________________
•
Jain Education
तत्पुरोद्यानमध्यस्थे, स्मरदेवकुलेऽथ सः । विशश्राम स निश्रान्तो, रूपेणान्य इव स्मरः ॥ ६० ॥ सुष्टुवेषा विषाभिख्या, | श्रेष्ठि सागरपुत्रिका । वरार्थिन्यागमत्तत्र, रतिनाथमथार्चितुम् ॥ ६१ ॥ दामन्नकेऽथ निद्राणे, मुद्रितं तातमुद्रया । लेखमालोक्य सा सद्यो, लघुहस्ता तमाददे ॥ ६२ ॥ विमुद्य च विमुद्राज - नेत्रा तल्लिखितं पितुः । इत्यवाचयत स्पष्टवर्णैः सा वरवर्णिनी ॥ ६३ ॥ स्वस्तिश्रीगोकुलात्कल्पः, श्रेष्ठी सागरपोतकः । पुत्रं समुद्रदत्तं स - लेहमादिशते यथा ॥ ६४ ॥ पुंसोऽस्याधौतपादस्य, विषं वत्स प्रदीयताम् । नात्रार्थे कोऽपि संदेहो, विधेयो धीनिधे ! त्वया ॥ ६५॥ वाचयित्वेति नियतादथाञ्जनशलाकया । विलोक्य विन्दुमाकारं, विषंशब्दे विषां व्यधात् ॥ ६६ ॥ मुद्रयित्वा ततोऽगच्छत्सा खगेहे समदा । प्रबुद्धः सोऽपि गत्वाशु, सागरं लेखमापयत् ॥६७॥ बुद्धा लेखार्थमाचेव, विवाहोत्सव हेतवे । | सागरिर्गरिमाम्भोधिमौहूर्त्तानभ्यजूहवत् ॥ ६८ ॥ तेऽवोचन्नद्य सन्ध्यायां, यादृशं लग्नमस्ति हि । तादृक्षमैषमोवर्षे, | सकलेऽपि न विद्यते ॥ ६९ ॥ हृष्टः समुद्रदत्तोऽथ, विवाहं विदधे तयोः । कुलाङ्गनाजनैर्गीयमानैर्धवलमङ्गलैः ॥ ७० ॥ | इतश्च वलितो गोष्ठात्, सागरो जनवार्त्तया । तमुद्वाहोत्सवं श्रुत्वा दध्याविति विषण्णधीः ॥ ७१ ॥ ही व्यचिन्त्यन्यथास्माभिर्विधिना त्वन्यथा कृतम् । त्यक्त्वा लभ्यं यथा द्रव्यं, दातव्यं प्रत्युताऽभवत् ॥ ७२ ॥ त (य) द्गृहस्य गृहिण्येवेश्वरी | तस्याः स वल्लभः । यामाता मद्गृहस्यातो, जज्ञेऽयं रङ्कको विभुः ॥ ७३ ॥ तथापि खङ्गिलेनामुं मारयाम्यधुना ध्रुवम् । दुःखिता दुहिता त्वेवं भविष्यति भवत्वपि ॥ ७४ ॥ एवं विमृश्य दुष्टात्मा, ययौ खङ्गिलवेश्मनि । स किं न
For Private & Personal Use Only
ainelibrary.org