tato'smAbhiH, so'tha sajIkRtaH kSaNAt // 43 // dharmamAkarNya tatpArthe, dIkSAmAdAya tatsamaM / viharantastapasyanto'dhItya pUrvagatAdyapi // 44 // kRtvA kulamadaM kintu, mRtvotpadyA''dyatAviSe / tatazyutvA bhavAmo'tra, tanma // 85 // dAttaskare kule // 45 // muSNatazcAdya te sama, svAnuziSTizrutestava / saMjAtajAtismaraNA, agRhNIma vrataM vayam // 46 // Jain Education jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ ARR dharmalAbho'stu te nityaM, dharme nizcalacetasaH / ityuktvA te tato'nyatra, vihartuM munayo yayuH // 47 // brahmaseno'tha sa! |zreSThI, dharma kRtvA dRDhaM ciram / ArAdhanAvidhermRtvA, kharmokSasukhabhAgabhUta // 48 // iti bhavikajanaughA! mokSasaukhyaikahetuM, bhavajalanidhimajajantunistArasetum / vratavisaravariSThaM pauSadhaM bho! vizuddhyA(buddhyA)'navaratamatiyatnaM tatra dadhvaM subuddhyA // 49 // (mAlinIvRttam) pauSadhe brahmasenajJAtam // 29 // __sAmpratamatithisaMvibhAgAkhyaM turya zikSAvrataM, tatra tithiparvAdilaukikavyavahAratyAgAdbhojanakAlopasthAyI zrAvakasyAtithiH sAdhurucyate yaduktam "tithiparvotsavAH sarve, tyaktAyena mhaatmnaa| atithiM taM vijAnIyAt, cheSamabhyAgataM viduH||1||" tasyAtitheH saGgato nirdoSAnAM nyAyAgatAnAM kalpanIyAnapAnAdInAM dezakAlazraddhAsatkArakramayuktaH pazcAtkarmAdidoSaparihAreNa viziSTo bhAga AtmAnugrahabuddhyA dAnamatithisaMvibhAgaH, atra cAyaM vidhiHkRtapauSadhena zrAddhena pAraNakadine sAdhusadbhAve'vazyamatithisaMvibhAgavatamAsevya pArayitavyamanyadA tvniymH| yadAha-'paDhamaM jaINa dAUNa' ityAdi / atra cAticArapratikramaNAyAha saccitte nikkhivaNe, pihiNevavaesa macchare cev|kaalaaikkmdaanne, cauthe sikkhAvae niMde // 30 // deyasyAnnAderadAnabudhyAtikramAdibhiranAbhogena vA saJcitte pRthvyAdau nikSipataH saJcittanikSepaNateti prathamo'ti-| RRANGA Jain Educa t ional Page #184 -------------------------------------------------------------------------- ________________ zrAddhapra. vRttiH // 86 // SESAMASALMANCHEME cAraH 1 evaM sacittena pidadhataH saJcittapidadhAnatA 2 khakIyamapi parakIyamidamityabhidadhataH paravyapadezaH 3 kima- smAdapyahaM nyUna iti mAtsaryAbadato matsaritA 4 sAdhubhikSAvelAmatikramya nimatryamANasya kAlAtikramaH 5 zeSa prAgvat / atra naradevakatheyam kSemapuryA surASTrAsu, tArAcandrasya bhuubhujH|pjhev padmanAbhasya, priyA padmAvatItyabhUt ||1||prjaayetaaN tayoH putrau. rUpalAvaNyasaMyutau / tatrAdyo naradevAkhyo, devacandro dvitIyakaH // 2 // jyeSThaH zreSTho balipraSThastyAgI bhogI klaanidhiH| viparItaH kaniSThastu, tato rAjetyacintayat // 3 // dhigdhigabhavajanmAsya (dhigdhigjanmAsya putrasya), bhogatyAgAdivarjitam / aihikAmuSmikArthAnAM, sarvathA karaNAkSamam // 4 // tadanena purA nUnaM, durantaM duSkRtaM kRtam / tattu na jJAyate samyak, viziSTajJAninaM vinA // 5 // natvoce zrIgRhAdhyakSaH,zrIdatto nRpmnydaa|stokairev dinairdeva!, kozo riktIbhaviSyati ||6||raajaa'pyaakhyt kuto hatostataH so'pyabravIdidam / tyAgena naradevasya, ruSTo rAjA'bhyadhAdatha // 7 // aho putramiSAdeSa, dveSI nUnaM mamAjani / itthaM tyAgagrahagrasto, yaH kozaM chettumicchati ||8||shrutvaitnnrdevo'th, dadhyau dhigvArddhakaM khlu|ydevN khalpadAne'pi, tAtastAmyati mAnase // 9 // kRtaM tadatra vAsena, vanavAsanibhena me / dhyAtveti niryayau tasmAt, purAt khaDgasakho nizi // 10 // pRthvI paryaTatastasya, tapasvyeko'nyadA'milat / jJAtvA tamuttama tasmai, nidhikalpamadarzayat // 11 // rAjaputreNa sa proktaH, kalpo'yaM kena te'rpitH| so'pyuvAca purA jajJe, sindhu // 86 // en Ede For Private Personel Use Only w.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ seno'tra bhUpatiH // 12 // dhImAn zaGkaradharmAkhyastasya caasiinmhttmH| sa rAjograkarairlokAdbhari dravyamamIlayat MI // 13 // nidhAne'sya gireH pArthe, viMzatiH svrnnkottyH| kSitau kSiptA kSitIzena, tena tanmatriNA samam // 14 // aputro'sau mRto rAjyadhvaMse ca samupasthite / asmadguruguroH pArthe, sa matrI tApaso'bhavat // 15 // tenApi gurave tasmai, kalpo'yaM darzitastataH / guruNoktamidAnIM tvaM, surakSitamimaM kuru // 16 // evaM parampareNAyaM, mama hastaga-dU to'bhvt| mayA khanitumArebhe, tasmin vighnAstato'bhavan // 17 // tadatra kuru sAhAyyaM, naradeva ! narottama / dAkSi|Nyena kumAro'pi, pratyapadyata tadvacaH // 18 // balipUjAdikaM kRtvA, khanyamAne'tha tatra ca / yakSeNa tApaso'ghAni, |nidhizca prakaTIkRtaH // 19 // kumAro'cintayaJcAsya, prayAso dhigvRthA'bhavat / nidhizcAyaM mayA ghalH, pitre bhogyaH khayaM natu // 20 // dhyAtvetyavantisenasya, tddeshaadhiptesttH| svamAtulasya pArthe'gAt , tenApyeSo'tha satkRtaH // 21 // pRSTrakAkitvahetuM ca, prokto'sau tena bhuubhujaa| vatsedaM rAjyamAdatva, vanavAsAya yAmyaham // 22 // naradevo'vadaddeva ! rAjyenAlaM paraM bhavAn / nidhi prasthApayatvenaM, samIpe matpiturdutam // 23 // tenApi ca tathA cakre, kumAro'sau tataH purAt / jagAma gandhilAvatyAM, puryA tatra ca vIkSya sH||24|| zakrAvatAracaityAntaH, pratimAM prathamA'haMtaH / paJcAgaspRSTabhUpRSThaH, praNipatyAbravIditi ||25||dhrmkrmopdeshitvaadvishvsyaapybhinndnH| zrIyugAdijinAdhIza ! jaya tvaM nAbhinandana ! // 26 // he deva ! marudevAGgasarohaMsasamAnate! / namaskurvati ye nanaM, bhavAmbhodhibhramA na te // 27 // StortorARRA Jain Education a l For Private Personel Use Only jalnelibrary.org Page #186 -------------------------------------------------------------------------- ________________ zrAddhapra. // 87 // Jain Education | nAtha ! yairAzritA duHkhadAvAnalaghanopamA / tvadAjJA''rAdhanA te syurna bhave duHkhino janAH (topamaH) // 28 // yaH kSaNaM tanvate bhakti, tvayi nirvANazaMbhave / saMbhramI so'pi no bhIme, baMbhramItya nizaM bhave // 29 // yo dhArAdharagambhIranirghoSa ! tava zAsanam / zrayate tasya laGghante, na devA api zAsanam // 30 // tvadaGghripaGkaje deva !, ye namantyatra sAdarAH / te nizcitaM bhavantyastajanmarugvizva sAdarAH // 31 // sadAnantakukarmAzadrumabhaanavAraNa ! / jIyAstvaM jagatInAtha ! duHkhalakSanivAraNa ! // 32 // ajJAnatimiradhvaMsa haMsa ! dhvastajhaSadhvajaH / bhave dInaM patantaM mAM rakSa rakSa vRSadhvajaH // 33 // stutveti suSThuci (vRtto'sau, nirgacchan jinamandirAt / narendrapuruSairnatvA, vijJapto bhaktipUrvakam // 34 // ratho nagaryA etasyAH, svAminA sindhuviSNunA / traiSyayaM tvAM samAnetuM tadatrA''ruhyatAM drutam // 35 // kumAro'pi tamAruhya, yayau rAjAntike | tataH / tenApi kRtasanmAnaH, sakhehaM bhaNito'tha saH // 36 // puruSadveSiNI putrI, mameyaM kamalAvatI / tatazcArAdhitAvAdInmadagre kuladevatA // 37 // zakrAvatAracaitye'dya, jinaM stutvA nRpAtmajaH / nirgamiSyati yaH prAtaH so'syA bhAvI varo dhruvam // 38 // kiMca sakhyazcatasro'syAH, santyetAH svarvadhUpamAH / tatraikA mithilezasya, duhitA jayasundarI // 39 // vaGgAdhipasutA cAnyA, lIlAvatyabhidhAnataH / nAmnA vasantaseneti, kaliGganRpateH sutA // 40 // 1 pratyemya'yaM prakSipto bhavetkenApi paNDitammanyena kenApi kAraNena, yato'tra nahi prastutaM ardhAntyayugmakaM nandanamAnate ityAdivat / . vRttiH // 87 // lainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ kururAjasutAnaGgalekheti ca caturthikA / etA apyekabhartRtvaM, prapannAstvaM vivAhaya // 41 // anujJAte kumAreNa tato'sau tairnRpairmudA / vivAhitaH samaM tAbhirmahardhyA parame'hani // 42 // hastyazvAdipradAnAttaiH, satkRtastatra tasthivAn / kiyatkAlaM tataH pitrA''hvAyitaH khapuraM yayau // 43 // khAntaHpuraparIvAraH praNataH pitarau mudA / pitApi taccaritreNa, raJjitaH | procivAnidam // 44 // garIyasApi tyAgena, na yAti nidhanaM dhanam / grAmeNodaJcyamAne'pi, mahAkUpe jalaM yathA // 45 // kiMcAsya naradevasya ko'pi puNyodayo'dbhutaH / zrIrIdRgnidhilAbhazca yasyAkasmAdajAyata // 46 // | zriyaH puNyAnugAstasmAtkArpaNyaM sarvathA vRthA / zreyo'rthinA zriyAM satyAM, tyAgaH karttavya eva tat // 47 // rAjA codyAnapAlena, vijJapto'smAt purAdvahiH / jayaghoSAbhidhaH sUrivijJAnI samavAsarat // 48 // tuSTidAnaM tatastasmai, | datvA rAjA sutAnvitaH / tatra gatvA gurUn natvA, niSasAda tadantike // 49 // tatraitya khAtidatto'tha zreSThI putrayuto gurum / natvA'pRcchadayaM putraH, satyAmapyurusampadi // 50 // paridhatte suvAsAMsi cedrAtraM bhajyate tataH / sakRdapyuttame bhojye, bhuGkte'sau bAdhyate ciram // 51 // mUrdhni vapnAti mAlyaM cecchiro'rtijAyate tataH / vilepane kRte tvasya, dAhaH | syAtsarvadehajaH // 52 // tadanena purA karmma, kiM kRtaM duSkRtaM ? prabho ! / tataH sUriruvAcaivaM, rAjAdyeSu pradattadRk // 53 // vatsadeze purA'bhUvan susnigdhAH suhRdastrayaH / anyadA tatpurodyAne, kururAjasuto'tha taiH // 54 // mahAbalamunirdRSTo vanditvA sa tu bhaktitaH / yatidharmAsamarthaistairgRha dharmmamapRcchyata // 55 // ( yugmam ) uktvA samyaktvamUlAni, vratAnyekAdazApi Jain Educationtional Page #188 -------------------------------------------------------------------------- ________________ zrAddhapra. // 88 // Jain Education saH / AcacakSe'tithisaMvibhAgAkhyaM dvAdazaM vratam // 56 // tithiparvojjhitA yena, so'tithistasya saGgataH / AdhA| karmAdibhirdoSairaduSTo'nnAdivastunaH // 57 // vibhAgo bhaktito dAnamityetat dvAdazaM vratam / samagrabhogasAmagrIsaMpatyekanibandhanam // 58 // yugmam / varjyAH paJcAtra doSAstu, sacittakSepaNAdikAH / dAnalAbhAdilabdhInAM paJcAnAmapi ghAtakAH // 59 // ityAkarNya sakarNAste, gRhidharmamazizriyan / dhanyaMmanyA yayurgehe, vyahArSItsa munistataH // 60 // jyeSThaH suhRt surASTrAsu, vANijyArthaM gato'nyadA / tatra raivatakAsanne, kasminnapi pure sthitaH // 61 // kArtike pauSadhaM cakre, caturmAsakaparvaNi / pAlayitvA ca tatsamyak, dvitIye'hni tvapArayat // 62 // madhyAhnasamaye so'tha, bhojane pariveSite / dadhyau dAnamadattvA'dya, kathaM jemiSyate mayA // 63 // maharSiryadi ko'pyeti, kutazcinmama bhAgyataH / saMvibhAgaM tataH kRtvA, bhuJje'hamiti zuddhadhIH // 64 // smRtvA paJcanamaskAraM kRtvA digavalokanam / bhoktuM pracakrame yAvat, gRhItvA kavalaM kare / / 65 / / tAvadraviDarAjarSiH, sthitvA varSAsu tadgirau / pAraNArthaM samAyAtazcaturmAsImu | poSitaH // 66 // eSo'pi sahasA'nabhravRSTivadvIkSya harSabhAk / abhyutthAya namaskRtya, bhaktyA taM pratyalambhayat // 67 // | supAtradAnatastatra, paJca divyAni jajJire / eSo'trApi bhave jajJe, dharmakAmArthabhAjanam // 68 // kaniSTho'pi suhRttatra, | pAraNAhanyaditsayA / kRtvA paJcApyatIcArAn, sacittakSepaNAdikAn // 69 // tato madhyamamitrAya, pracchannaM tada| ciiktht| so'pyUce suSThu te jajJe na dattaM na pratakSatiH // 70 // kAlena te trayo mRtvA devA bhUtvA tatazyutAH / tional vRttiH maDhaDhanA w.jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ SUSISIER jyeSThasteSu suto'yaM te, naradevo'bhavannRpaH // 71 // pAtradAnena tenAyaM, tyaa(bho)gaadigunnbhaagbhuut| dvitIyo mitrajIvastu, jAto'yaM te laghuH sutaH // 72 // ayaM hi viparItastu, tasmAtpApAnumodanAt / kaniSThamitrajIvo'bhUt, khAtidatta ! tavAGgajaH // 73 // vratabhaGgena tenAyaM, naikbhogaadivrjitH| kiMcAnyat vyantaraiH kSudraiH, pIDyate hi divAnizam // 74 // vizve'pi tadaho nAnyat , sukhaduHkhanibandhanam / AtmAnameva muktvaikaM, puNyApuNyasamakam // 75 // nRpAdayastato dharma, yathAyogyamazizriyan / viziSTa zrAvakaM dharma, naradevo'pi zuddhadhIH // 76 // tataH sAmrAjyamAsAdya, pAlayitvA ca tacciram / kRtvA te saMyamaM samyaka, svarmokSasukhabhAgabhUt // 77 // suramAnavanirvRtisaukhyakaraM, narakAdikaduHkhasamUhaharam / atithivratamevamavetya sadA, bhavatAdaravanta ihAtimudA // 78 // (toTakavRttam ) dvAdazatrate naradevakathA // 30 // - sAmpratamatra yadrAgAdinA dattaM tatpratikramaNAyAha| suhiesu ya duhiesu ya, jA me assaMjaesu aNukaMpA / rAgeNa va doseNa va, taM niMde taM ca gari-14 hAmi // 31 // sAdhuSviti vizeSyaM gamyaM, saMvibhAgavataprastAvAta , sAdhuSu kIdRkSu ! suSThu hitaM jJAnAditrayaM yeSAM te suhitAsteSu, TOSHGA Jain Education For Private & Personel Use Only N ainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ zrAddhapa. // 89 // SHRESSESEASEARCH punaH kIdRkSu ! duHkhiteSu rujA tapasA vA klAnteSu prAntopadhiSu vA, punaH kiMviziSTeSu ! na khayaM svacchandena yatA udyatA|| 6 akhaMyatAsteSu gujJiyA viharatsu ityarthaH / yA mayA kRtA'nukampA kRpA annAdidAnarUpA, rAgeNa putrAdipremNA, natu 6 guNavattvabuddhyA / tathA dveSeNa dveSo'tra sAdhunindAkhyaH, yathA'dattadAnA malAvilasakaladehA jJAtijanaparityaktAH kSudhArtAH sarvathA nirgatikAH amI, ata upaSTambhAre, ityevaM nindApUrvakaM yA'nukampA sApi nindAr2yA, azubhadIrghAyuSkahetutvAt , yadAgamaH-tahArUvaM samaNaM vA mAhaNaM vA saMjayavirayapaDihayapaJcakkhAyapAvakammaM hIlittA nindittA 8 khiMsittA garihittA amaNuNNeNaM apIikArageNaM asaNapANakhAimasAimeNaM paDilAbhittA asuhadIhAuyattAe kamma pakarei" yadvA sukhiteSu duHkhiteSu vA asaMyateSu pArthasthAdiSu, zeSaM tathaiva, navaraM dveSeNa 'dagapANaM pupphaphalaM' ityAditadgatadoSadarzanAnmatsareNa, athavA asaMyateSu SaDDidhajIvavadhakeSu kuliGgiSu, rAgeNa ekagrAmotpattyAdiprItyA, dvepeNa pravacanapratyanIkatAdidarzanodbhavena, tadevaMvidhaM dAnaM nindAmi gaheM ca, yat punaraucityadAnaM tanna nindAha, jinairapi vArSikaM dAnaM dadadbhistasya darzitatvAt // 31 // samprati sAdhuSu yanna dattaM tatpratikramitumAha sAhasu saMvibhAgo, na kao tvcrnnkrnnjuttesuN| saMte phAsuyadANe, taM niMde taM ca garihAmi // 32 // knntthyaa| navaraM tapazcaraNakaraNayukteSvityatra tapasaH pRthagupAdAnamanena nikAcitAnyapi karmANi kSIyante iti prAdhAnyakhyApanArtham // 32 // samprati saMlekhanAticArAnparijihIrgharAha // 8 // Jain Education anal For Private Personel Use Only jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ ihaloe paraloe, jIviyamaraNe ya aas(sN)spoge| paMcaviho aiyAro,mA majjhaM huja mrnnNte||33|| atrAzaMsAprayogaH iti sarvatra yojyaM, tatra pratikrAmakaM pratItyehaloko naralokastatrAzaMsA rAjA syAmityAdyamilASastasyAH prayogo vyApAra ihlokaashNsaapryogH1| evaM devaH syAmityAdiparalokAzaMsAprayogaH 2 / tathA kazcitkRtA'nazanaH prabhUtapaurajanavAtavihitamahAmahotsavAvalokanAt, pracuravandAruvRndavandanasaMmardadarzanAt , astokavivekilokasatkRtazlokasamAkarNanAt, purataH saMbhUya bhUyo bhUyaH saddhArmikajanavidhIyamAnopabRMhaNazravaNAt ,anaghasamastasahajanamadhyasamArabdhapustakavAcanavastramAlyAdisatkAranirIkSaNAcaivaM manyate-pratipannAnazanasyApi jIvitameva suciraM zreyaH, yata evaMvidhA madupade(he)zena vibhUtivartata iti jiivitaashNsaapryogH3|tthaa kazcit karkazakSetre kRtA'nazanaH prAgu ktapUjAdyabhAve kssudhaadyaato vA cintayati-'kimiti zIghraM na mriye'ha' mitimaraNAzaMsAprayogaH 4 / tathA kAma|| bhogAzaMsAprayogaH tatra kAmau zabdarUpau, bhogA gandharasasparzAH, yathA mamAsya tapasaH prabhAvAtpretya saubhAgyAdi bhUyA-1 diti, eSa paJcavidho'ticAro mA mama bhUyAnmaraNAnte yAvaccaramocchvAsai ti / atra dharmaghoSadharmayazasotim-ihaiva meM | bharatakSetre, kauzAmbyAmabhavat puri| bhUpAlo'jitasenAkhyo, dhAriNIti ca tatpriyA // 1 // anyadA vRddhavAsena, tasyAM puryAM bahuzrutAH / sUrayo dharmavakhAkhyAstasthuH saMyamasusthitAH // 2 // tadantevAsinI dharmaghoSadharmayazo'bhidhau / Jain Educa t ional For Private & Personel Use Only W w w.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ zrAddhapra. // 9 // sAdhU saMlekhanA jyeSThAmArebhAte samAhitau // 3 // tatrAsIdvinayavatI, yathArthA ca pravartinI / vinItA tadvineyA tvabhUdvigatabhayAbhidhA // 4 // sA'nyadA saMghamApRcchaya, prapede'nazanaM ttH| camatkArakarI cakre, ciraM pauraiH prabhAvanA // 5 // devabhUyaGgatAyAM hi, tasyAM sarvAtmanA punH| sajanAnandajananI, pUjA'janyata pUrjanaiH // 6 // dRSTvaitaddharmaghoparSirdadhyau dhanyeyamAryikA / jIvatyAzca mRtAyAzcedRzI yasyAH prabhAvanA // 7 // pure'trA'nazanaM kurve, tato'hamapi | sAmpratam / pUjA mamApi yenedRka, pretyAtrApi pravartate // 8 // tataH so'nazanaM tatra, cakre dharmayazAH punH| cintayAmAsa dharmeNa, janajJAtena kiM mama ! ||9||dhyaatveti gurumApRcchaya, gatvA ca girikndre| tIrasthe vacchagAnadyA, ujjayinyA avAntare // 10 // prapadyAnazanaM tatra, pAdapopagamAbhidham / nirbhIkaH siMhavattasthAvekAkI susthirAzayaH | // 11 // itazcojayinIpuryA, cndrprdyotnndnH| zivAGgajo'bhavannAmnA, pAlako'vanipAlakaH // 12 // yuvarAjo laghustasya, bhrAtA gopAlakaH sa tu / niSkrAnto laghukarmatvAttyaktvA tRNamiva zriyam // 13 // pAlakasya tu jajJAte, tanayo nayazAlinau / avantipardhano jyeSThaH, kaniSTho rASTravarddhanaH // 14 // rAjye ca yauvarAjye ca, pAlako'pi nivezya tau / rAjAvadrAjyamutsRjya, saMyamazriyamagrahIt // 15 // dhAriNInAmikA rASTravarddhanasya priyaa'bhvt| rUpeNApratirUpAgI, sutshcaavntisenkH||16||dhaarinniimnydodyaane, narendro'vantivarddhanaH / vilokya locanAmbhoja-prabhAkaravibhAnibhAm // 17 // smarAtaHprArthayAMcave'tyartha dUtImukhena tAm / dhAriNyuvAca rAjan ! kiM, na bhrAturapi lajase? // 18 // 5 // 9 // in duelan C ainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ kathaJcinnihato rAjJA, tato'sau rASTravarddhanaH / dhAriNyApannasattvA'tha, zIlAlaGkAradhAriNI // 19 // nAmamu-18 drAnvitA vRddhavaNiksArthayutA ttH| jagAma rakSituM zIlaM, kauzAmcyAmavilambitam // 20 // nRpasya yAnazAlAyAM, MIsthitAnAM tatra saMyamam / sAdhvInAmantike'gRhNAttaM garbhamanivedya sA // 21 // pazcAd jJAte pravarttinyA, pracchannaM sthApijAtA'tha saa| tanayaM samaye'sUta, kalpadrumiva merubhUH // 22 // saMyatInAmanartho'yamiti rAjagRhAGgaNe / nAmamudrAnvitaM sA taM, mumocAnyairalakSitA // 23 // narendro'jitaseno'tha, dRSTvA taM maNipuJjavat / prabhAvantamaputrAyai, mahAdevyai dadau mudA // 24 // prakAzya gUDhagarbheyamiti kRtvA mahotsavam / pitA putrasya tasyAkhyAM, maNiprabha iti vyadhAt // 25 // pravartinyA'tha sA pRSTA, dhAriNyUce mRtArbhakam / sampratyeva janitvA tamatyAkSaM grbh(bhg)vtyhm||26|| vyadhAivyA samaM maitrI, putrapremNA'tha dhaarinnii| kAlenAsau nRpo jajJe, mRte rAjJi maNiprabhaH // 27 // hatvAnujamavantIzastadA so'v|ntivrdhnH| dhAriNyanujayoda'STaH, paraM vairaagymaagtH||28|| kharAjye'vantisenaM taM, nivezya bhraaturaatmjm| gurupAdAntike'gRhNAdbhavabhIrustato vratam // 29 // dUtAdavantisenenAnyadA'bhANi mnniprbhH|bhuvraajyshriyN datvA,mama daNDaM kramAgatam // 30 // pratyUce'sau pi(ce so'pi)lAsyAmi, savyAjaM muulto'pymum|jnyaatvetyvntisenstN, sarvogheNAbhyahaSeNayat // 31 // kSipraM saMprApya kauzAmbyAM, sarvatastAM nirudhya sH| tasthAvapratimasthAmA, tdvNsnkRtaadrH||32|| maNiprabho'pi puryantaH, sthito'pytimdoddhrH| vIraMmanyo'nyavIroghamapi mene tRNAya saH (tam) // 33 // raNakarasikaH JanE.SIC For Private Personal use only Page #194 -------------------------------------------------------------------------- ________________ zrAddhapra. // 91 // Jain Education vRttiH kintu, sarvasannahanodyataH / caturaGgacamUcakraM, cakre saMgrAmakovidam // 34 // tadA ca pauraloko'pi, paracakrabhayadrutaH / nikhAtotkhAta cintADhyo (dyaiH), vyagracitto'bhavadbhRzam // 35 // vihArocArabhUmyAdeH, saMkIrNatvAdyativrajaH / vaimanasyamagAtpazyan, saMyamAtmavirAdhanAm // 36 // vihitAnazanasyApi dharmmaghoSamunestataH / sukhasaMyamayAtrAdivArttA papraccha ko'pi na // 37 // pUjArthI jIvitAzaMsAprayogI tadviparyayAt / mRto'pyupari vaprasya kSipto'sau leSTuvadvahiH // 38 // vRttAntaM mUlato'pyuktvA, dhAriNyUce pravartinIm / sodarau vArayAmyetAvamuSmAdbhISmato raNAt // 39 // omityukte tayA sAtha, maNiprabhanRpAgrataH / sarvakha rUpamAvedya, proce yukto na te raNaH // 40 // ityukto'pyabhimAnena sa yAvanna nivarttate / tAvatsA'vantisenasya, rAjJaH pArzve yayau drutam // 41 // gatvA tena prabandhaM taM pRSTA sA sarvamAkhyata / Uce ca yotsyase vatsa!, sArddhaM khenAnujena kim ? // 42 // muktvA saMgrAmasaMrambhaM prAcAlInmilanAya saH / maNiprabho'pi tajjJAtvA, bhaktyA saMmukhamabhyagAt // 43 // uttIrya vAhanAttUrNa, mudA cakSuHpathAgatau / pravivikSU ivAGgAntargADhamAliGgatAM mithaH // 44 // praviSTau nagarImadhye, tau mahotsavapUrvakam / sthitvA kiyaddinAMstatra, pratyavantIM pracetuH // 45 // tAbhyAmAkAritAH sArddha, pratinyo'pi pratasthire / avasan pathi gacchantyo, vaccha (tsa ) gAsari| tastaTe // 46 // ArohantaM girau tatrAvarohantaM ca vIkSya tAH / janaM pRSTvA vidustatra sthitaM dharmayazomunim // 47 // tatastAbhistayo rAjJorgaditaM mantumicchatoH / naiSyAmaH sAmprataM bhUyo (pau), muktvA'nazaninaM munim // 48 // zrutveti sapa // 91 // v.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ nArIvArI, tasthatastatra tAvapi / nityamAnarcaturbhaktyA, taM muniM sarvasaMpadA // 49 // mahimAnaM mahIyAsamanicchannapya vApa(pya) sH| mRtvA jajJe mahAbhAgo, mahAvargasukhAspadam // 50 // ityevaM kila dharmaghoSayatino'pabhrAjanA sarvathA, jJAtvA dharmayazomunezca vipulaM dharma yazaH satsukham / tadbhavyAH! aticAralezarahitA saMlekhanAM sAdarAH, kurvIcaM samaye vizuddhasamayaproktaprakAreNa bhoH! // 51 // (zArdUlavikrIDitam ) // saMlekhanAyAM dharmaghoSadharmayazojJAtam // 33 // sarvo'pyaticAro yogatrayasaMbhavo'tastAnuddizya taireva pratikrAmannAha kAeNakAiyassA, paDikamevAiyassa vaayaae|mnnsaa mANasiyassA, savvassa vyaaiyaarss||34|| __ kAyena vadhAdikAriNA zarIreNa kRtaH kAyikastasya, kAyena tapaHkAyotsargAdyanuSThAnapareNa dehena, evaM vAcA sahasA'bhyAkhyAnadAnAdirUpayA vAcikasya, vAcaiva mithyAduSkRtakaraNAdilakSaNatayA, tathA manasA devatattvAdiSu zaGkAdikaluSitena, manasaiva hA duSTha kRtamityAdyAtmanindApareNa, sarvasya vratAticArasya pratikramAmIti sAmAnyena yogatrayapratikramaNamuktam // 34 // samprati vizeSatastadevAha vNdnnvysikkhaagaa-rvesusnnnnaaksaaydNddesuN| guttIsu ya samiIsu ya, jo aiyAro ataM nide||35|| vandanaM caityavandanaM guruvandanaM ca(vA), vratAni sthUlaprANAtipAtAdIni, zikSA grahaNAsevanarUpA, tatra grahaNazikSA For Private Personal Use Only M w Jain.EducationPWDtional .jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ zrAddhapra. // 92 // sAmAyikAdisUtrArthagrahaNarUpA yadAhuH-"sAvagassa jahannaNaM attttppvynnmaayaao| ukkoseNaM chajjIvaNiyA suttao hai atthaovi, piMDesaNajjhayaNaM na suttao, atthao puNa ullAveNaM suNaitti" Asevana zikSA punaH(tu) namaskAreNa vibodha ityAdidinakRtyalakSaNA, gauravANi jAtyAdimadasthAnAni tAni pratItAni, RyAdIni vA, tatra prabhUtadhanasvajanAdibhirgakaraNamRddhigauravamihaiva lAghavAya dazArNabhadrAderiva 1 rasepu madhurAnapAnAdiSu gAya rasagauravaM mahAdoSAya mathurAmavAderiva 2 mRduzayyAsanAdyabhiSvaGgaH sAtAgauravaM durgatipAtAya zazirAjAderiva 3 / vandanaM ca bratAni cetyAdidvandvasteSu, tathA saMjJAzcatasro daza paJcadaza vA tAzca pratItAH, tathA kaSaH saMsAraH tasyAyo lAbho yebhyaste kapAyAH krodhAdayaH, tathA daNDyate dharmadhanApahAreNa prANI yaiste'zubhamanovAkAyarUpAH daNDAH, mithyAdarzanamA nidAnazalyarUpA vA teSu, tathA guptiSu azubhayoganirodharUpAsu, tathA IryAdiSu paJcasu samitiSu, cazabdAhara timAdyazeSadharmakRtyeSu ca niSiddhakaraNAdinA yo'ticArasaM nindAmIti // 35 // sAmprataM samyagdarzanamAhAtmyopadarzanAyAha sammadiTTI jIvo, jaivi hu pAvaM samAyarai kiNcii| appo si hoi bandho, jeNa na niddhaMdhasaM kunni||36|| samyagaviparItA dRSTiodho yasya sa tathA, tatazca jIvo, yadyapi kathaJcidanirvahan , pApaM kRSyAdyArambha, samAcarati, Jain Educat44 For Private & Personal use only Unw.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ *ASSISESEISS50*STAIGOS kiMcit stokaM, huratra tathApItyarthe, tatastathApyalpaH, pUrva(tUrya)guNasthAnApekSayA stokaH, sitti tasya zrAvakasya, bhavati, bandho jJAnAvaraNAdikarmaNAM, kutaH ityAha-yeneti yasmAt , na niddhaMdhasaMtina nirdayaM kurute, pazuvadhanibandhanavANijyo dyatacArudattavaditi // 36 // nanu stokasyApi viSasya viSamA gatirityalpasyApi bandhakasya kA gatirityata Aha| taMpi husapaDikamaNaM, sappariyAvaMsauttaraguNaM c| khippaM uvasAmeI, vAhivva susikkhio vijjo||37||18 | tadapi yat samyagdRSTinA kRtamalpaM pApaM, saha pratikramaNena paDDidhAvazyakena vartata iti sapratikramaNaM, saparitApaM | pazcAttApAnugataM, sottaraguNaMca gurUpadiSTaprAyazcitaca(ka)raNAnvitaM, kSipramupazamayati zrAvakaH, huratraivArthatvAt niSpratApaM karotyevetyarthaH / kamiva ! ityAha-vyAdhimiva sAdhyarogamiva, suzikSito vaidya iti // 37 // dRSTAntAntaramAha__'jahA visaM kudRgayaM, maMtamUlavisArayA / vijA haNaMti maMtehiM, to taM havai nivisaM // 38 // knntthyaa| navaraM taMti tatpApaM, yadyapyasau viSArtasteSAM mantrAkSarANAM na tathAvidhamarthamavavudhyate tathApyacintyo hi maNimatrauSadhInAM prabhAva iti tadakSarazravaNe'pi guNaH saMpanIpadyate, atrArthe sthavirAdRSTAntaH___ ekasmin saMniveze'bhUt, sthavirakA sudurgtaa| haMso nAma sutastasya, vatsarUpANyacArayat // 1 // so'nyadA bahirudyAnAtsAyamAyan gRhaM prati / daSTo ruSTena duSTena, daMdazakena niSThuram // 2 // tatkSaNAdviSavegena, sarvAGgamapi / LAISRICHIESA ISABEO Jain Education a l For Private Personal use only KUjainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ zrAddhapra. // 9 // SISUSOSASTOSSASLUSALA maavitH| papAta mUrcchito bhUmyAM, kASThavannaSTacetanaH // 3 // kenApi tajananyAstakathitaM sA'pi satvaram / mAtrikAnmilayitvA'gAtpUtkurvantI sutAntike // 4 // mRto'yamiti manvAnAste sarve'guryathAgatam / ekAkinyapi sA rAtrau, tatrAsthAcchokasaGkalA // 5 // karNamUle sthitA tatra, rudatyucaiHvareNa sA / hA putra! haMsa ! haMseti, vRddhA'zrAntamavocata // 6 // tasyA evaM rudatyAH sA, kathaJcana nizA'gamat / suptavatsahasottasthau, haMso haMsodaye tataH // 7 // sajIbhUtaM ca taM jJAtvA, mAtrikAH punraagtaaH| apRcchannasya kiM cakre, tvayA vRddhe cikitsitam ? // 8 // sA'pyUce haMsa haMseti, va(ru)dantI sthitavatyaham / te'pyUcurgAruDe mabre'mUni bIjAkSarANi bhoH!||9|| tadarthamavidantyA'pi, jaratyA | karNajApataH / khaputro nirviSIcake, prabhAvo bakSareSvaho // 10 // dArTAntikamAha evaM aTThavihaM kammaM, rAgadosasamajjiyaM / AloyaMto ya niMdaMto, khippaM haNai susAvao // 39 // kaNThyA / navaraM suzabdaH pUjArthaH, sa ca SaTsthAnayuktasya bhAvabhAvakatvasya sUcakaH yathA-'kayavayakammo 1 taha sIlavaM ca 2 guNavaM ca 3 ujjuvavahArI / gurusussUso 4 pavayaNakusalo 6 khalu bhAvao saDDhotti' // 39 // enamevArtha savizeSamAha kayapAvovimaNUso,Aloiya nidia gurusgaase|hoi airegalahuo,ohariyabharuvva bhaarvho||40|| // 9 // Jain Educatan International For Private Personal Use Only Olainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ hai| suvodhA / navaraM manuSyagrahaNamiha teSAmeva pratikramaNArhatvakhyApanArtham // 40 // samprati zrAvakasya batA(par3hAyA) | rambharatasyApyAvazyakena duHkhAnto bhavatIti darzayitumAha AvassaeNa eeNa,sAvao jaivi bhurohoii| dukkhANamantakiriyaM, kAhI acireNa kAleNaM // 4 // Avazyakenateneti SaDvidhabhAvAvazyakarUpeNa, na tu dantadhAvanAdidravyAvazyakena, zrAvako yadyapi bahurajA bahubadhyamAnakoM bhavati, tathApItyadhyAhArAt, duHkhAnAM zArIramAnasAnA, antakirianti antakriyAM vinAzaM, kariSyatyacireNa stokenaiva kAlena / atra cAntakriyAyA anantaraheturyathAkhyAtacAritraM tathApi paramparAheturidamapi jAyate sudarzanAderiveti // 41 // samprati vismRtAticAraM pratikramitumAha| AloyaNA bahuvihA, naya saMbhariyA pddikkmnnkaale|muulgunnuttrgunne, taM niMde taM ca garihAmi // 42 // hai| ___ kaNThyA / navaraM AlocanA gurubhyo nijadoSakathanaM, upacArAttatka(kA)raNabhUtA pramAdakriyA'pyAlocanA / paDikamaNakAlatti AlocanAnindAgo'vasare // 42 // evaM pratikrAmako nindAdInvidhAya dharmArAdhanAya kAyenAbhyutthitastasya dharmasya kevaliprajJaptasyeti vacasA kurva(ava)nmaGgalagarbhamidamAha SCLOSESAMEERUARY Jain Education ona ForPrivate BPersonal use Only jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ zrAddhapra. // 94 // AMRODAMOHAMMARGAMANG tassa dhammassa kevalipapaNattassa, abbhuTTiomi ArAhaNAe viraomi virAhaNAe tiviheNa / paDikato, vaMdAmi jiNe cauvIsaM // 43 // abhyutthito'smyArAdhanAya udyato'haM saMpUrNalAbhArtha, virato virAdhanAyAzca nivRttaH khaNDanAyAH, trividheneityAdi sugamam // 43 // evaM bhAvajinAnnatvA trilokagatasthApanA'rhadvandanArthamAha-- jAvaMti ceiAI, uDDhe a ahe atirialoe AsavvAiM tAI vaMde, iha saMto tattha sNtaaiN||44|| kaNThyA // navaraM iha saMtotti iha sthitaH // sAmprataM sarvasAdhuvandanAyAhajAvanta kevi sAhU, bharaheravayamahAvidehe a| savvesiM tesiM paNao, tiviheNa tidaMDavirayANaM // 45 // | yAvantaH kecitsAdhavo jinasthavirakalpikAdibhedabhinnAH, utkarSato navakoTisahasrasaMkhyAH, jaghanyatastu dvikoTisahasrapramitAH, bharatairavatamahAvideheSu, ca zabdAtsaMharaNAdinA'karmabhUmyAdiSu ca, sarvebhyastebhyaH praNatastrividhenetyAdi // 94 // sugamam // 45 // evamasau pratikrAmakaH kRtasamastacaityayatipraNatirbhaviSyatkAle'pi zubhabhAvamAzaMsayannAha Jain Education For Private & Personel Use Only D ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ cirasaMciyapAvapaNAsaNIi bhavasayasahassamahaNIe / cauvIsajiNaviNiggayakahAi volaMtu me diyahA // 46 // | kaNThyA / navaraM kathayA tannAmocAraNatadguNotkIrtanatacaritavarNanAdikayA vacanapaddhatyA, volaMtutti brajantu // 46 // samprati maGgalapUrvakaM (vikAM) janmAntare'pi samAdhiyodhyAzaMsAmAha-- | mama maMgalamarahaMtA, siddhA sAhU suyaM ca dhmmoy| sammadiTTI devA, diMtu samAhiM ca bohiM ca // 47 // ___ mama maGgalamahantaH siddhAH sAdhavaH zrutaM cAGgopAGgAdyAgamaH, dharmazcAritrAtmakaH, cazabdAlokottamAzca zaraNaM caite hai| iti draSTavyaM, atra ca dharmAntargatatve'pi zrutasya pRthaggrahaNaM jJAnakriyAbhyAM samuditAbhyAmeva mokSa iti jJApanArthama tathA samyagdRSTayo'rhatpAkSikA devA bhavanavAsyAdyAH, dadatu prayacchantu, samAdhi cittasvAsthyaM, bodhiM ca pretyajinadharmaprAptirUpAm, Aha-te devA samAdhidAne kiM samarthA navA?, yadyasamarthAstarhi tatprArthanasya caiyarthyaprasaGgaH, yadi samarthAstarhi sarvabhavyebhyaH kiM na prayacchanti ! athaivaM manyate yogyAnAmeva te samarthA nAyogyAnAM, tarhi yogyataiva pramANaM, kiM tairajAgalastanakalpaiH?, atrocyate, sarvatra yogyataiva pramANaM, paraM na vayaM vicArAkSamaniyativAdAdivadekAntavAdinaH kiMtu jinamatAnuyAyinaH / tacca sarvanayasamUhAtmakassAdvAdamudrAnatibhedi, sAmagrI vai janiketivacanAt / yathA ghaTa Jain Education a l For Private & Personel Use Only ekjainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ zrAddhapra. // 95 // Jain Education niSpattau mRdo yAgyatAyAmapi kulAlacakracIvaradavarakadaNDAdayo'pi tatra sahakArikAraNaM / evamihApi jIvayogyatAyAM satyAmapi tathApratyUhavyUhanirAkaraNena devA api yakSAmvAprabhRtayaH samAdhibodhidAne samarthA bhavanti metA - ryAderivetyato na nirarthikA tatprArthaneti // 47 // adhunA yeSu sthAneSu pratikramaNaM bhavati, tadupadarzanAyAha paDisiddhANaM karaNe, kiccANamakaraNe a paDikamaNaM / assaddahaNe ya tahA, vivarIyaparUvaNAe ya // 48 // // pratiSiddhAnAM samyaktvANutratAdimAlinyahetuzaGkAvadhAdInAM karaNe, kRtyAnAM cAGgIkRtapUjAdiniyamAnAmakaraNe, azraddhAne ca nigodAdivicAravipratyaye, tathA viparItaprarUpaNe unmArgadezanAyAM iyaM hi caturantAdabhrabhavabhramaNe heturmarIcyAdekhi, tasyAM cAnAbhogAdinA kRtAyAM pratikramaNaM bhavatIti / nanu zrAvakasya dharmmakathane'dhikA| ro'sti ! astIti brUmaH, gItArthAdadhigatasUtrArthasya guruparatantravacanasya tasyaiva sUtrArthasya kathane ko nAma nAdhikAraH "paDhai suNai guNei a, jaNassa dhammaM parikahei" ityAdivacanAt / tathA ca cUrNiH - so jiNadAsasAvao aThTha micaudasIsuM upavAsa kerai, putthayaM ca vAei" ityAdi // 48 // sAmpratamanAdisaMsArasAgarAvartAntargatAnAM sattvAnAmanyo'nyaM vairasambhavAttatkSamaNAyAha khAmemi savvajIve, savve jIvA khamaMtu me / mittI me savvabhUpasu, veraM majjha na keAI // 49 // vRttiH // 95 // jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ Jain Educato kSamayAmi sarvajIvAnapyajJAnamohAvRtena yA teSAM kRtA pIDA tayorapagamAnmarpayAmi, sarvajIvAH kSAmyantu me duzce (STace) STitam atra hetumAha - maitrI me sarvabhUteSu vairaM mama na kenacit ko'rthaH ? mokSalAbha hetubhistAn sarvAn | svazaktyA lambhayAmi naiva tadvighnakRtAmapi vighAte vartte'hamiti, vairaM hi bhUribhavaparamparAnuyAyi, keSAmiva ? kamaThamarubhUtyAdInAmiveti // 49 // sAmprataM pratikramaNAdhyayanamupasaMharannavasAnamaGgalapradarzanArthamAha / evamahaM Aloiya, niMdiya garahiya dugaMchiyaM sammaM / tiviheNa paDikaMto, vaMdAmi jiNe cauvIsaM // 50 // kaNThyA | navaraM duguchiyaM sammati jugupsitatvAtsamyagiti // 50 // ityevamalparucisattvavibodhanAya, zrAddhapratikramaNasUtravivRttireSA / kiJcinmayA prakaTitAsna tu vistarArtho, jJeyo vRhadvivRtito varacUrNitazca // 1 // iti zrAvakAnuSThAnavidhiH // ( granthAgram 2720) // ityAcAryapravarazrImattapAgaNatripathagApravAhahimavatsAnuprabhazrIjagaccandracaraNasaroruhacaJcarIkazrImaddevendrasUripravarapraviracitA zrAvakAnuSThAnavidhi mayI vandAruvRttisaMjJikA pratikramaNavRttiH / // samApteyaM zrIvandAruvRttiH // national Page #204 -------------------------------------------------------------------------- ________________ PARENA BHAR R // iti zrIvandAruvRttiH smaaptaa|| zreSThi-devacandralAlabhAI-jainapustakoddhAra granthAGkaH 8. OTCOMSCENEKCONCERIKAOORDER HARELIATR a isi TRA ABLEMANCE GREMI FANARTTARRREN For Private & Personel Use Only