SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. ॥७ ॥ धर्म, स्वर्गादिसुखभागभूत् । इहामुत्रापि दुःख्येव, स्कन्दस्तु व्रतखण्डनात् ॥ ५५ ॥ दिग्व्रतमेवं भव्यजनौघाः,IPI प्राणिगणकत्राणविधायि । सम्यगवत्य खच्छमनस्कास्तत्र सदा यत्नं प्रकुरुध्वम् ॥ ५६ ॥ (रुक्मवती) षष्ठव्रते भ्रातृद्वयकथा ॥ १९॥ है साम्प्रतं द्वितीयं गुणव्रतं, तच्च द्विधा, भोगतः कर्मतश्च, भोगोऽपि द्विधा, उपभोगपरिभोगभेदात् । तत्र उप है है| इति सकृद्भोगः आहारमाल्यादेरासेवनमुपभोगः, परीत्यसकृद् भोगो भवनाङ्गनादीनामासेवनं परिभोगः, तत्र है गाथामाह मजमि य मंसंमि अ, पुप्फे अ फले अ गंधमल्ले ।उवभोगे परिभोगे, बीयंमि गुणव्वए निंदे ॥२०॥ श्रावकेण तावदुत्सर्गतः प्रासुकैपणीयाहारिणा भाव्यं, असति अचित्ताहारिणा, तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येक मिश्रादीनां कृतप्रमाणेन भवितव्यं । भणितं च-निरवज्जाहारेणं १ निजीवणं २ परित्तमीसेणं ३। अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥१॥” (ग्रन्थाग्रम् २०००) तत्र मद्यं मदिरा अत्र च प्रथममु|पन्यासो बहुदोषाश्रयत्वात् , यदाहुः-गुरुमोहकलहनिद्दा-परिभवउवहासरोसमयहेऊ।मजं दुग्गइमूलं, हिरिसिरि-8 मइधम्मनासकरं ॥१॥” तथा मांसं पिशितं, एतदपि निन्द्यमेव, यदुक्तं-"पंचिंदियवहभूयं, मंसं दुग्गंधमसुइ ॥७ ॥ Jain Education ForPrivatesPersonal Use Only lainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy