SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. वृत्तिः ॥७ त्रिमासवयसस्तस्य, दन्तान्वीक्ष्याथ सोऽब्रवीत्। किमेतदिति साशङ्क, पृष्टो नैमित्तिकोऽवदत् ॥ २५ ॥ प्रथमे मासि|8| सजात-दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु, खं तातं वा निहन्ति सः ॥ २६ ॥ तार्तीयीके पुनर्मासे, ॥ पितरं वा पितामहम् । तुर्यमासेषु जातेषु, निजभ्रातृन् विनाशयेत् ॥२७॥ हस्त्यश्वकरभान् वर्यान् , पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु, संतापं कलहं कुले ॥२८॥ नाशयेत्सप्तमे मासे, धनधान्यगवादिकम् । ज्ञात्वेति सिन्धुदत्तात्र, यद्युक्तं तद्विधेहि भोः!॥२९॥ नैमित्तिकं विसृज्याथ, श्रेष्ठी तं भिन्नमन्दिरे । अस्थापयत्तथाप्याशु, तस्करेस्तत्पिता हतः ॥ ३०॥ ततोऽसौ ज्ञातिभिस्त्यक्तो-ऽप्यजीवीत्कुष्ठयोगतः। भिक्षां भ्रमन् जनात् वृत्तं, खं श्रुत्वा व्यपदभृशम् ॥३१॥ तेन पर्यटतोद्याने, सुधर्मा गुरुरन्यदा।दृशोः सुधाञ्जनं दृष्टः, प्रारब्धश्च (ब्धा यः) श्रुताम्बुधेः॥३२॥15 || निशम्य तन्मुखाख्यातं, धर्म दुःखविमोक्षणम् । दीक्षा कक्षीकृता मच, तेन मोक्षसुखप्रदा ॥ ३३ ॥ अधीत्यैका-18 दशाङ्गानि, किञ्चित्पूर्वगतं तथा । मृत्वा मासैकभक्तेन, सौधर्मे त्रिदशोऽभवत् ॥ ३४ ॥ ततश्युत्वा स जज्ञेऽहं, राज-16 | पुत्रोऽधुना पुनः । त्वत्तः श्रुत्वा नमस्कारं, बुद्धोऽहं जगृहे व्रतम् ॥ ३५ ॥ कथयित्वेति वृत्तान्त, विजहेऽन्यत्र 15 यत्यसो। समुत्पन्नावधिज्ञानो, माकन्द्यां पुनरीयिवान् ॥३६॥ तत्रायातं च तं ज्ञात्वा, स्कन्दभ्रातृयुतो ययौ । शिव-18|| तेनेमस्कत, नृपाद्या अपि भक्तितः॥३७॥ नत्वा तेषूपविष्टेप, तत्रागात्कोऽपि पूरुषः। गाढं यष्टी विलग्नोऽथ, गुरुनत्वेति पृष्टवान् ॥३८॥ यौवनेऽपि कुतो हेतोगतिभङ्गो मम प्रभो!। गुरुरूचे पुराभूस्त्वमिहैव भरतावनौ ॥३९॥ -R-CALLAGESARKARSEX Jain Education a l RSSNESS For Private Personal Use Only Mainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy