________________
Jain Educat
आरक्षः पुरलोकानां लिखित्वा नामपत्रिकाम् । घटे क्षित्वान्वहं चैकां कुमार्याऽकर्षयत्ततः ॥ १६३ ॥ निर्ययौ पत्रिका यस्य, कृतान्तस्यैव दूतिका । आरक्षोऽग्राहयत्तेन, मातुलिङ्गं ततो वनात् ॥ १६४ ॥ तदर्पयति राज्ञेऽसौ, | मर्त्यस्तु म्रियतेऽथ सः । जनेष्वेवं विनश्यत्सु, विषसादाखिलं पुरम् ॥ १६५ ॥ श्राद्धस्य जिनदासस्य, निर्ययौ पत्र| कान्यदा । गृह चैत्यानि सोऽर्चित्वा, क्षमयित्वा स्वमानुषान् ॥ १६६ ॥ प्रत्याख्याय स सागा ( का ) रं निर्वि कारमनास्ततः । तद्वनं मातुलिङ्गाय, लीलावनमिवागमत् ॥ १६७ ॥ सुधीरुचैः खरं धीरो, नमस्कारं समुद्गुणन् । |जिनदासो वनस्यान्तः, प्रविवेश समाहितः ॥ १६८ ॥ वनाधिष्ठायकः क्षुद्र - व्यन्तरोऽथ निशम्य तम् । विराधितत्रतं स्मृत्वा प्राग्जन्म प्रत्यबुध्यत ॥ १६९ ॥ कृताञ्जलिपुटः सोऽद्य, प्रत्यक्षीभूय तत्क्षणात् । श्रावकं तं नमस्कृत्य, गुरु| भक्त्यात्रवीदिदम् ॥ १७० ॥ त्वं मे गुरुः सदाराध्यो, धर्मबोधविधानतः । वितरिष्यामि ते नित्यं स्थानस्थस्यैव तत्फलम् ॥ १७१ ॥ व्यावृत्त्य कृतकृत्यस्तं वृत्तान्तं नृपतेर्जगौ । अश्रुते च फलं शश्वदेकैकं व्यन्तरादसौ ॥ १७२ ॥ | विश्राणयति राज्ञे तत्तुष्टोऽत्यर्थं ततो नृपः । जिनधर्म स्तुवन्नुचैर्जिनदासमपूजयत् ॥ १७३ ॥ सकलेऽपि पुरे हर्षा - त्पुनर्जात इवाधुना । राजपुत्र ! धराधीश इत्युत्सवमकारयत् ॥ १७४ ॥ इति विबुध्य तदुत्सवकारणं, सुमतिमित्रमुवाच नृपात्मजः । फलमिदं परमेष्ठिनमस्कृतेरिह भवेऽपि सुखावहमीक्ष्यते ( द्रुतविलम्बितम् ) ॥ १७५ ॥ इदानीं नमस्कारस्य | परलोकफले चण्डपिङ्गलदृष्टान्तो व्याख्यायते - राजपुत्रः समित्रोऽपि, नानाद्भुतयुतां ततः । वीक्ष्यमाणः क्रमेणोर्वी,
tional
For Private & Personal Use Only
INS
ww.jainelibrary.org