SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्राद्धम. ॥४६॥ RELECTRICISTRARSANSK महपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसठं । गुलपुग्गलनवणीए, अद्दामलगंतु संसहूं।२,इति । 'पडुच्चमक्खिएणंति' प्रतीत्य सर्वथा रूक्षमण्डकादि प्रक्षितमीपत्सौकुमार्योत्पादनाय स्नेहितं यत्तत्प्रतीत्यम्रक्षितं, तत्र यदगुल्या ईषत् घृतादि गृहीत्वा म्रक्षितं तदा कल्पते, धारया तु नेति ॥१०॥ अत्र च सार्द्धपौरुषीअपार्द्धद्यासनकादीनि आकारसख्यासूत्रेऽनुक्तान्यपि संप्रदायागतत्वात् युक्तियुक्तत्वाच पौरुषीपूर्वार्द्धकासनवज्ज्ञेयानीति द्वारम् ५ । अधुना शुद्धिः, सा च पोढा, यथा-सा पुण सद्दहणा १ जाणणा य २ विणय ३ अणुभासणा चेव ४ । अणुपालणाविसोही, ५ भावविसोही भवे छट्ठा ।११, “पचक्खाणं तु सव्वण्णुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो, तं जाणसु सद्दहणसुध्धं ॥१॥पञ्चक्खाणं जाणइ, कप्पे जं जंमि होइ कायव्वं । मूलगुणउत्तरगुणे, तं जाणसु जाणणासुद्धं ॥२॥ किइकम्मस्स विसोहिं, पउंजई जो अहीणमइरित्तं। मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ॥३॥ अणुभासह गुरुवयणं, अक्खरपयवंजणेहिं परिसुध्धं । पंजलिउडो अभिमुहो, तंजाणसु भासणासुध्धं ॥४॥ कंतारे दुभिक्खे, आयंके वा महइ समुप्पन्ने । जंपालियं न भग्गं, तं जाणसु पालणासुध्धं ॥५॥रागेण व दोसेण व, परिणामेण व न दूसियं जंतु। तं खलु पञ्चक्खाणं, भावविसुध्धं मुणेयव्वं ॥६॥ यद्वा-फासियं १पालियं२ चेव, सोहिये ३ तीरियं तहा । किट्टिय५ माराहियं चेव, ६ एरिसयंमि पयइअव्वं ॥७॥ उचिए काले विहिणा, पत्तं जं फासियं तयं भणियं । तह पालियं च अस्सई, संमं उवओगपडियरियं ॥ ८॥ गुरुदत्तसेसभोयणसेवणाए असोहियं जाण। पुन्नेवि थोवकालावत्थाणा RAIRES ASSOS ॥४६॥ For Private & Personal Use Only Jain Education IX HTMainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy