________________
Jain Education
| कालिञ्जनगरासन्न दिशान्तर्वासिबल्लवः । अगाश्चारयितुं गास्त्वं, वैश्वदेवाभिधोऽन्यदा ॥ ४० ॥ निकुञ्जान्तर्गतं दृष्ट्वा, | तत्रपि प्रतिमास्थितम् । मत्वा विभीषिकां क्षिप्रं ततो नंष्ट्वाऽगमद्गृहम् ॥ ४१ ॥ एवं दिने द्वितीयेऽपि, तृतीयेऽपि तथैव तम् । दृष्ट्वा शनैः शनैस्तत्र गत्वा नत्वाऽब्रवीदिदम् ॥ ४२ ॥ किं त्वया स्थीयते नित्यं, निश्चलेनाथ सोऽभ्यधात् । संलीनतैव भोः! श्रेष्ठा, विना कार्य यतेरपि ॥ ४३ ॥ तप्तायोगोलकल्पस्य स्वशक्त्या गृहिणः पुनः । गतिर्नियत्रितुं युक्ता, कृपालोः सर्वदिक्ष्वपि ॥ ४४ ॥ द्वैधं त्रैधादिना येन, दिव्रतं शिश्रियेऽङ्गिना । चराचराणां जीवानां, तेनाभयमनुष्ठितम् ॥ ४५ ॥ तेनोर्ध्वदिक्प्रमाणातिक्रमाद्याः पञ्च दोषकाः । परित्याज्याः सदा देहभङ्गाद्यसुखहेतवः ॥४६॥ श्रुत्वेत्यवद्यभीतेन, गृहीतं दिग्नतं तदा । त्वयातिचारितं पश्चात्, प्रमादादसकृत् पुनः ॥ ४७ ॥ मृत्वा ततः कुदेवत्वं, प्राप्य च्युत्वागतोऽपि च । अथोत्तमकुले जातोऽपीदृक् तेनाई ! मा भवः ॥ ४८ ॥ जातजातिस्मृतिः सोऽथ, पुमांस्तस्य गुरोः पुरः । प्रपद्य दिग्नतं भूयोऽप्यगान्नत्वा यथागतम् ॥ ४९ ॥ शिवभूतिरपि स्कन्दयुतो दिग्व्रतमाश्रयत् । | देवपालर्षिरन्यत्र, विहर्तुमगमत्ततः ॥ ५० ॥ अन्यदा वित्तहीनौ तौ पृथक् पृथक् बभूवतुः । व्यवहर्तुं गतौ देवयोगाद्रविडनीवृतिम् ॥ ५१ ॥ शिवभूतिस्ततस्तस्थौ, तत्सीमन्यतिचारभिः । लोभाभिभूतः स्कन्दस्तु, पुरोऽगात्सार्थसंयुतः | ॥ ५२ ॥ भिलैण्डित सर्वखो, निवृत्यागाद्गृहेऽथ सः । स्वपण्यं शिवभूतिस्तु, वि (व्य) क्रीणीत महार्थकम् ॥ ५३ ॥ समर्थ (घ) प्रतिपण्यं च क्रीत्वा स्वगृहमागतः । लेभे लाभं स भूयांसं, तथा श्लाघां गरीयसीम् ॥ ५४ ॥ चरित्वाचरितं
For Private & Personal Use Only
jainelibrary.org